________________
केवलज्ञानावरण]
भवादिलक्षणा, ततः सामग्रीविशेषात् प्रकर्षप्राप्त सामग्रीतः समुद्भूतो यः समस्तावरणक्षयः सकलघातिसंघातविघातस्तदपेक्षं सकलवस्तुप्रकाशस्वभावं केवलज्ञानं ज्ञातव्यम् । (रत्नाकरा २-२३, पृ. ७२) । ४०. सकलप्रत्यक्षस्य केवलज्ञानलक्षणस्य सकलद्रव्यपर्यायसाक्षात्करणं स्वरूपम् । ( सप्तभं. पू. ४७ ) । ४१. उक्तं च दव्वसुयादो भावं भावादी होइ सव्व सण्णाणं । संवेयणसंवित्ति केवलणाणं तदो भणि) (द्रव्यस्व. पू. १११ उद्) । ४२. बाह्य ेन अभ्यन्तरेण च तपसा मुनयो मार्ग केवन्ते सेवन्ते तत् केवलम्, असहायत्वाद्वा केवलम् । (त. वृत्ति श्रुत. १-९) । ४३. तद्यथा क्षायिकं ज्ञानं सार्थं सर्वार्थगोचरम् । शुद्धं स्वजातिमात्रत्वादबद्धं निरुपाधितः ॥ यत्पुनः केवलज्ञानं व्यक्तं सर्वार्थ भासकम् । स एव क्षायिको भावः कृत्स्नस्वावरणक्षयात् ॥ ( पञ्चाध्यायी २-१२० व ६५ ) । ४४. सव्वावरणविमुक्कं लोयालोयप्पयासयं णिच्चं । इंदियकमपरिमुक्कं केवलणाणं णिरावाहं ॥ ( अंगप. ३-७५. पू. २६१ ) | ६ जो ज्ञान केवल - मतिज्ञानादि से रहित ( श्रसहाय ), परिपूर्ण, असाधारण ( अनुपम ), अन्य को अपेक्षा से रहित, विशुद्ध, समस्त पदार्थों का प्रकाशक और श्रलोक के साथ समस्त लोक का ज्ञाता है; उसे केवलज्ञान कहा जाता है । केवलज्ञानावरण - १. एदस्स (केवलणाणस्स ) आवरणं केवलणाणावरणीयं । ( धव. पु. ६, पू. ३०); एदस्स (केवलणाणस्स) आवरणं जं कम्मं तं केवलणाणावरणीयं णाम । ( धव. पु. १३, पृ. २१३) । २. लोयालोयगएसुं भावेसुं जं गयं महाविमलं । तं आवरियं जेण केवलप्रावरणयं तं पि ॥ ( कर्मवि. ग. १७) ।
२ जो कर्म लोक और लोकगत सर्व तत्वों के प्रत्यक्ष दर्शक और अतिशय निर्मल केवलज्ञान का आवरण करता है उसे केवलज्ञानावरण कहते हैं । केवलदर्शन - १. तह दंसणं पि जुज्जइ नियश्रावरणक्खए संते । (सम्मति. २ - ५ ) । २. बहुविहबहुप्पयारा उज्जवा परिमियम्मि खेत्तम्मि | लोगालोगवितिमिरो सो केबलदंसणुज्जोश्रो ॥ (प्रा. पंच. १-१४१ ; धव. पु. १, पृ. ३८२ उद्.; गो. जी. ४८६ ) । ३. स्वावभासः केवलदर्शनम् | 'धव. पु. ६, पू. ३४ ) ; कि केवलदंसणं ? तिकालविसय
Jain Education International
३७१, जेन-लक्षणावली
[ केवलदर्शन
अणंतपज्जयसहिदसगरूवसंवेयणं । (धव. पु. १०, पृ. ३१९ ) ; केवलणाणुप्पत्तिकारणसगसंवेयणं केवलदंसणं णाम । ( धव. पु. १३, पृ. ३५५ ); केवलदंसणावरणक्खएण समुप्पण्णं दंसणं केवल दंसणं । ( धव. पु. १४, पृ. १७) । ४. दर्शनमपि केवलाख्यमशेषदर्शनावरणीयश्चयसमुद्भूतमुपात्तम् । ( त. भा. सिद्ध. वृ. २- ४ ) ; केवलदर्शनमपि सामान्योपयोगलक्षणम् । ( त. भा. सिद्ध. वृ. ८-८ ) ; अशेषदर्शनावरणक्षयात् क्षायिकं केवलदर्शनम् । ( त. भा. सिद्ध. वृ १० - ४) । ५. यत्सकलावरणात्यन्तक्षये केवल एव मूर्तमूर्तद्रव्यं सकलं सामान्येनावबुध्यते तत्स्वाभाविकं केवलदर्शनमिति स्वरूपाभिधानम् । (पंचा. का. अमृत. वृ. ४२ ) । ६. मूर्तीमूर्त पदार्थानामसी (प्रकाशः ) केवलदर्शनम् । (पंचसं प्रमित. १ - २५२ ) । ७ यत्पुनः सहजशुद्धसदानन्दैकरूपपरमात्मतत्त्वसंवित्तिप्राप्तिबलेन केवलदर्शनावरणक्षये सति मूर्तमूर्तसमस्तवस्तुगत सत्तासामान्यं विकल्परहितं सकलप्रत्यक्षरूपेणैकसमये पश्यति तदुपायमूतं केवलदर्शनं ज्ञातव्यम् । (बृ. द्रव्यसं. टी. ४); निर्विकल्पस्वशुद्धात्मसत्तावलोकनरूपं यत्पूर्वं दर्शनं भावितं तस्यैव फलभूतं युगपल्लोकालोकसमस्तवस्तुगतसामान्य ग्राहकं केवलदर्शनम् । (बृ. द्रव्यसं. टी. १४) । ८. तत्रैव (जगत्त्रय - कालत्रयवर्तिपदार्थयुगपद्) सामान्य परिच्छित्तिरूपं केवलदर्शनं भण्यते । ( परमात्म. टी. १६१) । ६. युगपत्सर्व द्रव्यपर्यायसामान्यविशेषप्रकाशकं केवलं केवलं जानाति भावि केवलदर्शनम् । (मूला. वृ. १२ - १८८ ) । १०. रागादिदोषरहित चिदानन्द कस्वभाव निजशुद्धात्मानुभूतिलक्षण निर्विकल्पध्यानेन निरवशेषकेवलदर्शनावरणक्षये सति जगत्त्रय-कालत्रयवर्तिवस्तुगत सत्तासामान्यमेकसमयेन पश्यति तदनिधनमनन्तविषयं स्वाभावि कं केवलदर्शनम् । (पंचा. का. जय. वृ. ४३) । ११. केवलमेव (प्रज्ञाप. - मिव ) दर्शनं सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनम् । ( जीवाजी. मलय. वृ. १३, पृ. १६; प्रज्ञाप. मलय, वृ. २६-३१२, पृ. ५२७) ।
३ तीनों कालों की विषयभूत अनन्त प्रर्यायों से संयुक्त निज के स्वरूप का जो संवेदन होता है उसे केवलदर्शन कहते हैं । ५ श्रावरण का पूर्णतया क्षय हो जाने पर जो विना किसी अन्य की सहायता के
For Private & Personal Use Only
www.jainelibrary.org