________________
क्षमापण ]
दनानीनां क्रोधोत्पत्तिनिमित्तानां सन्निघाने कालुष्याभावः क्षमा प्रोच्यते । ( कार्तिके. टी. ३६३) । १ क्रोध की उत्पत्ति के निमित्तभूत बाह्य कारण के प्रत्यक्ष में होने पर भी जरा भी कोध नहीं करना, इसका नाम क्षमा है ।
क्षमापरण- १. खामणं प्राचार्यादीनां क्षमाग्रहणम् । (भ. श्री. विजयो. व मूला. ७० ) । २. क्षमापणमाचार्यादीनां क्षमाग्राहणम् । ( श्रन. ध. स्वो. टी. ७, ६८) ।
१ श्राचार्य श्रादि गुरु जनों से क्षमा मांगने को क्षमापण कहते हैं । यह श्रहं लिंगादि में से एक है। क्षय - १. क्षय: श्रात्यन्तिकी निवृत्तिः । ( स. सि. २ - १ ) । २. क्षयो निवृत्तिरात्यन्तिकी । यथा तस्यैवाम्भसोऽघःप्रापितपङ्कस्य शुचिभाजनान्तरसंक्रा न्तस्य प्रसादः आत्यन्तिकः, तथा श्रात्मनोऽपि कर्मणोऽत्यन्तविनिवृत्तो विशुद्धिरात्यन्तिकी क्षय इत्युच्यते । (त. वा. २, १ २ ) । ३. सव्वघा दणसत्तीए प्रभावो खम्रो उच्चदि । ( धव. पु. ५, पृ. १६८ ) ; कम्माणं णिमूलक्खएणुप्पण्णपरिणामो खश्रो णाम । ( धव. पु. ७, पृ. ६० ) ; खप्रो णाम प्रभावो । (धव. पु. ७, पृ. ६० ) । ४. तेषां ( कर्मणां ) श्रात्यन्तिकी हानि: क्षय: X X x (त. इलो. २, १, ३) । ५. ( कर्मणाम् ) अत्यन्त विश्लेषः क्षयः । (पंचा. का. श्रमृत. वृ. ५६) । ६. क्षय श्रात्यन्तिकी निवृत्तिः । ( श्रन. ध. स्वो. टी. २- ४६ ) ।
१ कर्मों की प्रात्यन्तिक निवृत्ति को - सर्वथा प्रभाव को -क्षय कहते हैं । क्षयोपशम - १. सब्वघादिफद्दयाणि प्रणतगुणही - णाणि होण देसघादिफद्दयत्तणेण परिणमिय उदयमागच्छति, तेलिणंतगुणहीणत्तं खप्रो णाम, देसघादिफद्दयसरूवेणवाणमुवसमो, तेहि खप्रोवसमेहि संजुत्तोदो खोवसमो णाम । ( धव. पु. ७, पृ. ε२) । २. XXX तदुभयात्मकः । क्षयोपशम उद्गीतः क्षीणाक्षीणबलत्वतः । (त. इलो. २, १, ३) । ३. सर्वप्रकारेणात्मगुणप्रच्छादिकाः कर्मशक्तयः सर्वघातिस्पर्द्धकानि भण्यन्ते विवक्षितक देशेनात्मगुणप्रच्छादिकाः शक्तयो देशघातिस्पर्द्धकानि भण्यन्ते । सर्वघातिस्पर्द्धकानामुदयाभाव एवं क्षयस्तेषामेवास्तित्वमुपशम उच्यते, सर्वघात्युदयाभावलक्षणक्षयेण सहित उपशमः तेषामेकदेशघातिस्पर्द्धकानामुदय
Jain Education International
३८३, जैन-लक्षणावलो
[क्षयोपशमनिमित्त प्रवधि
श्चेति समुदायेन क्षयोपशमो भण्यते । (बृ. द्रव्यसं. टी. ३४; अन. ध. स्वो टी. २- ४६ ) ।
१ सर्वघाति स्पर्द्धक अनन्तगुणहीन होकर देशघाति स्पर्द्धक स्वरूप से परिणत होते हुए उदय को प्राप्त होते हैं, उनकी प्रनन्तगुणहीनता का नाम क्षय है; उन्हींका देशघाति रूप में अवस्थित रहना, यह उपशम है, इस ग्रकार के क्षय और उपशम के साथ जो उदय हुआ करता है, इसे क्षयोपशम कहते हैं । क्षयोपशमनिमित्त अवधि - १. अवधिज्ञानावरणस्य देशघानिस्पर्द्धकानामुदये सति सर्वघातिस्पर्द्धकानामुदयाभाव: क्षय:, तेषामेवानुदयप्राप्तानां सदवस्था उपशमः, तौ निमित्तमस्येति क्षयोपशमनिमित्तः । ( स. सि. १-२२; त. वा. १-२२ ) । २. गुणपडिवन्न इत्यादि, उत्तरुत्तरचरणगुणवि सुज्झमाणवेत्रवा तो अवधिणाण- दंसणावरणाण खप्रोवसमो भवति, तक्खयोवसमेण अवधि उप्पज्जइ । ( नन्दी. चू. पू. १३ । ३. तथा गुणप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिका: काश्चन ( अवधिज्ञानस्य प्रकृतयः ), ताश्च तिर्यङ्नराणाम् । (श्राव. नि. हरि. वृ. २५) । ४. क्षयनिमित्तोऽवधिः शेषाणामुपशमनिमित्तः । क्षयोपशम निमित्त इति वाक्यभेदात् क्षायिकोपशमिकक्षायोपशमिकसंयमगुणनिमित्तस्यावधिरवगम्यते । कार्य कारणोपचारात् क्षयादीनां क्षायिकसंयमादिषूपचार:, तथाभिधानोपपत्तेः । (त. इलो. १- २२, पृ. २४४ ) । ५. काश्चन पुनरन्यतमा 'गुणप्रत्ययाः' क्षयोपशमेन निर्वृत्ताः क्षायोपशमिकाः, ताश्च तिर्यङ्मनुष्याणाम् । ( श्राव. नि. मलय. वू. २५ )। ६. संप्रति क्षायोपशमिकस्वरूपं प्रतिपादयति XX X अत्र निर्वचनमभिधातुकाम ग्राहक्षायोपशमिकं येन कारणेन तदावरणीयानाम्अवधिज्ञानावरणीयानाम् - कर्मणामुदीर्णानां क्षयेण, अनुदीर्णानाम् - उदयावलिकामप्राप्तानाम् उपशमेन विपाकोदयलक्षणेदावधिज्ञानमुत्पद्यते तेन कारणेन क्षायोपशमिकमित्युच्यते । ( नन्दी. सू. मलय. वृ. ८, पृ. ७७ ) । ७. श्रवधिज्ञानावरणस्य देशघातिस्पर्द्धकानामुदयाभावः क्षयः, तेषामेव सर्वधातिस्पर्द्धकानामुदयप्राप्तानां सदवस्था उपशमः, क्षयश्च उपशमश्च क्षयोपशमी, तो निमित्तं कारणं यस्यावधेः स क्षयोपशमनिमित्तः । (त. वृत्ति श्रुत. १ - २२) ।
For Private & Personal Use Only
www.jainelibrary.org