________________
कौकुच्य ]
यह धारणा का नामान्तर है । कौकुच्य -- देखो कौत्कुच्य । कौतुक - १. विण्हवण- होम - सिरपरिरयाइ खारदहणाई धत्रेय । प्रसरिसवेसग्गहणं श्रवयासण- उत्थु वण बंधा ।। (बहुक. भा. १३.६) । २. सोहग्गाइनिमित्तं परेसि ण्हवणाइ कोउयं भणियं । ( प्रव. सारो. ११२ ) । ३. सौभाग्यनिमित्तमवत्यादिनिमित्तं च योषिदादीनां त्रिक चतुष्क चत्वरादिषु स्नानादि यत्क्रियते तत्कौतुकं भणितम् । ( श्राव. ह. वृ. मल. हेम. टि. पू ८२ ) । ४. कौतुकं नाम प्राश्चर्यम्, यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्कासयति नासिकया वा मुखादग्निं निष्कासयतीत्यादि । श्रथवा परेषाँ सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते एतत्कौतुकम् । ( व्यव. मलय. वृ. ३, पू. ११७) ।
१ विशेष स्नान, होम, शिरःपरिश्य ( करभ्रमणाभिमंत्रणा) श्रादि, क्षारदहन ( रोग शान्ति के लिये नमक श्रादि का जलाना ), उसी प्रकार की धूप का समर्पण, असमान वेश का ग्रहण, वृक्षादि का श्रालिंगन कराना, श्रवस्तोमन - श्रनिष्ट को उपशान्ति के लिये थूक द्वारा थू-थू करना और बन्ध; यह सब कौतुक कहलाता है । कौतुककुशील - कश्चित् कौतुकशीलः श्रोषधविलेपन-विद्याप्रयोगेणैव सौभाग्यकरणं राजद्वारि कौतुक - मादर्शयति यः कौतुककुशील. । (भ. श्री. विजयो. १९५०)।
३७५, जैन- लक्षणावली
जो श्रौषधि-विलेपन श्रौर विद्या मंत्रादि के प्रयोग द्वारा राजद्वार में चमत्कार दिखावे व दूसरों के सौभाग्य की वृद्धि करे, ऐसे साधु को कौतुककुशील कहते हैं ।
कौत्कुच्य - १ तदेवोभयं परत्र दुष्टकायकम प्रयुक्तं कौत्कुच्यम् । ( स. सि. ७-३२) । २. कौत्कुच्यं नाम एतत् ( रागसंयुक्तोऽसभ्यो वाक्प्रयोगः हास्य च) एवोभयं दुष्टकायप्रचारसंयुक्तम् । ( त. भा. ७-२७) । ३. भुम नयण - वयण- दसणच्छदेहि करपाद- कण्णमाईहि । तं तं करेइ जह हस्सए परो प्रत्तणा ग्रहसं || वायाकोक्कुइयो पुण तं जंपइ जेण हस्सए अन्नो । नानाविहजीवरुए कुम्बइ मुहतूरए चेव ।। (बृहत्क• १२६७-६८ ) । ४. तदेवोभयं परत्र great कर्मयुक्तं कौत्कुच्यम् । रागस्य समावेशा
Jain Education International
[ कौरकुच्य
द्धास्यवचनम् अशिष्टवचनं इत्येतदुभयं परत्र दुष्टेन काय कर्मणा युक्तं कौत्कुच्यम् । (त. वा. ७, ३२, २) । ५. कोकुच्यम् - कुत्सित संकोचनादिक्रियायुक्तः कुकुचः, तद्भावः कोकुच्यम्, श्रनेकप्रकारा मुख-नयनौष्ठ-कर-चरण-भ्रूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । ( श्राव. हरि. वृ. प्र. ६, पृ. ८३० ) । ६. कौत्कुच्यं कुन्तिसंकोचनादिक्रियायुक्तः कुत्कुचः, तद्भावः कौत्कुच्यम्, अनेक प्रकारमुख-नयनौष्ठ-कर-चरण-भ्रूविकारपूर्विका परिहासादिजनिका भांडादीनामिव विडम्बन क्रियेत्यर्थः । (श्री. प्र. टी. २६१; ध. वि. मु. वृ. ३ - ३० ) । ७. कोत्कुच्यं कुत्सितसंकोचनादिक्रियायुक्तः कुत्कुचः, तद्भावः कौत्कुच्यम् - अनेकप्रकारा भाण्डादिविडम्बनाक्रियाः । कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । श्रन्ये पठन्ति — कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभाक्, तद्भावः कौकुच्यम् । (त. भा. सिद्ध. वृ. ७ - २७) । ८. तदेवोभयं परत्र दुष्टकाय कर्मयुक्तं कौत्कुच्यम् । (त. इलो. ७-३२) । ६. रागस्य समावेशाद्धास्यवचनमशिष्टवचनमित्येतदुभयं परस्मिन् दुष्टेन कायकर्मणा युक्तं कौत्कुच्यम् । (चा. सा. पू. १० ) । १०. प्रहासो भण्डमावचनं भण्डिमोपेतकायव्यापारप्रयुक्तं कौत्कुच्यम् । ( रत्नक. टी. ३-३५ ) । ११. रागातिशयवतो हसत: परमुद्दिश्याशिष्टकायप्रयोगः कौत्कुच्यम् । (भ. श्री. विजयो. १८० ) । १२. तथा कुदिति कुत्सायां निपातः, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भ्रू नयनोष्ठ- नासा कर-चरण-मुखविकारैः संकुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम्, नेकप्रकारा भण्डादिविडम्बन क्रिया इत्यर्थः । श्रथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुच; कुकुचः संकोचनादिक्रियाभाक्, तद्भावः कौकुच्यम् । (योगशा. स्वो विव. ३-११५) । १३. रागातिशयबतो हसतः परमुद्दिश्यैवं तव मातरं करोमि इति श्रशिष्टकार्य प्रकुत्कुचायितं कौत्कुचमिति यावत् । अव्यक्तकण्ठस्व रकरणमवशिष्टांगावयवचालनं वेति केचित् । (भ. प्रा. मूला. १८० ) । १४. कौत्कुच्यं कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । कुत: [ कुत् ] कुत्सितं कुचति भ्रू नयनौष्ठ-नासा-करचरण-मुखविकारैः संकुचतीति कुत्कुचः संकोचनादि
For Private & Personal Use Only
www.jainelibrary.org