________________
कारितनिमित्तकरण] ३४४, जैन-लक्षणावली
[कार्मण १ जो कार्य दूसरे के प्रयोग की अपेक्षा से सिद्ध वृत्ति श्रुत. ७-११)। ११. रोग-शोक-दरिद्राद्यैः होता है उसे कारित कहते हैं।
पीडिता येऽत्र जन्तवः । तेषां दुःखप्रहाणेच्छा कारुकारितनिमित्तकरण-कारियनिमित्तकरणं नाम ण्यं क्रियतामिति ।। (धर्मसं. श्रा. १०-१०४) । पसण्णा है पायरिया सविसेसं सुत्तत्थ-तदुभयाणि २ शारीरिक और मानसिक दुःखों से पीड़ित दीन दाहिति त्ति काऊणं तारिसाणि अणुकुलाणि करेइ प्राणियों के प्रति जो अनग्रहरूप परिणाम होता है, जेण तेसिं पायरियाण चित्तप्पसायो जायइ। (दशवै. उसका नाम कारुण्य है। चू. १, पृ. २८)।
कार्मरण - १. सब्बकम्माणं परूहणुप्पादयं सुह"यदि प्राचार्य प्रसन्न रहेंगे तो वे सूत्र, अर्थ, अथवा दुक्खाणं वीजमिदि कम्मइयं । (षट्खं. ५, ६, २४१, दोनों मुझे विशेष रूप से प्रदान करेंगे" ऐसा विचार पु. १४, पृ. ३२८)। २. सर्वशरीरप्ररोहणबीजभूतं करके प्राचार्य की प्रसन्नता के लिए उनके मनो- कार्मणं शरीरं कर्मेत्युच्यते । (स. सि. २-२५); ऽनकल कार्य करने को कारितनिमित्तकरण कहते कर्मणां कार्य कार्मणम् । (स. सि. २-३६) । ३. हैं। यह औपचारिक विनय के सात भेदों में कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् । तीसरा है।
(त. भा. २-४६)। ४. कर्मेति सर्वशरीरप्ररोहणकारुण्य-देखो करुणा। १. कारुण्यं क्लिश्यमानेषु । समर्थ कार्मणम् । सर्वाणि शरीराणि यतः प्ररोहन्ति कारुण्यमनुकम्पा दीनानुग्रह इत्यनर्थान्तरम् । (त. तत बीजभूतं कार्मणशरीरं कर्मेत्युच्यते । (त. वा. भा. ७-६) । २. दीनानुग्रहभावः कारुण्यम् । (स. २, २५, ३); कर्मणामिदं कर्मणां समह इति वा सि. ७-११ त. इलो. ७-११)। ३. दीनानग्रहभावः कार्मणम् । कर्मणामिदं कार्य कर्मणां समह इति वा, कारुण्यम् । शारीर-मानसदुःखाभ्यदितानां दीनानां कथंचिद्भदविवक्षोपपत्तेः, कार्मणमिति व्यपदिश्यते । प्राणिनाम् अनुग्रहात्मकः परिणामः करुणस्य भावः (त. वा. २, ३६, ८) । ५. कर्मनिमित्त कार्मणम्, कर्म वा कारुण्यमिति कथ्यते (त. वा. ७, ११, ३)। अशेषकर्म चास्याधारभूतं कुण्डवद बदरादीनाम, ४. जन्माम्भोधी कर्मणा भ्राम्यमाणे जीवग्रामे दुःखिते- अशेषकर्मप्रसवसमर्थं वा, यथा बीजमकुरादीनाऽनेकभेदे। चित्तात्वं यद्विधत्ते महात्मा तत्कारुण्यं मिति । (त. भा. हरि. व. २-३७); अशेषकर्माधारदय॑ते दर्शनीयैः ।। (अमित. श्रा. २-८१)। भूतं समस्तकर्मप्रसवनसमर्थमकुरादीनां बीजमिव ५. दीनाभ्युद्धरणे बुद्धिः कारुण्यं करुणात्मनाम् । कार्मणं शरीरम् । (त. भा हरि. वृ. ८-१२) । (उपासका. ३३७) । ६. शारीरं मानसं स्वाभाविकं ६. कर्मणा निर्वृत्तं कार्मणम् । (प्राव. हरि. वृ. च दुःखमसह्यमाप्नुवतो दृष्ट्वा हा वराका मिथ्या- १४३४, पृष्ठ ७६७)। ७. मिथ्यादर्शनादिभिः दर्शनेनाविरत्या कषायेणाशुभेन योगेन च समुपाजि- क्रियत इति कर्म-ज्ञानावरणीयादि, तेन निर्वृत्तं ताश भकर्मपर्यायपूदगलस्कन्धतदयोद्धवा विपदो तन्मयं वा कार्मणम् ; शीर्यते इति शर विवशा: प्राप्नुवन्ति इति करुणा अनुकम्पा । (भ. च तच्छरीरं चेति विग्रहः । (प्राव. नि. हरि.व. प्रा. विजयो. १६६६) । ७. दैन्य-शोकसमूत्वासे ४३, पृष्ठ ३६)। ८. कर्मणो विकारः कार्मणम, रोगपीडादितात्मसु । वय-बन्धनरुद्धेषु याचमानेषु अष्टविधकर्मनिष्पन्नं सकलशरीरनिबन्धनं च, उक्तं जीवितम् । क्षुत्तश्रमाभिभूतेषु शीताद्यैर्व्यथितेषु च-xxxकम्मविवागो गारो कम्मणमट्रविह च । अविरुद्धेषु निस्त्रिशैर्यात्यमानेषु निर्दयम् । विचित्तकम्मनिप्फण्णं । सव्वेसिं सरीराणं कारणभूतं मरणातष जीवेष यत्प्रतीकारवाञ्छया। अनुग्रहमतिः मणेयव्वं ।।८।। (अनयो. हरि. व.८७)। ६. कर्मणा सेयं करुणेति प्रकीर्तिता ।। (ज्ञानार्णव २७, ८-१०)। निर्वृत्तं कार्मणम् अशेषकर्मराशेराधारभूतम अशेष८. दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । कर्मप्रसवसमर्थं वा । (त. भा. सिद्ध.व. २-३७) । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ।। (योगशा. सर्वकर्मप्ररोहबीजं सांसारिकसुख-दुखभाजनं कमव ४-१२०)। ६. स्वामनपेक्ष्य परदुःखप्रहाणेच्छा कार्मणशरीरम्,xxx कर्मणि वा भवं कार्मणम् । कारुण्यम् । (प्रमाण. स्याद्वाद. ५-८)। १०. हीन- (त. भा. सिद्ध. वृ. ६-३)। १०. कर्मैव कार्मणम दीन-कानीनानयनजनानुग्राहकत्वं कारुण्यम् । (त. शरीरम्, अष्टकर्मस्कन्ध इति । अथवा कर्मणि भवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org