________________
कार्मणशरीरनामकर्म ]
एण कम्मइयसरी रक्खंधाणं सरीरभ वमुवगयाण darणामकम्मोदएण एगबंधणबद्धाणमट्ठत्तं होदि तं कम्मइयसरीरसंघादणामं । ( धव. पु. ६, पृ. ७० ) । बन्धन नामकर्म के उदय से एकबन्धनबद्ध होकर शरीररूपता को प्राप्त कार्मणशरीर के स्कन्ध जिस कर्म के उदय से मृष्टता - चिक्कणता या एकरूपता - को प्राप्त होते हैं उसे कार्मणशरीरसंघातनामकर्म कहते हैं । कार्मणशरीरनामकर्म - १. जस्स कम्मस्स उदो कुंभंड फलस्स बेंटो व्व सव्त्रकम्मासयभूदो तस्स कम्मइयसरीरमिदि सण्णा । ( धव. पु. ६, पृ. ६९ ) । २. यदुदयात्कूष्माण्डफल वृन्ताक फल वृन्तवत्सर्व कर्माश्रयभूत तत्कार्मणशरीरम् । (मूला. वृ. १२-१९३ ) । ३. यस्य कर्मण उदयात् कार्मणवर्गणापुद्गलान् गृहीत्वा कार्मणशरीरत्वेन परिणमयति तत्कार्मणशरीरनामकर्म, तच्च कार्मणशरीरादन्यत् । (कर्मस्तव गो. वृ. १०, पृ. १७; प्रव. सारो. बृ. १२६७) ।
२ जिस कर्म का उदय कूष्माण्ड फल के समान समस्त कर्मों का आधारभूत हो वह कार्मणशरीरनामकर्म कहलाता है । कार्य- देखो कारण । कार्यपरमाणु - १. खंधाणं अवसाणो णादव्वो कज्जपरमाणू । (नि. सा. २५) । २. गलतां पुद्गलद्रव्याणाम् अन्तोऽवसानस्तस्मिन् स्थितो यः स कार्यपरमाणुः । (नि. सा. टी.) २५ ।
२ गलने वाले पुद्गलस्कन्ध के अन्त में स्थित (जिसका फिर दूसरा विभाग न हो) परमाणु को कार्यपरमाणु कहते हैं ।
कार्या रुचि - तस्मात्कारणात् निसर्गाख्यादुत्पद्यते याऽसौ रुचिः सा कार्याssख्या । तथा योऽसौ बाह्य उपदेश: स त [य]त्र हेतुर्भवति तत उत्पद्यते या रुचिः सा तत्कार्या भवतीत्येवं कार्या रुचिः । कारणं निसर्गोऽविगमो वेति । ( त. भा. सिद्ध. वृ. १-३) ।
निसर्ग या श्रधिगम रूप कारण से उत्पन्न होनेवाली नन्तसामर्थ्य परिबृंहितः ॥ ( म. पु. ३, १-२ ); श्रद्धा को कार्यारुचि कहते हैं । वर्तनलक्षणः कालो वर्तना स्वपराश्रया । यथास्वं काल – १. वत्तणालवखणो कालो । (उत्तरा, २८, गुणपर्यायैः परिणन्तृत्वयोजना || स कालो लोकमात्रैः १० ) । २. कालस्स व्रण | XXXI ( प्रव. सा. स्वैरणुभिर्निचित स्थितैः । ज्ञेयोऽन्योन्यमसङ्गीर्णे रत्ना२-४२)। ३. ववगदपणवण्ण-रसो ववगददोगंध नामिव राशिभिः ॥ ( म. पु. २४, १३६, १४२ ) । १३.
Jain Education International
३४६, जैन-लक्षणावली
[काल
अट्ठफासो य । अगुरुल हुगो श्रमुत्तो बट्टणलक्खो य कालोति ॥ (पंचा. का. २४) । ४. पासरसगंधवणव्वदिरित्तो गुरुल हुगसंजुत्तो । वत्तणलक्खणकलियं कालसरूवं इमं होदि ।। (ति. प. ४- २७८ ) । ५. कालोऽनन्तसमयो वर्तनादिलक्षणः । ( त. भा. ४-१५ ) । ६. सव्वाणं दव्वाणं परिणामं जो करेदि सो कालो । एक्कासपए से सो वट्टदि एविकको चेव ।। ( कार्तिके. २१६ ) । ७. कल्पते क्षिप्यते प्रेयते येन क्रियावद्रव्यं स कालः । (त. वा. ४, १४, ५ ) ; तल्लक्षणः कालः । सा वर्तना लक्षणं यस्य स काल इत्यवसेयः । (त. वा. ५, २२, ६ ) ; वर्तनाद्युपकारलिंगः कालः । उक्ता वर्तनादयः उपकारा यस्यार्थस्य लिंगं स काल इत्यनुमीयते । तथा चोक्तम् - येन मूर्तानामुपचयाश्चापचयाश्च लक्ष्यन्ते स काल इति । (त. वा. ५, २२, २३) । ८. वर्तनालक्षण: काल: X XXI ( वरांग. २६, २७) । ६. सकलपदार्थानां वृत्तिहेतुत्वं वर्तना । सा लक्षणं यस्यासी तल्लक्षणः कालः । ( न्यायकु. ६. ७२, पृ. ७६५) । १०. एवं चेव ( ववगदपंचवणं ववगदपंचरस ववगददुगंध ववगदग्रट्टकासं स-परपरिणामहेऊ अपदेसियं लोगपदेसपरिणाम ) कालदव्वं । ( धव. पु. ३, पृ. ३); ववगददोगंध-पंच रसपास-पंचवण्णी कुंभारचक्क हेट्ठिमसिल व्व वत्तणालक्खणो लोगागासपमाणो ग्रत्थो कालो णाम । ( धव. पु. ४, ३१४ ) ; कल्यन्ते संख्यायन्ते कर्म-भवकायायुस्स्थितयोऽनेनेति कालशब्दव्युत्पत्तेः । काल: समयः श्रद्धा इत्येकोऽर्थः । ( धव. पु. ४, पृ. ३१७, ३१८); सीदुसण वरिसणेहि उवलक्खियो कालो 1 ( धव. पु. १४, पृ. ३६ ) ; दव्वाणं परिणमणस्स निमित्तकारणलक्खणं कालदव्वं । ( धव. १५, पु. ३३) । ११. वर्णगन्धरसस्पर्श मुक्तोऽगौरवलाघवः । • वर्तनालक्षणः कालः XXX 1 (ह. पु. ७ - १ ) । १२. अनादिनिधनः कालो वर्तनालक्षणो मतः । लोकमात्रः सुसूक्ष्माणुपरिछिन्नप्रमाणकः ॥ सोऽसंख्येयोऽप्यनन्तस्य वस्तुराशेरुपग्रहः । वर्तते स्वगता
For Private & Personal Use Only
www.jainelibrary.org