________________
केवलज्ञान ३६९, जैन-लक्षणावली
[केबलज्ञान स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । (प्रा. मी. केवलं तत्प्रथमतयैव अशेषतदावरणाभावतः सम्पूर्णो १०५)। ६. सपूण्णं तु समग्गं केवलमसवत्त सव्व- त्पत्तेः, असाधारणं वा केवलं, यथावस्थिताशेषभूतभावगयं । लोयालोयवितिमिरं केवलणाणं मुणेदव्वं ॥ भवद्-भाविभावस्वभाववभासीति भावना, केवलं च (प्रा. पंचसं. १-१२६; धव. पु. १, पृ. ३६० उद; तज्ज्ञानं चेति समासः । (प्राव. नि. हरि. वृ. १, गो. जी. ४६०)। ७. तद्धि सर्वभावग्राहक सभिन्न- पृ. ८; नन्दी. हरि. वृ. १-६५) । १५. केवलणाणं लोकालोकविषयम, नातः परं ज्ञानमस्ति । न च णाम सव्वदवाणि अदीदाणागद-वट्टमाणाणि सपकेवलज्ञान विषयात् परं किञ्चिदन्यज्ज्ञेयमस्ति । x जयाणि पच्चवखं जाणदि। (धव. पु. १, पृ. ६५); xx केवलं परिपूर्ण समग्रमसाधारणं निरपेक्ष केवल केवल ज्ञानम् । Xxx केवलमसहायमिविशुद्धं सर्व भावज्ञापक लोकालोकविषयमनन्त पर्याय न्द्रियालोकमनस्कारनिरपेक्षम् । (धव. पु. १, पृ. मित्यर्थः । (त. भा. १.३०) । ८. के वलणाबरण- १६१); पाक्ष पिकाल गोचराशेषपदार्थपरिच्छेदक क्खय जायं केवल XXX(सन्दति. -५, पृ. ६०६); कंवलज्ञानम् । (धव. पु. १, पृ. ३५८); अनन्तसयलमणावरणमणंतमक्खयं केवलं जम्हा। (सन्मति. त्रिकालगोचरबाह्य ऽर्थे प्रवृत्तं केवलज्ञानम् । (धव. २-१७)। ६. सव्वदब्वाण पोगवीससामीससा पु. १, पृ. ३८५); केवलमसहायमिंदियालोयणिरवेजहाजोग्गं । परिणामा पज्जाया जम्मविणासादो वखं तिकालगोयराणतपज्जायसमवेदाणंतवत्थुपरिसव्वे ।। तेसि भावो सत्ता सलक्खणं व विसे सो च्छेदयमसंकुडियमसवत्तं केवलणाणं । (धव. पु. ६, तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ।। किं पृ. २६); परावभास: केवलज्ञानम् । (धव. पु. ६, बहुणा सव्वं सव्वयो सया सव्वभावो नेयं । सव्वा- पृ. ३४); वज्झत्थ असे सत्थागमो केवलणाणं । वरणाईयं केवलमेगं पयासेइ ॥ पज्जायो अणंतं (धव. पु. १०, पृ. ३१६); अप्पटमण्णिहाणमेत्तेसासयमिदं च सदोवयोगायो। अव्वयनोऽडिवाई णुप्पज्जमाणं तिकाल गोयरासेसदव्व-पज्जयविसयं एगविहं सब्बसुद्धीए ॥ (विसेषा. ८२५-३१)। करणक्कमववहाणादीदं सयलपमेएण अलद्धत्थाहं १०. बाह्याभ्यन्तरक्रियाविशेषान् यदर्थ केवन्ते पच्चक्खं विणासविवज्जियं केवलणाण । (धव. पु. तत्केवलम् । तपःक्रियाविशेषान् वाङ्मानस- १३, पृ. २१३); केवलणावरणक्खएण समुप्पण्णं कायाश्रयान् बाह्यानाभ्यन्तरांश्च यदर्थमथिनः णाणं केवलणाणं । (धव. पु. १४, पृ. १७) । केवन्ते सेवन्ते तत्केवलम् । (त. वा. १, ६, ६)। १६. केवलमसहायं इन्द्रियालोक-मनस्कारसकलज्ञानावरणपरिक्षयविजम्भितं केवलज्ञानं यूग- निरपेक्षत्वात् । (जयधव. १, पृ. २१); पत्सर्वार्थविषयम् । (अष्टश. १०१)। ११. पंक- आत्मार्थव्यतिरिक्तसहायनिरपेक्षत्वाद्वा केवल मसहासलिले पसायो, जह होइ कमेण तह इमो जीवो। यम्, केवलं च तज्ज्ञानं च केवलज्ञानम् । (जयध. प्रावरणे झिज्जते, विशुज्झए केवलं जाव ।। दवा- १, पृ. २३); घाइच उक्कक्खएण लद्धप्पसरूवदिकसिण विसयं केवल मेगं तु केवलन्नाणं । अणि- विसईकयतिकालगोयरासेसदव्वपज्जय-करणटम (-ण वारियवावारं अणंतभविकप्पियं नियतं ।। (बहत्क. क्कम) बवहाणाईयं खइयसम्मत्ताणंतसूह-विरिय३७-३८) । १२. अह सम्बदवपरिणामभाववि- विरइ-केवलदसणाविणाभावि केवलणाणं णाम । विन्नतिकारणमणंतं । सासयमप्पडिवाइ एगविहं (जयध. १, पृ. ४३)। १७. क्षायोपशमिकज्ञानाकेवलण्णाणं ।। (प्राव. नि. ७७; धर्मसं. ८२७)। सहायं केवलं मतम् । यदर्थमथिनो मार्ग केवन्ते वा १३. केवलमित्येक स्वभेदरहितं, शुद्धं वा सकलावरण- तदिष्यते ॥ (त. श्लो. १, ६, ८); केवलं सकलशून्यम्, सकलं वा पादित एव सम्पूर्णम्, असाधारणं ज्ञेयव्यापि स्पष्टं प्रसाधितम् । प्रत्यक्षमक्रमं तस्य वा मत्यादिविकलम, अनन्तं वा सर्वद्रव्यभावपरिच्छेदि निबन्धो विषयेष्विह ।। बोध्यो द्रव्येषु सर्वेष पर्यायेज्ञानं केवलज्ञानम् । (त. भा. हरि. व. १-९)। षु च तत्त्वतः । प्रक्षीणावरणस्यैव तदाविर्भाबनिश्च१४. केवलमसहायं मत्यादिज्ञाननिरपेक्षम, शद्धं वा यात् ।। (त. श्लो. १, २६, १-२) । १८. सकलकेवलं तदावरणकर्ममलकलङ्काङ्करहितम्, सकलं वा मतीन्द्रियप्रत्यक्षं केवलज्ञानम् सकलमोहक्षयात् सकल
ल. ४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org