________________
प्राणापानपर्याप्ति ]
लक्षणोऽपानः । ( कार्तिके. टी. २०९ ) । १ वीर्यान्तराय और ज्ञानावरणकर्म के क्षयोपशम तथा अंगोपांगनामकर्म के उदय की अपेक्षा से जीव जिस उदरगत वायु को बाहिर निकालता है उसे प्राण या उच्छ्वास कहा जाता है तथा वही जीव बाहिरी वायु को नाक श्रादि के द्वारा भीतर करता है उसे प्रपान या निःश्वास कहा जाता है । प्राणापानपर्याप्ति --- १. प्राणापानक्रियायोग्यद्रव्यग्रहण- निसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः । ( त. भा. ८- १२; नन्दी. हरि. वृ. पृ. ४४) । २. प्राणापानौ उच्छ्वास- निःश्वासौ, तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः । ( त. भा. हरि वृ. ८ - १२ ) । ३. प्राणापानावुच्छ्वास निःश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण योग्यद्रव्य ग्रहणशक्तिः - सामर्थ्यम्, तन्निवर्तनक्रियापरिसमाप्तिः प्राणापानपर्या प्तिः । ( त. भा. सिद्ध वृ. ८ - १२ ) । ४. यया पुनरुच्छ्वासयोग्य वर्गण । दलिकमादाय उच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिः । ( प्रव. सारो. वृ. १३१७; बृहत्क. क्षे. वृ. १११२ ) । ५. प्राणापानपर्याप्तिः यया उच्छ्वास- निःश्वासयोग्यं दलिकमादाय तथा परिणमय्यालम्ब्य च निःस्रष्टुं समर्थो भवति । ( संग्रहणी. दे. वृ. २६८; विचारस. वृ. ४३, पृ. ९ ) ।
१ प्राणापान – श्वास और उच्छ्वास क्रिया के योग्य द्रव्य के ग्रहण व त्याग शक्ति के रचनेरूप क्रिया की समाप्ति को प्राणापानपर्याप्ति कहते हैं । प्राणायाम - १. प्राणायामो भवेद्योगनिग्रहः शुभभावनः । (म. पु. २१ - २२७ ) । २. सुनिर्णीतसुसिद्धान्तैः प्राणायामः प्रशस्यते । मुनिभिर्ध्यानसिद्धयर्थं स्थेयार्थं चान्तरात्मनः । त्रिधा लक्षणभेदेन संस्मृतः पूर्वसूरिभिः । पूरक: कुम्भकश्चैव रेचकस्तदनन्तरम् ।। (ज्ञाना. २६ - १ व ३, पृ. २८४-८५) । ३. प्राणस्य मुख-नासान्तरसंचारिणो वायोः श्रासमन्तात् यमनं गतिविच्छेद: प्राणायामः । (योगशा. स्वो विव. ५ - १ ); प्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्मतः । (योगशा. ५-४ ) । ४. प्राणायामः प्राणयमः, श्वास-प्रश्वासरोधनम् ॥ ( गु. गु. षट्. स्वो वृ. ८ उद्) ।
७६०, जैन-लक्षणावली
१ उत्तम भावनापूर्वक मन, वचन और काय इन तीनों योगों के निग्रह करने को प्राणायाम कहते हैं ।
Jain Education International
[प्राणी
२ जिसके द्वारा ध्यान की सिद्धि और अन्तरात्मा की स्थिरता होती है उसका नाम प्राणायाम है। वह पूरक, कुम्भक और रेचक के भेद से तीन प्रकार का है । ४ श्वास और प्रश्वास के निरोध को प्राणायाम कहा जाता है ।
प्राणायु-देखो प्राणवादपूर्व । प्राणायुर्द्वादशं तत्राप्यायुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षट्पञ्चाशच्च पदशतसहस्राणीति । (समवा. प्रभय. वृ. १४७, पृ. १२२ ) । जिस श्रुत में भेदों के साथ प्रायु प्राण की विधि तथा अन्य प्राणों का भी वर्णन किया जाता है वह प्राणायु या प्राणवादपूर्व कहलाता है । प्राणावाय पूर्व- देखो प्राणवादपूर्व । प्राणासंयम - १. पाणासंजमो वि छव्विहो पुढविश्राउ-तेउ वाउ वणफदि तसा संजम भेएण । ( धव. पु. ८, पृ. २१) । २. रसजजन्तुपीडा प्राणासंयमः । ( भ. प्रा. विजयो. २१३ ) । ३. यच्च पृथिव्यप्तेजोवायु-वनस्पतिलक्षणपंचस्थावराणां द्वीन्द्रिय-त्रीन्द्रि- चतुरिन्द्रिय-पंचेन्द्रियलक्षणत्रसानां च प्रमादचारित्रत्वाज्जीवितव्यपरोपणं सः प्राणासंयमः । ( श्रारा. सा. टी. ६) ।
1
१ पृथिवी, जल, तेज, वायु, वनस्पति और त्रस इन छह प्रकार के जीवों के श्रसंयम- प्राणपीडन - का नाम प्राणासंयम है । वह उक्त जीवभेदों के कारण छह प्रकार का है ।
प्राणिवध प्राणिवधः प्रमादवतो जीवहिंसनम् । (मूला. वृ. ११ - ९ ) ।
प्रमाद के वश होकर जीवों के घात करने को प्राणिवध कहते हैं ।
प्राणिसंयम - १. एकेन्द्रियादिप्राणिपीडापरिहारः प्राणिसंयमः । (त. वा. ६, ६, १४; चा. सा. पृ. ३२) । २. षड्जीवनिकायबाधाऽकरणादपरः प्राणिसंयमः । ( भ. प्रा. विजयो. ४६ ) ।
१ एकेन्द्रियादि जीवों को किसी भी प्रकार से पीडा न पहुंचाना, इसका नाम प्राणिसंयम है । प्राणी - १. पाणा एयस्स संति त्ति पाणी । ( धव. पु. १, पृ. ११६ ) ; प्राणा अस्य सन्तीति प्राणी । ( धव. पु. ६, पृ. २२० ) । २. णयदुगुत्तपाणा अस्स अत्थि इदि पाणी । ( अंगप. पू. २५) ।
१ जिसके इन्द्रिय, बल, श्रायु और श्वासोच्छ्वास
For Private & Personal Use Only
www.jainelibrary.org