________________
क्षायिक सम्यक्त्व]
३८७, जैन-लक्षणावली
[क्षायिक सम्यक्त्व
सद्दहणं सुणिम्मलं होइ। तं खाइयसम्मत्तं णिच्चं स्याथ मिश्रस्य सम्यग्जाते परिक्षये । क्षायिकसंमुखीकम्मक्खवणहेड ॥ (प्रा. पंचसं. १-१६०, धव. नस्य सम्यक्त्वान्त्यांशभोगिनः ।। शुभभावस्य प्रक्षीणपु. १, पृ. ३६५ उद्धृत, गो. जी. ६४५)। ४. खीणे सप्तकस्य शरीरिणः । सम्यक्त्वं क्षायिक नाम दसणमोहे तिविहंमिवि भवनियाणभंयं मि । निप्पच्च- पञ्चमं जायते पुनः।। (त्रि. श. पु. च.१,३, वायमउलं सम्मत्तं खाइयं होइ । (श्रा.प्र. ४८; धर्मसं. ६०६-७)। १६. सम्मत्त-मीस-मिच्छत्तकम्मक्खयहरि. ८०१)। ५. सत्तपडिक्खएणुप्पण्णसम्मत्तं प्रो भणंति तं खइयं । (प्रव. सारो. ९४४) । ख इयं । (धव. पु. १, पृ. १७२); दंसणमोहणीयस्स २०. तत्कर्मसप्तके क्षिप्ते पङ्कवत् स्फटिकेऽम्बवत् । खयेण ख इयं सम्मत्तं होदि । (धव. पु. ७, पृ. १०७); शुद्धेऽतिशुद्धं क्षेत्रज्ञे भाति क्षायिकमक्षयम् ॥ (अन. जं खइयं सम्मत्तं तं पि खइयो अविवागपच्चइयो घ. २-५५)। २१. तेषामेव क्षयात् क्षायिकम् । जीवभावबंधो, दंसणमोहक्खएण समुप्पत्तीदो। (धव. (भ. प्रा. मूला. टी. ३१)। २२. अनन्तानुबन्धिपु. १४, पृ. १६)। ६. सप्तप्रकृतिनिर्मूललयात् कषायचतुष्टयक्षयानन्तरं मिथ्यात्व-मिश्र-सम्यक्त्वक्षायिकमा गतः ।। (म. पु. ७४-४३६) । पुजलक्षणे त्रिविधेऽपि दर्शनमोहनीयकर्मणि सर्वथा७. दर्शनसप्तकक्षयात क्षायिकं केवलसम्यक्त्वम् । क्षीणे क्षायिकं सम्यक्त्वं भवति । (प्रव. सारो.. (त, भा. सिद्ध. व. १०-५)। ८. तासामेव सप्त- ६४४, पृ. २८१); क्षायिकसम्यक्त्वमपि दर्शनमोहप्रकृतीनां क्षयादुपजातवस्तुयाथात्म्यगोचरा श्रद्धा सप्तकक्षये । (प्रव. सारो. ५. १२६१, पृ. ३७१)। क्षायिक दर्शनम । (भ. प्रा. विजयो. टी. ३१)। २३. त्रिविघस्यापि दर्शनमोहनीयस्य क्षयेणात्यन्तो६. सत्तण्डं पयडीणं xxx। खयदो य होइ च्छेदेन निर्वृत्तं क्षायिकम् । (षडशी. मलय. व. १७, खइयं के वलिमूले मण सस्स ।। (कार्तिके. ३०८)। प. २१) । २४. मिथ्यात्वादिक्षयेण नितं क्षायि१०. कोहचउक्कं पढमं अणंतबंधीणि णामयं भणिय। कम् । (धर्मसं. मलय. वृ. ८०१, प. २८७)। सम्मत्तं मिच्छत्तं सम्मामिच्छत्तयं तिण्णि ।। एएसि २५. दंसणमोहं ति हवे मिच्छं मिस्सत्त सम्मपयडिसत्तण्हं xxx। खयो खइयं जायं अचलत्तं ती। अणकोहादी एदा णिद्दिट्टा सत्तपयडीयो। णिम्मलं सुद्ध ।। (भावसं. दे. २६६-६७)। ११. सत्तण्हं XXX खयादु ख इप्रो य । (भावत्रि. सत्तण्हं Xxx। खयादु खइयो य। (गो. जी. ८-६)। २६. एतासामेव सप्तप्रकृतीनां क्षयात २६) । १२. सत्तण्हं पयडोणं खयादु ख इयं तु होदि प्रकृति-स्थित्यनुभाग-प्रदेशः कर्मस्वपरिणतपुद्गलसम्मत्तं । मेरुं व णिप्पकपं सुणिम्मलं अक्खयमणतं । स्कन्धस्य कर्मरूपत्वपरित्यागात् क्षायिकं सम्यक्त्वं (ल. सा. १६३) । १३. क्षपयित्वा परः कश्चित्कर्म भवति । (गो. जी. म. प्र. टी. २६) । २७. दुग्मो . प्रकृतिसप्तकम् । प्रादत्ते क्षायिक पूतं सम्यक्त्वं मुक्ति- हक्षयसंभूतौ यच्छ्रद्धानमनुत्तरम् । भवेत्क्षायिकं नित्यं कारणम ।। (अमित. श्रा. २-५४)। १४. व्रजन्ति कर्मसंघातघातकम् ।। (भावसं. वाम. ४१६) । सप्ताद्यकलं यदा क्षयं तदाङ्गिनां क्षायिकमक्षयं २८. सप्तानां प्रकृतीनां तत्क्षयात् क्षायिकमुच्यते । मतम ।। (धर्मप. २०-७०)। १५. केवलज्ञानादि- प्रादौ केवलिमूले स्यान्नत्वे तदन सर्वतः ।। (धर्मसं. गणास्पदनिजश द्धात्मैवोपादेय इति रुचिरूपं निश्चय-' श्रा. ४-६८) । २६. अनन्तानुबन्धिक्रोध-मान-मायासम्यक्त्वं यत्पूर्व तपश्चरणावस्थायां भावितं तस्य लोभ-सम्यक्त्व-मिथ्यात्व-सम्यक्प्रकृतिलक्षणसप्तप्रकृ. फलभूत समस्तजीवादितत्त्वविषये विपरीताभिनिवेश-: तिक्षयात् क्षायिकं सम्यक्त्वम् । (त. वृत्ति श्रुत. रहितपरिणतिरूपं परमक्षायिकसम्यक्त्वं भण्यते । २-४)। ३०. सप्तप्रकृतीनां क्षयात निरवशेषना. (बु. द्रव्यसं. टी. १४)। १६. शुद्धात्मादिपदार्थविषये शात् क्षायिकं सम्यक्त्वम् । (कातिके. टी. ३०८)। विपरीताभिनिवेशरहितः परिणामः क्षायिकसम्य- १ अनन्तानबन्धी क्रोध, मान, माया और लोभ क्त्वमिति भण्यते । (परमा. वृ. ६१)। १७. क्षयो तथा सम्यक्त्व, मिथ्यात्व और सम्यग्मिथ्यात्व ; इन मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः, सात प्रकृतियों के अत्यन्त भय से जो सम्यक्त्व क्षयः प्रयोजनमस्येति क्षायिकम् । तच्च साद्यनन्तम् । प्रादुर्भूत होता है उसे क्षायिक सम्यक्त्व कहते हैं। (योगशा. स्वो. विव. २-२)। १८. मिथ्यात्व. क्षायिक सम्यग्दृष्टि-१. ततः प्रशम-संवेगादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org