________________
कारणदोष]
३४३, जैन-लक्षणावली
[कारित
हरि. व.८६, पृ. ८२)। २. यस्मिन् सति भवत्येव भवतीति प्रतिपत्तव्यम् । तस्माद्वन्दनकं कारणवन्दनयस्य सद्भावस्तद्भावे च न भवत्येव यत् तत् कार- कमिति । (प्राव. हरि. वृ. मल. हेम. टि. पृ.८८)। णम् । (त. भा. सिद्ध. वृ. ५-२५)। ३. यस्मिन् ४. कारणाद् ज्ञानादिव्यतिरिक्ताद् वस्त्रादिलाभसत्येव च यद्भावः तत्कार्यमित रत् कारणम् । हेतोर्वन्दनम्, यद्वा ज्ञानादिनिमित्तमपि लोकपूज्यो(सिद्धवि. ७.३-१०, पृ. १६३, पं. ७); यस्मिन् ऽन्येभ्यो वा धिकतरो भवामीत्यभिप्रायतो वन्दनम, सत्येव यद्भाव एव विकारे च विकार तत् कार्य- यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिमितरत् कारणम् । (सिद्धवि. वृ. ७-२०, पृ. ष्यतीति बुद्धया वन्दनम् । (योगशा. स्वो. विव. ४८७, पं. १६)।
३-१३०)। ३ जिसके होने पर ही जो होता है वह कार्य और १ सम्यग्दर्शन, ज्ञान और चारित्र को छोड़कर अन्य इतर-जिसके सद्भाव में कार्य होता है वह- लौकिक साधन-सामग्री-जैसे वस्त्र-कम्बलादिकारण कहलाता है।
की अभिलाषा से जो वन्दना की जाती है उसे कारणदोष (ग्रासैषरणादोष)-देखो कारणा- कारणवन्दनक कहा जाता है। यदि साधु पूजा या भावदोष । वेदनादिकारणमन्तरेण भुजानस्य कारण- गुरुता के अभिप्राय से ज्ञानादि को भी ग्रहण करता दोषः। (प्राचारां. शी. व. २, १,६, २७३, पृ. हुप्रा वन्दना करता ह ता उस में
हप्रा वन्दना करता है तो उसे भी कारणवन्दनक ही ३२१)।
समझना चाहिए। वेदनादि कारण के विना भोजन करने को कारण- कारणाभावदोष-क्षुद्वेदनाया: असहनं क्षामस्य दोष (ग्रासैषणादोष) कहते हैं।
च वैयावृत्त्याकरणमीर्यासमितेरविशुद्धिः प्रेक्षोत्प्रेक्षादे: कारणपरमाणु-१. धाउचउक्कस्स पूणो जं हेऊ संयमस्य चापालनं क्षुधातुरस्य प्रबलाग्न्युदयात्प्राणकारणं ति तं णेयो। (नि. सा. २५)। २. पृथि- प्रहाणशङ्का आर्त-रौद्रपरिहारेण धर्मध्यानस्थिरीकरणं व्यप्तेजोवायवो धातवश्चत्वारः, तेषां यो हेतुः स चेति भोजनकारणानि । तदभावे भुजानस्य कारकारणपरमाणुः (नि. सा. वृ. २५)।
णाभावदोषः । (योगशा. स्वो. विव. १-३८, प. १ पृथिवी, अप, तेज और वायु; इन चार धातुओं १३८) । के कारणभूत परमाणु द्रव्य को कारणपरमाणु भोजन करने के कारणों के प्रभाव में भोजन करने कहते हैं।
को कारणाभावदोष कहते हैं। क्षुधा की व्यथा को कारणपरमात्मा- यस्त्रिकाल निरुपाधिस्वभाव- न सह सकना, कृश होने पर वैयावृत्त्य को न कर त्वात् निवारणज्ञान-दर्शनलक्षणलक्षितः कारणपर- पाना, ईर्यासमिति को विशद्ध नहीं रख सकना, मात्मा। (नि. सा. वृ. १०२)।
प्रेक्षोत्प्रेक्षादि संयमका परिपालन न कर सकना, क्षुधा जो निरावरण (स्वाभाविक) ज्ञान-दर्शन से युक्त हो से व्याकुल होने पर प्रबल अग्नि (प्रौदर्य) के उदय उसे कारणपरमात्मा कहते हैं।
से मरने की आशंका होना और प्रार्त-रौद्र ध्यानों
को छोडकर धर्मध्यान को स्थिर करना: ये भोजन मिहलोयसाहयं होइ । पूया-गारवहे नाणग्गहणेवि के कारण हैं। एमेव ।। (प्रव. सारो. १६३)। २. ज्ञान-दर्शन- कारित-१. कारिताभिघानं परप्रयोगापेक्षम् । चारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं (स. सि. ६-८)। २. कारिताभिधानं परप्रयोगावस्त्र-कम्बलादि वन्दन कदानात्साधुरभिलषति तत्का- पेक्षम् । परस्य प्रयोगमपेक्ष्य सिद्धिमापद्यमानं कारिरणं भवतीति प्रतिपत्तव्यम. तस्माद्वन्दनकं कारण- तमिति कथ्यते । (त. वा. ६, ८,८)। ३.परस्य वन्दनकमिति । यदि पूजातिशयेन गौरवातिशयेन प्रयोगमपेक्ष्य सिद्धिमुपयाति यत्तत्कारितम् । (भ. वा ज्ञानादिग्रहणेऽपि वन्दते तदपि कारणवन्दनकं प्रा. विजयो. टी. ८११)। ४. परस्य प्रयोगमपेक्ष्य भवति । (प्रव. सारो. व. १६३) । ३. ज्ञान-दर्शन- सिद्धिमापद्यमानं कारितम् । (चा. सा. पु. ३६) । चारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं ५. स्वप्रयुक्तान्यनिष्पन्नं हिंसनं कारितं मतम् । वस्त्रादि वन्दनकदानात् साधुरभिलषति तत्कारणं (प्राचा. सा. ५-१४) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org