________________
क्षायिक अभयदान ]
२ - ४ ) । २. वीर्यान्तरायस्यात्यन्तसंक्षयादनन्तवीर्यम् । श्रात्मनः सामर्थ्यस्य प्रतिबन्धिनो वीर्यान्तरायकर्मणोऽत्यन्तसंक्षयादुद्भूतवृत्तिः क्षायिकमनन्तवीर्यम् । (त. वा. २, ४, ६ ) । ३. वीर्यान्तरायक्षयात् क्षायिकमनन्तवीर्यम् । किं तत् क्षायिकं वीर्यम् ? यवलात् केवलज्ञानेन केवलदर्शनेन च कृत्वा सर्वद्रव्याणि सर्व पर्यायांश्च ज्ञातुं दृष्टुं च केवली शक्तीति । (त. वृत्ति श्रुत. २-४ ) ।
१ वीर्यान्तराय कर्म का सर्वथा क्षय हो जाने से केवली के जो अनन्त शक्ति प्रगट होती है उसे क्षायिक प्रनन्तवीर्य कहते हैं । क्षायिक श्रयदान - १. दानान्तरायस्यात्यक्षयादनन्तप्राणिगणानुग्रहकरं क्षायिकमभयदानम् । ( स. सि. २ - ४ ) । २. अनन्तप्राणिगणानुग्रहकरं सकलदानान्तरायक्षयादभयदानम् । दानान्तरायस्य कर्मणोऽत्यन्तसंक्षयादाविर्भूतं त्रिकालगोचरानन्तप्राणिगणानुग्रहकरं क्षायिकमभयदानम् । (त. वा. २, ४, २ ) । ३. दानान्तरागक्षयात् क्षायिकमनन्तप्राणिगणानुग्रहकरमभयदानम् । (त. वृत्ति श्रुत. २-४) ।
१ दानान्तरायकर्म के निःशेष विनाश से त्रिकालवर्ती अनन्त प्राणियों का अनुग्रह करने वाला क्षायिक अभयदान प्रगट होता है ।
क्षायिक उपभोग - १. उपभोगः क्षायिकः, सोऽप्युचितोपभोगसाधनावाप्त्यबन्धहेतुरेव । XXX पुनरुपभुज्यत इत्युपभोग। ( त. भा. हरि. वृ. २-४)। २. विषयसम्पदि सत्यां तथोत्तरगुणप्रकर्षात् तदनुभव उपभोग:, पुनः पुनरुपभोगाद् वा वस्त्र पात्रादिरुपभोगः । स च निरवशेष उपभोगान्त रायकर्मणि क्षीणे यथेष्टमुपतिष्ठते । ( त. भा. सिद्ध. वृ. २-४) । १ उपभोगान्तराय कर्म के पूर्णतया विनष्ट हो जाने पर यथेष्ट जो उपभोग के साधन उपस्थित रहते हैं, इस का नाम क्षायिक उपभोग है । क्षायिक चारित्र - १. चारित्रमपि तथा ( पञ्चविशतिविकल्पस्य चारित्रमोहनीयस्य निरवशेषक्षयात् क्षायिकं चारित्रम्) । ( स. सि. २-४ ) । २ पूर्वोक्त मोहप्रकृतिनिरवशेषक्षयात् सम्यक्त्व चारित्रे । पूर्वोक्तस्य दर्शनमोहत्रिकस्य चारित्रस्य च पञ्चवि शतिविकल्पस्य निरवशेषक्षयात् क्षायिके सम्यक्त्वल. ४६
Jain Education International
[क्षायिक भाव
चारित्रे भवतः (त. वा. २, ४, ७) । ३. चारितमोहक्खएण समुप्पण्णं खइयं चारितं । (ध. पु. १४, पू. १६) । ४. वरचरणं उवसमदो खयदो दुचरित्तमोहस्य । ( ल. सा. ६०९) । ५. षोडशकषायनवनकषायक्षयात् क्षायिकं चारित्रम् । (त. वृत्ति श्रुत. २-४ ) ।
१ पच्चीस प्रकार के समस्त चारित्रमोहनीय के क्षय से उत्पन्न होनेवाले चारित्र ( यथाख्यातचारित्र) को क्षायिक चारित्र कहते हैं ।
क्षायिक ज्ञान - १. जं तक्कालियमिदरं जाणदि जुगवं सम तदो सव्वं । प्रत्थं विचित्तविरामं तं पाण खाइयं भणियं । ( प्रव. सा. १-४७ ) । २. ज्ञानावरणस्यात्यन्तक्षयात् केवलज्ञानं क्षायिकम् । ( स. सि. २-४ ) । ३. ज्ञानावरणक्षयात् क्षायिकज्ञानं केवलम् । (त. इलो. २-४ ) ।
१ जो ज्ञान तात्कालिक (वर्तमान) और इतरप्रतीत व अनागत- तीनों काल सम्बन्धी अनेक भेदरूप सभी पदार्थों को एक साथ जानता है, उसे क्षायिक ज्ञान (केवलज्ञान ) कहा जाता है । क्षायिक दान - देखो क्षायिक अभयदान । १. प्रयच्छनाविघातकारि दानं क्षायिकम् । ( त. भा. हरि वृ. २-४) । २. तच्च सकलदानान्तरायक्षयादेकस्मादपि तृणाग्रात् त्रिभुवन विस्मयकरं यथेप्सितमर्थिनो न जातुचित् प्रतिहन्यते प्रयच्छत इति । (त. भा. सिद्ध. वृ. २-४ ) ।
१ क्षायिक दान वह कहलाता है जिसके प्रभाव से देते समय किसी प्रकार की बाधा उपस्थित नहीं हो सकती ।
३८५, जैन- लक्षणावली
क्षायिक भाव - १. क्षयः कर्मणोऽत्यन्तविनाशः, स एव क्षायिकस्तत्र भवस्तेन वा निर्वृत्त इति । ( श्रनुयो, हरि वू. पू. ३७ ) । तथा (क्षयः ) तदत्यन्तापचयः प्रयोजनमस्येति तेन वा निर्वृत्त इति । ( त. भा. हरि वृ. २- १ ) । २. ज्ञानादिघातिनां पुद्गलानाँ य आत्यन्तिकोऽत्ययः सः क्षयः, तेन निर्वृत्तोऽध्यवसायः क्षायिक उच्यते । ( त. भा. सिद्ध. वृ. १- ५ पू. ४८); तथा तदत्यन्तात्ययात् स क्षयः, स प्रयोजनमस्य तेन वा निर्वृत्त इति क्षायिकः, भवन भावः तेन पर्यायेण श्रात्मलाभः, XX X तथा क्षायिकशब्देन त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः शीर्णाशिष
For Private & Personal Use Only
www.jainelibrary.org