________________
प्राण] ७८८, जैन-लक्षणावली
[प्राणवादपूर्व करके भी चौदह पूर्वो का धारक जिस अर्थ का सो णिस्सासो एगो पाणो त्ति माहिदो एसो॥ (धव. निरूपण करता है उस सूक्ष्म भी पदार्थ के विषय में पु. ३, पृ. ६६ उद्.)। १४. तावुच्छ्वास-निःश्वासाअतिशय निपुणबुद्धि से युक्त होते हैं वे प्राज्ञश्रमण वित्प्रमाणौ शरीरबलयुक्तस्यानुपहतकरणग्रामस्य कहलाते हैं।
नीरुजस्य मध्यं वयोऽनुप्राप्तस्य मनोदुःखेनानभिभूप्राण-१. xxx पाणा पुण बलमिदियमाउ तस्य पुरुषस्य प्राणो नाम कालविशेषो भवति । (त. उस्सासो।। (पंचा. का. ३०)। २. वीर्यान्त राय- भा. सिद्ध. व. ४-१५)। १५. प्राणन्ति यैः सदा ज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामोदयापेक्षिणाऽऽत्म - जीवाः प्राणैर्बाह्य रिवान्तरैः। प्राणा: प्रवर्तमानास्ते ना उदस्यमान: कोष्ठ्यो वायुरुच्छ्वासलक्षण: प्राण प्राणिनां जीवितावधि ॥ (पंचसं. अमित. १-१२३, इत्युच्यते । (स. सि. ५-१६)। ३. तौ उच्छ्वास- प. १६)। १६. प्रकर्षेण नयतीति प्राणः, xxx निःश्वासौ) बलवतः पट्विन्द्रियस्य कल्पस्य मध्य- अथवा प्रसरणेनापसरणेन समन्तात् प्रसरणादूर्ध्व व्यामवयसः स्वस्थमनसः पुंसः प्राणः। (त. भा. ४-१५)। प्त्या अनिति अनेनेति घनन्तः प्राणम् । (योगशा. स्वो. ४. हट्ठस्स प्रणवगल्लस्स निरुवक्किट्ठस्स जंतुणो। एगे विव. ५-१३); प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठांतऊसास-णीसासे एस पाणु त्ति वुच्चइ। (भगवती. पृ. गो हरित् । (योगशा. ५-१४)। १७. तौ द्वावपि ८२४; अनुयो. गा. १०४, पृ. १७८-७६; जम्बूद्वी. समुदितावेकः प्राणो भण्यते। यथोक्तपुरुषगतोच्छ्वास१८, पृ. ८६; ध्यानश. हरि. बृ. ३, पृ. ५८३ उद्.)। निःश्वासप्रमितः कालविशेषः प्राणः । (ज्योतिष्क. ५. उस्सासो निस्सासो य दो (दुवे) वि पाणत्ति मलय. वृ. ६)। १८. द्वयोरपि (उच्छ्वास-नि.श्वाभन्नए एक्को। (ज्योतिष्क. ६)। ६. हट्टष्णगल्लु- सयोः) कालः प्राणः । (षडशी. दे. स्वो. वृ. ६६)। स्सासो एसो पाणुत्ति सन्निो एक्को। (जीवस. १६. संख्येयाभिश्चावलीभिः प्राणो भवति निश्चितम् ।। १०७) । ७. बाहिरपाणेहिं जहा तहेव अब्भंतरेहिं नीरोगस्यानुपहतकरणस्य बलीयसः । प्रशस्ते यौवने पाणेहिं । जीवंति जेहिं जीवा पाणा ते होंति बोद्ध- वर्तमानस्याव्याकुलस्य च ।। अप्राप्तस्याध्वनः खेदमाब्बा ।। (प्रा. पंचसं. १-४५; धव. पु. १, पृ. २५६ श्रितस्य सुखासनम् । स्याद्यदुच्छ्वास-निःश्वासमानं उद्. गो. जी. १२८)। ८. आहि-वाहिविमुक्कस्स प्राणः स कीर्तितः ॥ उच्छवास ऊर्ध्वगमनस्वभाव: मीसासूसास एगगो। पाणxxx (बृहत्सं. १७९% परिकीर्तितः । अधोगमनशीलश्च निःश्वास इति संग्रहणी. १६६)। ६. xxx तावुभौ प्राण कीर्तितः ।। संख्येयावलिकामानौ प्रत्येकं तावुभावपि । इष्यते ।। (ह. पु. ७-१६)। १०. कोष्ठयो वायुरु- द्वाभ्यां समुदिताभ्यां स्यात्काल: प्राण इति स्मृतः ।। एछ्वासलक्षणः प्राणः । वीर्यान्तराय-ज्ञानावरणक्षयो- (लोकप्र. २८, २१२-१६)। पशमाङ्गोपाङ्गनामोदयापेक्षिणः प्रात्मना उदस्यमानः १ बल, इन्द्रिय, प्रायु और उच्छ्वास ये प्राण कोष्ठयो वायुरुच्छ्वासलक्षणः प्राण इत्युच्यते ।(त. वा. कहलाते हैं। २ बीर्यान्तराय और ज्ञानावरण कर्म ५, १६, ३५)। ११. तावच्छवास-निःश्वासी, बलवतः के क्षयोपशम तथा अंगोपांग नामकर्म के उदय से शरीरबलेन, पट्विन्द्रियस्यानुपहतकरणग्रामस्य, कल्प- ऊपर जाने वाली उच्छ्वासरूप कोष्ठ (उदर) की स्य नीरुजस्य, मध्यमवयसः भद्रयौवनवतः, स्वस्थमनसो वायु को प्राण कहा जाता है। ३ शारीरिक बल से अनाकूलचेतसः, पुंसः पुरुषस्य प्राणो नाम कालभेदः। सहित, अविनष्ट इन्द्रियों से संयुक्त, रोग से रहित (त. भा. हरि. वृ. ४-१५); ऊर्ध्वगामी समीरणः एवं मध्यम अवस्था से युक्त-न बाल और न वृद्ध प्राणः । (त. भा. हरि. व. ८-१२)। १२. संखे- --ऐसे स्वस्थ मन वाले पुरुष के संख्यात प्रावलियों ज्जायो प्रावलियाओ पाणुत्ति---ऊसासो, संखेज्जाओ प्रमाण उच्छ्वास व निःश्वास इन दोनों रूप कालप्रावलियानो णिस्सासो, दोण्हवि कालो एगो पाण। विशेष का नाम प्राण है। (अनुयो. हरि. व. पृ. ५४) । १३. प्राणिति एभि- प्राणवादपूर्व-देखो प्राणायु । १. कायचिकित्साद्यरात्मेति प्राणः पञ्चेन्द्रिय-मनोवाक्कायानापानायूंषि ष्टांग प्रायुर्वेदः भूतिकर्मजागुलिकप्रक्रमः प्राणापानइति । (धव. पु. २, पृ. २५६); प्राणिति जीवति विभागोऽपि यत्र विस्तरेण वणितस्तत्प्राणावायम् । एभिरिति प्राणः । (धव. पु. २, पृ. ४१२); उस्सा (त. वा. १-२०, १२, पृ. ७७; धव. पु. ६, पृ. २२२,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org