________________
कायोत्सर्ग]
३४२, जैन-लक्षणावली
[कारण
६६)। ४. दुष्टस्य सत: कायेन वा चलनक्रिया यत् कायोत्सर्गः स कीर्तितः ।। (योगशा. ४-१३३); कायिकी। (भ. प्रा. विजयो. ८०७)। ५. कायेन कायस्य शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणानिर्वता कायिकी-कायव्यापारः। (स्थानां. अभय. न्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य वृ. २-६०, पृ. ३८)। ६ क्रिया: व्यापारविशेषाः, उत्सर्गस्त्यागो ‘णमो अरहताणं' इति वचनात् प्राक तत्र कायेन निवृत्ता कायिकी, कायचेष्टेत्यर्थ । स कायोत्सर्गः । (योगशा. स्वो. विव. ३-१३०)। (समवा. अभय. व. ५, पृ. १०)। ७. चीयते इति १०. कायं शरीरम् उत्सृजति ममत्वादिपरिणामेन कायः शरीरम्, काये भवा कायेन निवृता वा त्यजतीति कायोत्सर्गः तपो भवेत्-व्युत्सर्गाभिकायिकी। (प्रज्ञाप, मलय. व. २२-२७६, पृ. धानम् तपोविधानं स्यात् । (कातिके. टी. ४६८)। ४३५); कायिकी नाम हस्त-पादादिव्यापारणम् । ११. शरीरादिममत्वस्य त्यागो यो ज्ञानदृष्टिभिः । (प्रज्ञाप. मलय. व. २२, २८१, पृ. ४४०)। ८. तपःसंज्ञ: सुविख्यातो कालोत्सर्गो महर्षिभिः ।। प्रदुष्टस्य सतः कायाभ्युद्यमः कायिकी क्रिया। (त. (लाटीसं. ७-८६)। १२. एकमुहर्तादिषु शरीरवृत्ति श्रुत. ६-५)।
व्युत्सर्जनं कायोत्सर्गः । (भावप्रा. श्रुत. टी. ७७)। १. दुष्टतापूर्वक उद्यम करने को कायिको क्रिया २ देवसिक आदि नियमों में-दिवस सम्बन्धी, कहते हैं।
रात्रि सम्बन्धी एवं पाक्षिक व चातुर्मासिक प्रादि कायोत्सर्ग-१. कायाईपरदव्वे थिरभावं परिहरत्त नियमित अनुष्ठानों में प्रागमोक्त कालप्रमाण के अप्पाणं । तस्स हवे तणुसगं जो भावइ णिब्वि- अनुसार अपने-अपने नियत समय में जो जिनगुणप्रप्पेण ॥ (नि. सा. १२१)। २. देवस्सियणिय- स्मरणपूर्वक शरीर से ममत्व का त्याग किया जाता मादिसु जहुत्तमाणेण उत्तकालम्हि । जिणगुणचिंतण- है, इसका नाम कायोत्सर्ग है । जुत्तो काउस्सग्गो तणुविसग्गो ॥ (मला. १-२८); कारक-१. कुर्वत एव कारकत्वम् । यदा न करोति बोसरिदबाहुजुगलो चदुरंगुलअतरेण समपादो । तदा कर्तृत्वस्यायोगात् । (लघीय. स्वो. विवृति सव्वंगचलणरहिओ का उस्सग्गो विसुद्धो दु ।। (मूला. ५-४४, पृ. ६३८) । क्रियाविशिष्टं द्रव्यं कारकम् । ७-१५३)। ३. परिमितकालविषया शरीरे ममत्व- (लघीय. स्वो. विवृति ६-७२, पृ. ७६४)। २. कारनिवृत्तिः कायोत्सर्गः । (त. वा. ६, २४, ११, चा. कस्य कारकत्वमपि क्रियावेशवशादेव उपपद्यते, सा. पृ. २६)। ४. कायः शरीरम्, तस्योत्सर्गः 'करोतीति कारकम्' इति व्युत्पत्तेः। इतरथा हि कृताकारस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रिया- तद् वस्तुमात्रं स्यान्न कारकम्, 'क्रियाविशिष्टं द्रव्यं न्तराध्यासमधिकृत्य परित्याग इत्यर्थः। (ललितवि. कारकम्' इत्यभिधानात् । (न्यायकु. १-३ पृ. ४२); पृ. ७७)। ५. एषोऽपि कायोत्सर्गः प्रायश्चित्तं कारकाणां कादीनां xxx (न्यायकु. ५-४४, भवति । क्व ? अनेषणीयादिषु त्यक्तेषु, तत्रानेषणीयं पृ.६३६); क्रियया पाविष्टं युक्तं द्रव्यं कारकम्, उद्गमाद्यविशुद्ध मन्न-पानमुपकरण वा प्रतिष्ठाप्य क्रियां कुर्वद् द्रव्य कारकमित्यर्थः । (न्यायकु. ६-७२, कायोत्सर्गः कार्यः, आदिग्रहणाद् गमनागमनविहार- पृ. ७६५) । श्रतसावद्यस्वप्नदर्शननौसंतरणोच्चारप्रस्रवणावरणप- २ क्रिया से युक्त द्रव्य को कारक कहते हैं। रिग्रहः । (त. भा. हरि. व सिद्ध. व.६-२२) । कारक सम्यक्त्व -१. ज जह भणिय तं तह करेइ ६. ट्ठियस्स णिसण्णस्स णिव्वण्णस्स वा साहुस्स सइ जंमि कारगं तं तु । (श्रा. प्र. ४६)। २. कारक कसाएहि सह देहपरिच्चागो काउस्सग्गो णाम । संयमं तपःप्रभृतीनां तु कारकम् । (त्रि. श. पु. च. (धव. पु. १३, पृ. ८८)। ७. कायोत्सर्गः काये १, ३, ६१०)। मितकालं निर्ममत्वं तु। (ह. पु. ३४-१४६)। १ जिस सम्यक्त्वके होने पर जीव प्रागमोक्त व्रत ८. देवसिकादिषु नियमेषु यथोक्तकाले योऽयं यथो. व तप आदि के अनुष्ठान को तदनुसार ही करता है क्तमानेन जिनगुणचिन्तनयुक्तस्तनुविसर्गः स कायो- उसे कारक-- अनुष्ठान कराने वाला-सम्यक्त्व त्सर्ग इति । (मूला. वृ. १-१२)। ६. प्रालम्बित- कहते हैं । भुजद्वन्दः मूर्ध्वस्थस्यासितस्य वा । स्थानं कायनपेक्षं कारण-१. कारणमुपपत्तिमात्रम् । (प्राव. नि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org