________________
प्राणवादपूर्व] ७८६, जैन-लक्षणावली
[प्राणापान २२३)। २. पाणावायं णाम पुव्वं दमण्हं वत्थूणं १० उच्छ्वास-निःश्वास और प्रायु; इन दस प्राणों को विसदपाहुडाणं २०० तेरसकोडिपदेहि १३०००००००। प्राणधारी (जीव) से अलग करना, इसका नाम काय-चिकित्साद्यष्टाङ्गमायुर्वेदंभतिकर्मजालिप्रक्रमं प्राणातिपात है। प्राणापान विभागं च विस्तरेण कथयति । (धव. पु. प्राणातिपातक्रिया-देखो प्राणातिपातिकी। १, पृ. १२२)। ३. पाणावायपवादो दसविधपाणाणं प्राणातिपातिकी क्रिया-- १. आयुरिन्द्रिय-बलहाणिवड्ढीग्रो वण्णेदि । xxxकरि-तुरय-णरथि- प्राणानां वियोगकरणात प्राणातिपातिकी क्रिया । संबद्धमट्ठगमाउव्वेयं भणदि त्ति वुत्तं होदि। (जयध. (स. सि. ६-५, त. वा. ६, ५, ८)। २. इन्द्रिया१, पृ. १४६) । ४. त्रयोदशकोटिपदं प्राणापानविभा- यूर्बलप्राणवियोगकरणात क्रिया । प्राणातिपातिकी गायुर्वेद-मंत्रवाद-गारुडवादादीनां प्ररूपकंप्राणावायम् नाम्ना xxx ॥ (ह. पु. ५८-६८)। ३. १३०००००००। (श्रुतभ. टी. १३, पृ. १७६)। आयुरिन्द्रिय-बलप्राणानां वियोगकारिणी प्राणातिपा५. अष्टांगवैद्यविद्या-गारुडविद्या-मंत्रतंत्रादिनिरूपकं तिकी क्रिया । (भ. प्रा. विजयो. ८०७)। ४. प्राणा त्रयोदशकोटिपदप्रमाणं प्राणावायपूर्वम् । (त. वृत्ति इन्द्रियादयस्तेषामतिपातो विनाशस्तद्विषया, प्राणातिश्रत. १-२०)। ६ पाणावायं पुव्वं तेरहकोडीपयं पात एव वा क्रिया प्राणातिपातक्रिया। (प्रज्ञाप. णमंसामि । जत्थ वि कायचिकिच्छा पमुहठंगायुवे- मलय. वृ. २७६, पृ. ४३५); प्राणातिपातक्रिया यं च ॥ भूदीकम्मं जंगुलिपक्कमाणासाहया परे भेया। जीविताद् व्यपरोपणम् । (प्रज्ञाप. मलय. वृ. २८१, ईडापिंगलादिपाणा पुढवी-पाउग्गिवायूणं ॥ तच्चाणं प. ४४०)। ५. दशप्राणवियोगकरणं प्राणातिपातिबहुभेयं दहपाणपरूवणं च दव्वाणि। उवयारयावया- कीक्रिया। (त. वा. श्रुत. ६-५)। रयरूवाणि य तेसिमेवं खु ॥ वणिज्जइ गइभेया जि- १ आय, इन्द्रिय और बल प्राणों का वियोग करना; णवरदेवेहि सव्वभासाहि । (अंगप. २, १०७-१०, इसे प्राणातिपातिकी क्रिया कहते हैं। पृ. ३००-३०१)।
प्राणातिपातविरमण- सुहुमादीजीवाणं सव्वेसि १. शरीरचिकित्सादि अष्टांग प्रायवेद, भतिकर्म- सव्वहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो शरीर की रक्षा के लिए किये जाने वाले भस्मलेपन होइ मूलगुणो ।। (धर्मसं. हरि. ८५८)। -जांगुलिप्रक्रम (विषविद्या) और प्राणापानविभाग उत्तम विचारों के साथ सभी सूक्ष्मादि जीवों के --प्राण व अपानरूप वायुनों के विभाग-का भी प्राणघात का परित्याग करना, यह मुनियों का वर्णन करने वाले श्रुत को प्राणवाद या प्राणावादपूर्व प्रथम (अहिंसामहाव्रत) कहते हैं।
प्राणापान-१. प्राणिति जीवति येन जीवः स प्राणः, प्राणातिपात-१. पाणादिवादो णाम पाणेहितो अपग्रनिति हर्षेण जीवति विकृत्या वा जीवति येन पाणीणं विजोगो। सो जत्तो मण-वयण-कायवावारादी- जीवः स अपानः, कोष्ठाद्वहिनिर्गच्छति यः स प्राण हितो ते वि पाणादिवादो। xxx पाणादिवादो उछवास इत्यर्थः, बहिर्वायुरम्यन्तरमायाति यः स अणाम हिंसाविसयजीववावारो। (धव. पु. १२, प्र. पान: निःश्वासः, प्राणश्च अपानश्च प्राणापानौ । २७५-७६) । २. प्राणा उच्छ्वासादयः, तेषामति- xxx वीर्यान्तरायस्य ज्ञानावरणस्य च क्षयोपपातनं प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्य- शमम् अङ्गोपाङ्गनामकर्मोदयं चापेक्षमाणो जीवोऽयं र्थः । उक्तं च---पञ्चेन्द्रियाणि विविधं बलं च उच्छ- कोष्ठवातं बहिरुदस्यति प्रेरयति स वातः प्राणः वास-निःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरु- उच्छवासापरनामधेयः । तथा तादृग्विधो जीवः क्तास्तेषां वियोजीकरणं तु हिंसा ।। (स्थाना. अभय. बहिर्वातमभ्यन्तरे करोति गृह्णाति नासिकादिद्वारेण वृ. १-४८, पृ. २४)।
सोऽपानः निःश्वासापरनामधेयः । (त. वृत्ति श्रुत. १. प्राणों से प्राणियों के वियोग करने का नाम ५-१६. प्र. १६० व १६२) । २. वीर्यान्तराप्राणातिपात है। वह प्राणवियोग जिन मन, वचन व य-ज्ञानावरणक्षयोपशमांगोपांगनामोदयाऽपेक्षेणात्मनोकायके व्यापार प्रादि से होता है उन्हें भी प्राणा- दस्यमानकम्प्रवायुरुच्छ्वासलक्षणः स प्राणः, तेनैव तिपात कहा जाता है। २ पांच इन्द्रियां, तीन बल, वायनात्मनो बाह्यवायुरभ्यन्तरीक्रियमाणो निःश्वास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org