________________
बन्ध]
८०५, जैन-लक्षणावलो [बन्ध (अतिचारविशेष) कर्मपुद्गलानां च वह्नययःपिण्डयोरिव नीर-क्षीरयो- प्रदेशप्रवेशात्मको बन्धः । (पारा. सा. टी. ४) । रिव बा परस्परमविभागपरिणामेनावस्थानम् । ५२. पात्मनः कर्मणश्च परस्परप्रदेशानुप्रवेशस्वभावो (धर्मसं. मलय. वृ. १६)। ४३. कर्मणां बन्धनाद् बन्धः । (त. वृत्ति श्रुत. १-४); मिथ्यादर्शनादिबन्धोxxxu (विवेकवि. ८-२५२, प. १८८)। भिराीकृतस्य जीवस्य सर्वतो योगविशेषात् सूक्ष्म४४. स बन्धो बध्यन्ते परिणतिविशेषेण विवशी- कक्षेत्रावगाहस्थितानामनन्तानन्तप्रदेशानां कर्मभावक्रियन्ते कर्माणि प्रकृतिविदुषो येन यदि वा। स योग्यानां जीवप्रदेशः सहान्योऽन्यमुपश्लेषो बन्धः । तत्कर्माम्नातो नयति पुरुषं यत्सुवशतां प्रदेशानां यो (त. वृत्ति श्रुत. ८-२)। ५३. अात्मप्रदेशेषु प्रास्त्रवा स भवति मिथः श्लेष उभयोः॥ (अन. ध. २, वानन्तरं द्वितीयसमये कर्मपरमाणवः श्लिष्यन्ति स ३८); xxx कर्मपूदगलानां जीवप्रदेशवति- बन्धः। (भावप्रा. टी. ६५)। ५४. बन्धः परगुणाकर्मस्कन्धान योगद्वारेणानुप्रविष्टानां कषायादिवशा- कारा क्रिया स्यात् पारिणामिकी। (पंचाध्या. २, विशिष्टशक्तिपरिणामेनावस्थानमित्यर्थः। (अन. ध. १३०)। ५५. बन्धः कर्मात्मसंश्लेष: Xxx। स्वो. टी. २-३८)। ४५. मिथ्यात्वादिभिर्बन्ध हेतु- (अध्यात्मसार १८-१६६) । भिरञ्जनचूर्णपूर्णसमुद्गकवत् निरन्तरं पुद्गलनिचिते १ रागी जीव उदयप्राप्त जिस शुभ या अशुभ भाव लोके कर्मयोग्यवर्गणापुद्गलरात्मनो वह्नययःपिण्ड- को करता है व उसके आश्रय से जो अनेक प्रकार के वदन्योऽन्यानुगमाभेदात्मकः सम्बन्धो बन्धः । (कर्म पौद्गलिक कर्म से सम्बन्ध होता है उसका नाम स्त. गो. वृ. १, पृ. ६६)। ४६. बन्धः कर्मपुद्गलः बन्ध है । २ कषाय से संयुक्त प्राणी योग के प्राश्रय सह प्रतिप्रदेशमात्मनो वह्नययःपिण्डवद् अन्योऽन्यसं- से कर्मरूप परिणत होने के योग्य जो पुद्गलों को श्लेषः । (स्या. म. म. वृ. २७) । ४७. मिथ्यात्वा- ग्रहण करता है वह बन्ध कहलाता है। ५ जीव का दिभिर्बन्धहेतुभिरञ्जनचर्णपूर्णसमदगकवद निरन्तरं जो कर्मद्रव्यों के साथ संयोग होता पुद्गल निचिते लोके कर्मयोग्यवर्गणापुद्गलरात्मनः जानना चाहिए। क्षीर-नीरवद् वह्नययःपिण्डवद्वाऽन्योऽन्यानुगमाभेदा- बन्ध (अतिचारविशेष)-१. अभिमतदेशगतित्मकः सम्बन्धो बन्धः । (कर्मस्त. दे. स्वो. वृ. १; निरोधहेतुर्बन्धः । (स. सि. ७-२५; त. श्लो. षडशी. दे. स्वो. वृ.१; शतक. दे. स्वो. वृ. १); ७-२५) । २. अभिमतदेशगतिनिरोधहेतुर्बन्धः । अभिनवकम्मग्गहणं बन्धो Xxx। (कर्मस्त. अभिमतदेशगमनं प्रत्युत्सुकस्य तत्प्रतिबन्धहेतुः कीला. दे. ३); मिथ्यात्वादिभिर्हेतुभिरभिनवस्य नूतनस्य, दिषु रज्ज्वादिभिर्व्य तिषंगो बन्ध इत्युच्यते । (त. वा. कर्मणः ज्ञानावरणादेर्ग्रहणम् उपादानं बन्ध इत्यु- ७, २५, १) । ३. गतिरोधकरो बन्धः Xxx। च्यते । (कर्मस्त. दे. स्वो. वृ. ३)। ४८. शुभाशु- (ह. पु. ५८-१६) । ४. बन्धनं बन्धः संयमनं रज्जुभानां ग्रहणं कर्मणां बन्ध इष्यते। (षड़द. स. रा. दामनकादिभिः । (श्रा. प्र. टी. २५८)। ५. अभि१५)। ४६. योगनिमित्तः सकषायस्यात्मनः कर्म- मतदेशगमनं प्रत्युत्सुकस्य तत्प्रतिबन्धहेतोः कीलादिषु वर्गणापुद्गलैः संश्लेषविशेषो बन्धः। (षड्द. स. वृ. रज्ज्वादिभिर्व्यतिषंगो बन्धः । (चा. सा. पृ. ५) । ४७); बन्धः परस्पराश्लेषलक्षणः प्रयोग-विस्रसादि- ६. बन्धो रज्जु-दामनकादिना संयमनम् । (ध. बि. जनित औदारिकादिशरीरेषु जतु-काष्ठादिश्लेषवत् पर- मु. वृ. ३-२३)। ७. अभिमतदेशे गतिनिरोधहेतुमाणुसंयोगवद् वेति । (षड्द. स. वृ. ४६, पृ. १६६); बन्धनम् । (रत्नक. टी. ३-८)। ८. बन्धो रज्ज्वातत्र बन्धः परस्पराश्लेशो जीवप्रदेश-पुद्गलानां क्षीर- दिना गो-मनुष्यादीनां नियन्त्रणम् । (सा. ध. स्वो. नीरवत्, अथवा बध्यते येनात्मा पारतंत्र्यमापद्यते टी. ४-१५)। ६. उष्ट्र-गजादिधरणार्थमवष्टब्धग
तमखकी लितग्रन्थिविशिष्टवारी रज्जुरचनाविशेषो (षड्द. स. वृ. ५१, पृ. १८०)। ५०. मिथ्यात्वादि- बन्धः । (गो. जी. म. प्र. व जी. प्र. टी. ३०३)। परिणामैर्यत्पुद्गलद्रव्यं ज्ञानावरणादिरूपेण परिणमति १०. जनेष्टदेशगमनप्रतिबन्धकारणं बन्धनं बन्धः । तच्च ज्ञानादीन्यावृणोतीत्यादिसम्बन्धो बन्धः । (गो. (त. वृत्ति. श्रुत. ७-२५) । ११. बन्धो मात्राधिको क. जी. प्र. टी. ४३८) । ५१. जीव-कर्मणोरन्योन्य- गाढं दुःखदं शृंखलादिभिः । आतताया (?) प्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org