________________
काल
३४७, जैन-लक्षणावली [कालकृतपरत्वापरत्व वर्तनालक्षणः कालः बालयवावद्धत्वादिभिर्लक्षणल- (नि. सा. वृ.)। ३०. द्रव्यं कालाणुमात्रं गुणगणक्ष्यते । (उत्तरा. च. २८, पृ. २७२)। १४. सूर्य- कलितं चाश्रितं शद्धभावः, तच्छद्धं काल संज्ञं कथयति क्रियानिवृत्तः काल: । (अनुयो. हरि. व. पृ. ५४)। जिनपो निश्चयाद् द्रव्यनीतेः। द्रव्याणामात्मना सत्प१५. जं वत्तणादिरूबो कालो दव्वस्स चेव पज्जातो। रिणमनमिदं वर्तना तत्र हेतुः, कालस्यायं च धर्मः (धर्मसं.हरि. ३२) । १६. कालो परमनिरुद्धो अवि- स्वगुणपरिणतिर्धर्मपर्याय एषः ॥ (अध्या. क. मा. भागी तं विजाण समपो त्ति। सुहमो अमुत्तिगुरु. ३-३८) । ३१. वर्तनालक्षणः कालो वर्तना च गलहुवत्तणलक्खणो कालो ॥ (जं. दी. प. १३-४)। पराश्रया । (जम्बू च. ३-३६) । १७. विशिष्टमर्यादावच्छिन्नोवधिोऽर्धततीयद्वीपा- ३. जो पांच वर्ण, पांच रस, दो गन्ध एवं प्राठ भ्यन्तरतिजीवादिद्रव्यैः परिणमद्धिः स्वत एव स्पशों से रहित और छह प्रकार की हानि-वृद्धि कल्पते गम्यते प्रथ्यतेऽपेक्ष्यते कारणतयाऽसाविव स्वरूप अगरु-लघु गुण से संयुक्त होकर वर्तनाकालोऽपेक्षाकारणम् । (त. भा. सिद्ध. व. प. स्वयं परिणमते हुए द्रव्यों के परिणमन में सह५-३८) । १८. 'कल सत्त्व-संख्यानयोः' कलनं कारिता-लक्षण वाला है उसे काल कहते हैं। काल इति भावे प्रत्ययो घञ, परिच्छेद इत्यर्थः, काल-अभिग्रह-काले अभिग्गहो पुण आईमज्झे कल्यते वा परिच्छिद्यते वा यतोऽनेन वस्तु, तहेव अवसाणे । अप्पत्ते सइ काले आई विइयो अ 'अकर्तरि च कारके संज्ञायां धञ, 'कलयन्ति वा' चरिमम्मि । (बहत्क. १६५०)। परिच्छेदयन्ति वा समर्यादपर्यायास्तमिति कालः, कालविषयक भिक्षा के अभिग्रह (नियम) को तस्मिन् वा स्थितान् कलयन्ति, समयादिकलानां वा काल-अभिग्रह कहते हैं। भिक्षाकाल के न प्राप्त समूहः कालः । (विशेषा. को. व. पु. ६०५)। १६. होने पर प्रादि-प्रथम पौरुषी (प्रहर)-में वत्तणगुणजुत्ताणं दवाणं होइ कारणं कालो। भिक्षार्थ जाना, इसका नाम प्राधभिक्षाकालविषयक (भावसं. दे. ३०६)। २०. स कालो यन्निमित्ताः प्रथम अभिग्रह है। भिक्षाकाल के प्राप्त होने स्युः परिणामादिवृत्तयः। वर्तनालक्षणं तस्य कथयन्ति पर जाना, यह मध्य भिक्षाकालविषयक द्वितीय विपश्चितः ॥ (त. सा. ३-४०)। २१. वत्तण- अभिग्रह है । अन्त में-भिक्षा-काल के बीत किरियासाहणभूदो णियमेण कालो दु। (गो. जी. जाने पर-जाना, यह अवसानविषयक अभिग्रह ६०५)। २२. वर्तनालक्षणः कालः स स्वयं परि. कहलाता है। णामिनाम् । परिणामोपकारेण पदार्थानां प्रवर्तते ।। कालकायोत्सर्ग-सावद्यकालाचरणद्वारागतदोष(चन्द्र. च. १८-७४)। २३. जीवादीनां पदार्थानां परिहाराय कायोत्सर्गः कायोत्सर्गपरिणतसहित कालो परिणामोपयोगतः । वर्तनालक्षणः कालोऽनशो वा काल कायोत्सर्गः । (मूला. वृ. ७-१५१)। नित्यश्व निश्चयात् ॥ (धर्मश. २१.८८)। २४. सावद्यकाल में किये गये आचरण के द्वारा लगे हुए वर्तनालक्षणः काल: । (पंचा. का. ज. वृ. ४; भ. प्रा. दोषों के परिहार के लिए जो कायोत्सर्ग किया मला. ३६; पारा. सा. टी. ४)। २५. वर्तमान- जाता है, उसे काल-कायोत्सर्ग कहते हैं । अथवा शुद्धपर्यायरूपपरिणतो वर्तमानसमय: कालो भण्यते। कायोत्सर्ग से परिणत साधु से सहित काल को (प्रव. सा. ज. व. २३)। २६. यदमी परिवर्तन्ते कालकायोत्सर्ग कहते हैं। पदार्थाः विश्ववर्तिनः। नवजीर्णादिरूपेण तत्काल- कालकाल-कालस्य सत्त्वस्य श्वादेः, कालो मरणं स्यैव चेष्टितम् ॥ (ज्ञानार्णव ६-३८)। २७. तत्र । कालकालः । (प्राव. नि. हरि.व. ७२८. पृ. २७५)। कल्यते---सङ्ख्यायतेऽसावनेन वा कलनं वा कला. काल अर्थात कुत्ता प्रादि किसी प्राणी का जो काल समूहो वेति काल:-वर्तना-परापरत्वादिलक्षणः। है--मरण होता है, उसका नाम कालकाल है। (स्थाना. अभय. वृ. २-७४, पृ. ५१)। २८. काला- यह स्वाध्याय में बाधक होता है। णवो जगन्मात्राश्चैव तु मणिराशिवत् । ते प्रत्येक कालकृत परत्वापरत्व-कालकृते (परत्वापर विवाप्तिहेतवः सर्ववस्तुनः ।। (प्राचा. सा. ३, द्विरप्टवर्षाद्वर्षशतिकः परो भवति, वर्षशतिकादिद्व२२-२३)। २६. पञ्चानां वर्तनाहेतुः कालः । रष्टवर्षोऽपरो भवति । (त. भा. ५-२२) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org