________________
केवलज्ञान] ३७०, जैन-सक्षणावली
केवलज्ञान शान-दर्शनावरण-वीर्यान्तरायक्षयाच्च समुद्भूतत्वात् मतम् ।। (ज्ञानार्णव ८-१०, पृ. १०५) । ३०. त्रिसकलवैशद्यसभावात् सकलविषयत्वाच्च । (प्रमाण- कालानन्तधर्मात्मानन्त वस्तुप्रकाशकम् । युगपत्वे बलं प.पू. ६९)। १६. सर्वप्रत्यक्षमन्त्यं स्यात केवला. ज्योतिः करणावरणातिगम् ।। क्षणं प्रत्यक्षरं ज्ञेयः वरणक्षयात् । अक्षयं केवलज्ञानं केवलं विश्वगोच- समं विपरिवर्तते । तदेकम्पमातीतं परमानन्दरम् ।। (हि. पु. १०-१५४) । २०. केवलं सकलज्ञे- मन्दिरम् ।। (मा.सा. ४, ५६-५७)। ३१. जगयग्राहि समस्तज्ञानावरणक्षयप्रभवम् । (त. भा. सिद्ध. त्रयकालत्रयवतिपदार्थयुगपदविशेषपरिच्छित्तिरूपं केव. २-४) । २१. असहायं स्वरूपोत्थं निरावरणम- वलज्ञानं भण्यते । (परमात्मप्र. टी. ६१) । ३२. क्रमम् ।। घातिकर्मक्षयोत्पन्नं केवलं सर्वभावगम् ।। त्रिकालगतानन्तपर्यायरिणतजीवाजीवद्रव्याणां युग(त. सा. १, ३०-३१)। २२. केवलज्ञान-दर्शना- पत् साक्षात्करणं केवलज्ञानं अखिलावरण-वीर्यान्तवरणकर्मक्षयाविभूतं करणक्रमव्यवधानातिवति. रायनिरवशेषविश्लेषविजम्भितम । (लघी. अभय. सकललोकाकोकविषयत्रिकालस्वभावपरिणामभेदान- वृ. ६-११)। ३३. अशेषद्रव्यपर्यायविषयं विश्वन्तपदार्थयुगपत्सामान्य-विशेषसाक्षात्करण प्रवृत्तं के. लोचनम् । अनन्त मेकमत्यक्षं केवलज्ञानमुच्यते ।। वलज्ञानं केवलदर्शनमिति च व्यपदिश्यते । (योगशा. स्वो. विव. १-१६, पृ. ११६ उद्.; त्रि. (सन्मति. अभय. व. ३०, पृ. ६२१)। २३. यत्स- श. पु. च. १, ३, ५८४); घातिक्षये चानन्तमनन्तकलावरणात्यन्तक्षये केवल एब मूर्तामूर्तद्रव्यं सकलं विषयं निःशेषभावाभावस्वभावावभासकं केवल ज्ञाविशेषेणावबुध्यते तत्स्वाभाविक केवल ज्ञानम् । नम् । (योगशा. स्वो. विव. ३-१२४) । ३४. तथा (पंचा. का. अमत. वृ. ४१) । २४. तत्र द्रव्य क्षेत्र- केवल मेकं मत्यादिज्ञाननिरपेक्षत्वात् "नट्रमि उ छाकाल-भाव-करणक्रमव्यवधानाभावे युगपदेकश्मिन्नेव उमथिए नाणे" इति वचनात् । शुद्धं वा केवलम्, समये त्रिकालवतिसर्वद्रव्य-गुण-पर्यायावभासकं केवल- तदावरणमलकलं कविगमात् । सकलं वा केवलम्, ज्ञानम् । (चा. सा., पृ. ६५)। २५. साक्षात्कृता- प्रथमत एवाशेषतदावरणविगमतः संपूर्णोत्पत्तेः । खिलद्रव्य-पर्यायमविपर्ययम् । अनन्तं केवलज्ञानं
असाधारणं वा केवलमनन्यसदशत्वात् । अनन्तं वा कल्मषक्षयसम्भवम् ।। (पंचसं. अमित. १-२२६)। केवलम ज्ञेयानन्तत्वात् । केवलं च तत् ज्ञानम् । २६. तथैव निजशद्धात्मतत्त्वसम्यश्रद्धान-ज्ञानानु... (प्रज्ञाप. मलय. व. २६-३१२, पृ. ५२७) । ३५.X चरणलक्षणकाग्रध्यानेन के बन ज्ञानावरणादिघातिचतु-xxमत्यादिनिरपेक्ष केवलज्ञानं. अथवा शर्ट'केवलं ष्टयक्षये सति यत्समुत्पद्यते तदेव समस्त द्रव्य-क्षेत्र- तदावरण-मलकलङ्कस्यानबयवशोऽपगमात्, सकल काल-भावग्राहकं सर्वप्रकारोपादेयभूतं केवलज्ञानमि- वा केवलं प्रथमत एवाशेषतदावरणविगमतः सम्पूर्णोति । (बृ. द्रव्यसं. ५); पूर्वं छद्मस्थावस्थायां भावितस्य त्पत्तेः, असाधारणं वा केवल मनन्यसदृशत्वात्, अनन्तं निर्विकारस्वसंवेदनज्ञानस्य फलभूतं युगपल्लोकालोक- वा केवलं ज्ञेयानन्तत्वात् । केवलं च तत् ज्ञानं च केवसमस्तवस्तुगतविशेषपरिच्छेदकं केवलज्ञानम् । (ब. लज्ञानम्, यथावस्थिताशेषभूत-भवद्भाबिभावस्वभावद्रव्यसं. १४)। २७. सकलं तु तत्प्रत्यक्ष प्रक्षीणा- भासि ज्ञानमिति भावः। (प्राव.नि. मलय. व. १, प. शेषघातिमलसमुन्मीलितं सकलवस्तुयाथात्म्यवेदि १७; धर्मसं. मलय. वृ. ८१६; षडशीति मलय. व. निरतिशयवैशद्याल कृतं केवलज्ञानम् । (प्रमाणनि. १५, पृ. १६; प्रव. सारो. सि. वृ. १२५३) । ३६. पृ. २६)। २८. जगत्त्रय-कालत्रयवतिसमस्तपदार्थ- केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं सर्वोत्तमम् । युगपत्प्रत्यक्षप्रतीतिसमर्थमविनश्वरमखण्ड क भासमयं (नन्दी. मलय. व. पु. ७१) । ३७. केवलं सम्पूर्णकेवलज्ञानम् । (प्रव. सा. जय. व. १-२३)। २६. ज्ञेय विषयत्वात्, सम्पूर्ण तच्च तदज्ञानं च केवलज्ञान अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेक- मिति । (अनुयो. मल. हेम. व.. पृ. २)। ३८. सकलं मत्यक्षं केवलं कीर्तितं बुधैः ।। कल्पनातीतमभ्रान्तं तु सामग्रीविशेषतः समुद्भूत समस्ताव रणक्षयापेक्षं नि.. स्वपरार्थावभासकम् । जगज्ज्योतिरसंदिग्धमनन्तं खिलद्रव्य-पर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । सर्वदोदितम् ॥ अनन्तानन्तभागेऽपि यस्य लोकश्च- (प्र. न. त. २-२३)। ३६. सामग्री सम्यग्दर्शनाः राचरः । अलोकश्च स्फुरत्युच्चस्तज्ज्योतियोगिनां लक्षणाऽन्तरङ्गा, बहिरङ्गा तु जिन कालि कमनुष्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org