________________
कैवल्य] ३७४, जैन-लक्षणावली
[कोष्ठा हाथों की रगड़ से केशों के चिकने करने को केश- तथैवावस्थानमवधारितग्रन्थार्थानां यत्र बुद्धौ सा संस्कार कहते हैं।
कोष्ठबुद्धिः । (श्रुतभक्ति टी. ३)। ८. परोपकैवल्य-केवलस्य कर्मविकलस्य प्रात्मनो भावः। देशादवधारितानां श्रोतानामर्थ-ग्रन्थबीजानां भयकैवल्यम्। (सिद्धिवि. टी. ७-२१, पृ. ४६१) सामनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्ठकेवल अर्थात् कर्मरहित प्रात्मा की अवस्था को बुद्धयः । (योगशा. स्वो. विव. १-८) । ६. कोट्ठकैवल्य कहते हैं।
बुद्धि त्ति कोष्ठवत् कुशूल इव सूत्रार्थधान्यस्य यथाकोटी-xxx शताहतां तां (लक्ष्यां) च प्राप्तस्याविनष्टस्याऽऽजन्मधरणाद् बुद्धिर्मतिर्येषां ते वदन्ति कोटीम् । (वरांगच. २७-८)।
तथा । (औपपा. अभय.बु. १५, पृ. २८)। १०. या सौ से गुणित लक्ष को (१०००००-१००) कोटी । बुद्धिराचार्य मुखाद्विनिर्गती तदवस्थानी च सूत्रार्थी कहते हैं।
धारयति, न किमपि तयोः कालान्तरेण गलति, सा कोश-यो विपदि सम्पदि च स्वामिनस्तंत्राभ्युदयं कोष्ठबुद्धिः । (नन्दी. मलय. व. सू. १३, पृ. १०६; कोशतीति कोशः । (नीतिवा. २१-१)।
प्रज्ञाप. मलय. व. २१-२७३, पृ. ४२४)। ११. जो सम्पत्ति और विपत्ति के समय स्वामी की सेना तथा कोष्ठ इव घान्यं येषां बूद्धिराचार्यमुखाद्विव अर्थ की वृद्धि करे उसे कोश कहते हैं । निर्गतौ तदगस्थावेव सूत्राथों धारयति, न किमपि कोष्ठबुद्धि- १. उक्करिसधारणाए जुत्तो पुरिसो तयोः कालान्तरेऽपि गलति, ते कोष्ठबुद्धयः, कोष्ठ गुरूवएसेणं । णाणाविहगंथेसुं वित्थारे लिंगसद्दबी- इव बुद्धिर्येषां ते कोष्ठबुद्धय इति व्युत्पत्तेः । उक्तं जाणि ॥ गहिऊण णियमदीए मिस्सेण विणा धरेदि च-कोट्ठयधन्नसुनिग्गलसुत्तत्था कोट्ठबुद्धीया ॥ मदि-को? । जो कोइ तस्स बुद्धी णिद्दिट्ठा कोटबुद्धि (प्राव. नि. मलय. वृ. ७५, पृ. ८०) । १२. कोष्ठत्ति ॥ (ति. प. ४, ९७८-९७६)। २. कोट्ठय- निक्षिप्तधान्यानीव सुनिर्गला अविस्मृतत्वाचिरस्थाधन्नसुनिग्गलसुत्तत्था कोट्ठदुद्धीया । (विशेशा. ८०२; यिनः सूत्रार्था येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः प्रव. सारो. १५०२)। ३. कोष्ठागारिकस्थापिता- कोष्ठबुद्धयः । कोष्ठे इव धान्यं या बुद्धिराचार्यमुखानामसंकीर्णानामविनष्टानां भूयसा धान्यबीजानां द्विनिर्गतौ तदवस्थावेव सूत्राथौं धारयति, न किमपि यथा कोष्ठेऽवस्थान तथा परोपदेशादवद्यारितानां तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठअर्थ-ग्रन्थ-बीजानां भूयसामव्यतिकीर्णानां बुद्धावस्था- बुद्धिलब्धिरिति भावः । (प्रव. सारो. व. १५०२) । न कोष्ठबद्धः। (त. वा. ३, ३६, ३; चा. सा. १३. कोष्ठागारे संगृहीतविविधाकारधान्यवत् यस्यां प्र. ९६)। ४. कोष्ठयः शालि-व्रीहि-यव-गोधूमा- बुद्धो वर्णादीनि श्रुतानि बहकालेऽपि न विनश्यन्ति दीनामाधारभतः कुस्थली पल्यादिः । सा चासेस- सा कोष्ठबुद्धिः । (त. वृत्ति श्रुत. ३-३६)। दव्व-पज्जायधारणगुणेण कोट्ठसमाणा बुद्धी कोट्ठा, उत्कृष्ट धारणा से युक्त जो पुरुष गरु के उपदेश कोटा च सा बुद्धी च कोट्ठबुद्धी। Xxx बुद्धि- से अनेक प्रकार के ग्रन्थों में से विस्तारपूर्वक लिंगमंताणं पि कोदबुद्धी सण्णा । (धव. पु. ६, पृ. ५३, युक्त शब्दरूप बीजों को अपनी बुद्धि से ग्रहण कर
। ५. कोष्ठबुद्धित्वं यत्किचित् पद-वाक्यादि- मिश्रण के बिना-पृथक् पृथक् --- उन्हें अपने बद्धिग्रहीतं तन्न कदाचिन्नश्यतीति कोष्ठक्षिप्तधान्यवत् । रूप कोठे में स्थापित करता है, उसकी उस बदि (त. भा. सिद्ध. व. १०-७, पृ. ३१६-१७)। को कोष्ठबुद्धि कहा जाता है। ६. कोष्ठागारे संकर-व्यतिकररहितानि नानाप्रका- कोष्ठा-कोष्ठा इव कोष्ठा । कोष्ठा नाम कस्थली.
बीजानि बहकालेनापि न विनश्यन्ति न संकी- तद्वन्निर्णीतार्थं धारयतीति कोष्ठा । (धव. प्र. १३. यन्ते च यथा तथा येषां श्रुतानि पद-वर्ण-वाक्या- पृ. २४३) ।
नकाले गते तेनैव प्रकारेणाविनष्टार्थान्यन्यूना- कोष्ठा नाम कुस्थली (धान्य रखने का एक मिठी धिकानि सम्पूर्णानि संतिष्ठन्ते ते कोष्ठबुद्धयः । का वड़ा पात्र-कुठिया) है। उसके समान निर्णीत (मला. व. ६-६६) । ७. तत्र कोष्ठे कोष्ठागारिक- अर्थ को जो बुद्धि धारण करती है वह भी कोष्ठ धृतभूरिबीजानामविनष्टाव्यतिकीर्णानामवस्थानं यथा (कोठा) के समान होने से कोष्ठा कहलाती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org