________________
कृतिकम ]
पू. ९७ ) ; किदियम्मं अरहंत-सिद्धाइरिय उवज्झायगणचितय-गणव सहाईणं कीरणमाण पूजाविहाणं
दि । (धव. पु. ६, पृ. १८६ ) । २. जिण सिद्धारिय बहुसुदेवं दिज्जमाणेसु जं कीरइ कम्मं तं किदियम्मं णाम । तस्स दाहीण- तिक्खुत्त-पदाहि तिम्रोणद-चदुसिर- वारसावत्तादिलक्खणं विहाणं फलं च किदियम्मं वण्णेदि । ( जयध. १, पृ. ११८) । ३. किदिकम्मं - क्रियाकर्म श्रुतभक्त्यादि पूर्वककायोत्सर्ग: । (मूला वृ. ५- १८५) । ४. कृति कर्म साधुविश्रामणारूपं बहुफलं बाहुबलमकार्षीत् । ( श्राव. नि. मलय. वृ. १७४, पृ. १६० ) । ५. दीक्षाग्रहणादेः प्रतिपादकं कृतिकर्म । ( श्रुतभक्ति टी. २४) | ६. कृतेः क्रियायाः कर्म विधानं श्रस्मिन् वर्ण्यते इति कृतिकर्म । तत् अर्हत्सिद्धाचार्य - बहुश्रुत-साध्वादीनां नव देवतानां वन्दनानिमित्तं आत्माधीनता-प्रादक्षिण्यत्रिवार त्र्यवनति चतुः शिरोद्वादशावर्तादिलक्षणनित्यनैमित्तिक क्रियाविधानं वर्णयति । (गो. जी. जी. प्र. टी. ३६७) । ७. दीक्षा शिक्षादिसत्कर्मप्रकाशकं कृतिकर्म । (त. वृत्ति श्रुत. १ -२० ) ।
२ जिन, सिद्ध, प्राचार्य और बहुश्रुत (उपाध्याय) की वन्दना करते हुए जो क्रिया की जाती है उसका नाम कृतिकर्म है । इस कृतिकर्म में जो स्वाधीन होकर तीन प्रदक्षिणा, तीन प्रवनति, चार शिरोनति और बारह प्रावर्त स्वरूप अनुष्ठान किया जाता है उसके प्ररूपक शास्त्र को भी कृतिकर्म कहा जाता है । ४ साधुजन की विश्रामणा - पादमर्दना - दिरूप वैयावृत्त्य - को कृतिकर्म कहा जाता है । कृतिकर्म ( स्थितिकल्प ) ११. चरणस्थेनापि विनयो गुरूणां महत्तरणां शुश्रूषा च कर्तव्येति पंचमः कृतिकर्मसंज्ञितः स्थितिकल्प: । (भ. श्री. विजयो. ४२१ ) । २. कृतिकर्म पंचनमस्काराः षडावश्यकानि निषेधिका चेति त्रयोदशक्रियाः । गुरुविनय महत्तरशुश्रूषा करणं वा । ( भ. प्रा. मूला. टी. ४२१) ।
१ स्वयं चारित्र का धारक हो करके भी गुरु जनों की विनय और महापुरुषों की शुश्रूषा करना, यह कृतिकर्म नाम का पांचवां स्थितिकल्प है । कृती - १. ज्ञानविवेकतो विमलीकृतहृदयाः कृतिनः । ( गद्यचि. पृ. २४० ) । २. कृती नि:शेष हेयोपादेयतत्वे विवेकसम्पन्न: । ( रत्नक. टी. ७) ।
Jain Education International
[ कृमिराग
२ समस्त हेय और उपादेय तत्त्व के विषय में जो विवेक रखता है वह कृती कहलाता है । कृतुपद - १. कृतोद्वाहः कृ ( ऋ ) तुप्रदाता कृतुपदः । ( नीतिवा. ५ - १२ ) । २. यो ब्रह्मचारी कृतोद्वाहः सन् ऋतुकालाभिगामी केवलं सन्तानाय भवति स कृत [तु] पदसंज्ञो भवति । तथा च वर्गः - सन्तानाय न कामाय यः स्त्रियं कामयेदृतौ । कृतुपदः स सर्वेषामुत्तमोत्तमसर्ववित् ।। (नीतिवा. टी. ५-१२) । जो ब्रह्मचारी विवाह करके भी केवल सन्तानोत्पत्ति के लिए ऋतुकाल में स्त्री का सेवन करता है उसे कृतुपद ब्रह्मचारी कहते हैं ।
कृत्रिम मित्र - यद्वृत्तिजीवितहेतोराश्रितं तत्कृत्रिमं मित्रम् | ( नीतिवा. २३-४, पृ. २१७) । जिसकी प्रवृत्ति (व्यवहार) प्राजीविका के श्राश्रित हो वह कृत्रिम मित्र कहलाता है । कृत्रिम शत्रु - १. विराधो विराधयिता वा कृत्रिमः शत्रुः । (नीतिवा. २६-३४) । २ कारणेन निर्वृत्तः कृत्रिमः । यः क्षत्रुविराधो भवति यस्य विरोधो क्रियते स विराध उच्यते, शत्रुर्यः पुनर्विजिगीषोरुपेत्य विरोधं करोति सोऽप्यकृत्रिमः शत्रुः । ( नीतिवा. टी. २६-३४, पृ. ३२१) ।
विराध (जिसका विरोध किया जाय ) अथवा विराधयिता ( विरोध करने वाले ) व्यक्ति को कृत्रिम शत्रु कहते हैं ।
कृपा - XXX सा तु जीवानुकम्पनम् । ( क्षत्रचू. ५-३५) ।
जीवों के ऊपर दयाभाव रखने उनकी पीड़ा के दूर करने — को कृपा कहते हैं । कृमिराग - १. एवं मणुयादिरुहिरं घेत्तुं किणावि जोगेण जुत्तं भायणसं पुडंमि तविज्जति, तत्थ किमी उपज्जति, ते वाताभिलासिणो छिनिग्गता इती ततो य असणं भमंति, तेसि णीहारलाला किमिरागपट्टो भण्णति, सो सपरिणामं रंगरंगितो चेव भवति । अण्णे भणति - जहा रुहिरे उत्पन्ना किमितो तत्थेव मलेत्ता कोसट्ट उत्तारेत्ता तत्थ रसे किंपि जोगं पक्खिवित्ता वत्थं रयंति सो किमिरागो भण्णति । (अनुयो चू. पू. १५) । २ कृमिरागे वृद्धतम्प्रदायोऽयम् - मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते, ततस्तत्र क्रमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता श्रासन्ना
३६६, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org