________________
क्षयोपशमलब्धि]
३८४, जैन-लक्षणावली [क्षायिक-अनन्तवीर्य १ अवधिज्ञानावरणकर्म के सर्वघाति स्पर्द्धकों का ४. धर्मप्रणिधानात् क्रोधनिवृत्तिर्मनोवाक्कायः उदयाभावीक्षय, अनदयप्राप्त उन्हीं का सदवस्था- क्षान्तिः । (त. भा. सिद्ध. वृ. ६-१३)। ५. धर्मरूप उपशम और देशघाति स्पर्द्धकों का उदय होने प्रणिधानात् क्रोधादिनिवृत्तिः क्षान्तिः । (त. इलो. पर जो अवधिज्ञान उत्पन्न होता है उसे क्षयोपशम- ६-१२)। ६. क्षान्तिः क्रोधोदयनिग्रहः। (प्रौपपा. निमित्तक अवधि कहते हैं। इसे गुणप्रत्यय अवधि अभय. वृ. १६, पृ. ३३)। ७. क्षान्तिः क्षमा भी कहा जाता है।
शक्तस्याशक्तस्य वा सहनपरिणामः । (योगशा. स्वो. क्षयोपशमलब्धि-१. पूव्वसंचिदकम्ममलपडलस्स विव.९३) । ८. क्षान्तिर्गणक्षमापणा । (अन. प. अणुभागफद्दयाणि जदा विसोहीए पडिसमयमणंत- स्वो. टी. ७-१८)। गुणहीणाणि होइणुदीरिज्जति तदा खोवसमलद्धी १ क्रोध आदि के प्रभाव को क्षान्ति कहते हैं। हीदि । (धव. पु. ६, पृ. २०४) । २. कम्ममल- क्षायिक-अनन्त-उपभोग-१. निरवशेषस्योपपडलसत्ती पडिसमयमणंतगुणविहीणकमा। होद्णु- भोगान्तरायस्य प्रलयात् प्रादुर्भूतोऽनन्त उपभोगः दीरदि जदा तदा खग्रोवसमलद्धी दु ।। (ल. सा. ४)। क्षायिकः, यतः सिंहासन-चामर-छत्रत्रयादयो विभू३. देशघातिस्पर्द्धकानामुत्कृष्टानुभागानन्तै कभागमा- तयः। (स.सि. २-४)। २. निरवशेषोपभोगान्तत्राणामुदये सत्यपि सर्वघातिस्पर्द्ध कानामुत्कृष्टानुभा- रायप्रलयादनन्तोपभोगः क्षायिकः। निरवशेषस्योपगानन्तबहुभागप्रमाणानामुदयाभावः क्षयः, तेषामेवा- भोगान्तरायकर्मणः प्रलयात् प्रादुर्भूतोऽनन्त उपभोगः नुदयप्राप्तानां कर्मस्वभावेन सदवस्था उपशमः, तयो- क्षायिको यत्कृताः सिंहासन-बालव्यजनाशोकपादपलब्धिः क्षयोपशमलब्धिः । (ल. सा. टी. ४)। छत्रत्रय - प्रभामण्डल-गम्भीरस्निग्धस्वरपरिणामदेव१ पूर्वसंचित कर्मों के अनुभागस्पर्द्धक जब विशुद्धि दुन्दुभिप्रभृतयो भावाः। (त. वा. २, ४, ५) । के वश प्रतिसमय अनंतगुणे हीन होकर उदीरणा ३. उपभोगान्त रायक्षयात् क्षायिकोऽनन्त उपभोगः । को प्राप्त होते हैं तब क्षयोपशमलब्धि होती है। कोऽसौ उपभोगः? सिंहासन-चामर-छत्रत्रयादिकः । क्षयोपशम सम्यक्त्व- देखो क्षायोपशमिक । (त. वृत्ति श्रुत. २-४)। १. मिच्छत्तं जसुदिन्नं तं खीणं अणुइयं च उवसंतं । १निःशेष उपभोगान्तराय कर्म के क्षय से केवली मीसीभावपरिणयं वेयिज्जतं खग्रोवसमं । (धा. प्र. को जो सिंहासन, चामर और क्षत्रत्रय प्रादिरूप ४४)। २. क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धि- विभूतियां प्राप्त होती हैं उन्हें क्षायिक अनन्त उपनां च उदितानां देशतो निर्मुलनाशः, अनुदितानां भोग कहते हैं।। चोपशमः, क्षयेण युक्त उपशमः, स प्रयोजनमस्य क्षायिक-अनन्तभोग-१. कृत्स्नस्य भोगान्त रायक्षायोपशमिकम् । तच्च सत्कर्मवेदनाद्वेदकमप्युच्यते ।। स्य तिरोभावादाविर्भूतो अतिशयवाननन्तो भोग: (योगशा. स्वो. विव. २-२)।
क्षायिकः, यतः कुसुमवृष्टयादयो विशेषाः प्रादुर्भयात्व उदय को प्राप्त हुआ है वह क्षीण वन्ति । (स. सि. और जो उदय को अप्राप्त है वह उपशान्त है, इस यतिरोभावात् परमप्रकृष्टो भोगः । कृत्स्नस्य भोगाप्रकार क्षय के साथ उपशमरूप मिश्र अवस्था को न्तरायस्य तिरोभावादाविर्भूतोऽतिशयवाननन्तो भोगः प्राप्त होना, इसका नाम क्षयोपशम है । इस प्रकार क्षायिकः, यत्कृताः पञ्चवर्णसुरभिकुसुमवृष्टिके क्षयोपशम से उत्पन्न होने वाले तत्वार्थश्रद्धान को विविधदिव्यगन्ध- चरणनिक्षेपस्थानसप्तपद्मपंक्तिसुगक्षयोपशम या क्षायोपशमिक सम्यक्त्व कहा जाता है। घिधूप-सुखशीतमारुतादयो भावाः । (त. वा. क्षान्ति-देखो क्षमा। १. क्रोधादिनिवृत्तिः क्षान्तिः। २,४,४)। (स. सि. ६-१२)। २. धर्मप्रणिधानात् क्रोधादि- १ सम्पूर्ण भोगान्तराय कर्म के विनाश से जो पुष्पनिवृत्तिः क्षान्ति: । क्रोधादेः कषायस्य शुभपरिणाम- वृष्टि प्रादि रूप अतिशयवान् अनन्त भोगसामग्री भावनापूर्विकानिवृत्तिः क्षान्तिरित्युच्यते । (त. वा. प्राप्त होती है उसे क्षायिक अनन्त भोग कहते हैं। ६, १२, ६)। ३. क्षान्तिश्च आक्रोशादिश्रवणेऽपि क्षायिक-अनन्तवार्य-१. वीर्यान्तरायस्य कर्मणोक्रोधत्यागश्च । (दशवै. नि. हरि. व. ३४६)। ऽत्यन्तक्षयादाविभूतमनन्तवीर्य क्षायिकम् । (स. सि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org