________________
क्षायिक भावलोक]
स्वविघातिकमशा: प्रतिपाद्यन्त श्रात्मनः स्वरूपतयेति । ( त. भा. सिद्ध. वू. २०१) । ३. प्रात्यन्तिकी निवृत्तिः क्षयः क्षयः प्रयोजनमस्येति क्षायिकम् । (भारा. सा. टी. ४) । ४. कर्मक्षयस्वभावः पुनः शुभः सर्वः क्षायिकः । (श्राव. भा. मलय. वू. १८६, पु. ५७८ ) । ५. कर्मणः क्षयणं क्षयः, यथा पंकात् पृथग्भूतस्य शुचिभाजनान्तरसंक्रान्तस्य अम्बुनः प्रत्य न्तस्वच्छता भवति, तथा जीवस्य कर्मणः प्रात्यन्तिकी निवृत्तिः क्षयः, क्षयः प्रयोजनं यस्य भावस्य स क्षायिक: । (त. वृत्ति श्रुत. २- १) । ६. यथास्व प्रत्यनीकानां कर्मणां सर्वतः क्षयात् । जातीय क्षायिको भावः शुद्धः स्वाभाविकोऽस्य ( पंचाध्या. २ - ९७३) । २ ज्ञानादि के विघातक पुद्गलों - ज्ञानावरणादि कर्मस्कन्धों के अत्यन्त विनाश से जो प्रध्यवसाय - प्रात्मपरिणाम — होता है, वह क्षायिक भाव कहलाता है। क्षायिक भावलोक - कर्मणः क्षयेण निर्वृत्तः क्षायिक: । ( आव. भा. मलय वृत्ति २०२, पृ. ५६३)।
सः ॥
कर्म के क्षय से जो उत्पन्न होता है उसे क्षायिक भावलोक कहते हैं ।
क्षायिक भावसिद्ध - जत्थेणं ति अर्यमाणेन सम्यग्दर्शनज्ञानचारित्ररूपेण सर्वथा क्षपयित्वा साधितवान् यद् यस्मात् क्षायिकं भावं ततोऽसो क्षायिकभावसिद्धः । (सिद्धप्रा. टी. गा. ५) । सम्यग्दर्शन, ज्ञान और चारित्ररूप सूर्य के प्रभाव से कर्म का सर्वथा क्षय करके चूंकि क्षायिक भाव को सिद्ध किया गया है, अतः ऐसे मुक्त जीव को क्षायिकभावसिद्ध कहा जाता है ।
क्षायिक भोग- देखो क्षायिक अनन्तभोग । १. जा खइया भोगलद्धी सो वि खइओ प्रविभागपच्चइयो जीवभावबंधो, भोगंतराइयक्खएण समुप्पत्तीदो । ( धव. पु. १४, पृ. १७ ) । २. पुरुषार्थ साधनप्राप्ताafarकृद् भोगः क्षायिकः उचित भोगसाधनावाप्त्यबन्धहेतुः । (त, भा. हरि. बृ. २-४ ) ।
२ जो पुरुषार्थ के साधनों की प्राप्ति में सम्भव विघ्नों को दूर करनेवाला है, उसे क्षायिक भोग कहा जाता है । वह उचित भोगों के साधनों की प्राप्तिका सफल हेतु है ।
Jain Education International
[क्षायिक सम्यक्त्व
क्षायिक लाभ - १. लाभान्तरायस्याशेषष्य निरा• सात् परित्यक्तकवलाहार क्रियाणां केवलिनां यतः शरीरबलाघान हेतवोऽन्यमनुजा साधारणाः परमशुभाः सूक्ष्मा: अनन्ताः प्रतिसमयं पुद्गलाः सम्बन्धमुपयन्ति स क्षायिक लाभ: । ( स. सि. २-४ ) । २. अशेषलाभान्तरायनिरासात् परमशुभपुद् गलानामादानं लाभः । लाभान्तरायस्याशेषनिरासात् परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतव अन्य कनुजासाधारणाः परमशुभाः सूक्ष्माः अनन्ताः प्रतिसमयं पुद्गलाः सम्बन्धमुपयान्ति स क्षायिको लाभः । (त. वा. २, ४, ३) । ३. प्राप्त्यविघातकारी लाभः क्षायिकः पुरुषार्थसाधनप्राप्तावविघ्नकृत् । ( त. भा. हरि. वृ. २-४ ) । ४. लाभ इति परस्माच्चतुवर्गस्यान्यतमसमस्त साधनप्राप्ति:, स चाशेषलाभान्तरायकर्मक्षयादचिन्त्य माहात्म्यविभूति
विर्भवति, येन यत् प्रार्थयते तत् समस्तमेव लभते, न तु प्रतिषिध्यते । ( त. भा. सिद्ध. व. २-४} । ५. जा खइया लाहलद्धी सो खइश्रो श्रविभाग पच्चजीवभावबंधो, लाहंतरायक्खएण समुप्पत्तीदो । ( धव. पु. १४, पृ. १७ ) ।
१ समस्त लाभान्तराय के क्षय से कवलाहार क्रिया से रहित केवलियों के शरीर को बल प्रदान करने वाले जो प्रत्यन्त शुभ व सूक्ष्म अनन्त प्रसाधारण पुद्गल प्रतिसमय सम्बन्ध को प्राप्त होते हैं, यह क्षायिक लाभ कहलाता है । ३ प्राप्ति में सम्भव विघ्नों को जो 'दूर किया करता उसे क्षायिक लाभ कहते हैं । वह पुरुषार्थ के साधनों की प्राप्ति में निविघ्नता को करता है।
क्षायिक वीर्य - देखो क्षायिक अनन्तवीर्यं । वीर्यं क्षायिकमशेषवीर्यान्तरायक्षयजम्, तेन यदुचितं तत्सर्वं करोति । ( त. भा. हरि. वृ. २-४ ) ।
समस्त वीर्यान्तराय के क्षय से प्रादूर्भूत होने वाले क्षायिक वीर्य से जो उचित सब कुछ करता है । क्षायिक सम्यक्त्व१ पूर्वोक्तानां अनन्तानुबन्धिक्रोध मान माया लोभानां सम्यक्त्व-मिथ्यात्वसम्यङ् मिथ्यात्वानां च सप्तानां प्रकृतीनामत्यन्तक्षयात् क्षायिकं सम्यक्त्वम् । ( स. सि. २-४)। २. दंसणमोहे खीणे खर्यादिट्ठी होइ निरवसे सम्मि । केण उ सम्मो मोहो पडुच्च पुव्वं तु पण्णत्रणं ॥ ( बृहत्क. भा. १३१) । ३. खीणे दंसणमोहे जं
३८६, जैन- लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org