________________
पारायण ]
[ पारिणामिक भाव
पारायण - पारायणं नाम सूत्रार्थ - तदुभयानां पारगमनम् । ( व्यव. भा. मलय. वृ. ४-३ ) । सूत्र, अर्थ एवं दोनों के पारगमन को प्रर्थात् श्राद्योपान्त अध्ययन कर लेने को पारायण कहते हैं । पारिग्रहिकी— देखो परिग्रहक्रिया व पारिग्राहिकी क्रिया परिग्रहो धर्मोपकरणवर्ज्जवस्तुस्वीकारः धर्मोपकरणमूर्च्छा च परिग्रह एव पारिग्रहिकी, परिग्रहेण निर्वृता वा पारिग्राहिकी । (प्रज्ञाप. अलय. वृ. २८४, पृ. ४४७) ।
धर्मोपकरणों को छोड़कर अन्य वस्तु को स्वीकार करना व धर्मोपकरणों में भी अनुराग रखना, इसका नाम परिग्रह है । इस परिग्रह से होने वाली क्रिया को पारिग्रहिकी क्रिया कहा जाता है । पारिग्राहिकी क्रिया - देखो परिग्रहक्रिया । १. परिग्रहाविनाशार्थी पारिग्राहिकी क्रिया । ( स. सि. ६-५; त. वा. ६, ५, ११) । २. परिग्रहाविनाशार्थी स्यात् पारिग्राहिकी क्रिया । ( त श्लो. ६, ५, २४) । ३. परिग्रहाणामविनाशे प्रयत्नः पारिग्राहकी क्रिया । (त. वृत्ति श्रुत. ६ - ५ ) ।
द्रव्यभवनसम्बन्धपरिणामनिमित्तत्वात् पारिणामिका इति व्यपदिश्यन्ते । (त. वा. २, ७, १–२) । ३. कर्मोदयोपशम-क्षय-क्षयोपशममन्तरेणोत्पन्नः पारिणामिक: । ( धव. पु. १, पृ. १६१ ) ; जो चउहिं ( प्रोदय - प्रोवस मिय - खइय - खग्रोवसमिएहिं ) भावेहि पुव्वुत्ते हि वदिरित्तो जीवाजीवगो सो पारिणामित्रो णाम । ( धव. पु. ५, पृ. १८५ ) ; जो कम्माणमुदयउवसम खइय-खप्रोक्तमेहि विणा अण्णेहिंतो उप्पण्णो परिणामो सो पारिणामिश्रो भण्णदि । ( धव. पु. ५, पृ. १६६ ) ; भावो दु पारिणामिओ करणोभयवज्जियो होदि ॥ ( धव. पु. ७, पृ. ६; धव. पु. १२, पृ. २७९ उद्) । ४. परिणमनं परिणामो जीवत्वाद्याकारेण यद् भवनं सः पारिणामिक: । ( त. भा. सिद्ध. वृ. १ - ५, पृ. ४८ ) ; पारिणामिकशब्देन च द्रव्यभावप्राणावस्थाख्यः परिणाम उच्यते । तथा सेधनयोग्यः परिणामो भव्यः, अभव्यस्तु न कदाचित् सेधनयोग्यः परिणाम इति । ( त. भा. सिद्ध. वृ. २- १, पृ. १४०)। ५. द्रव्यात्मलाभहेतुः स्यात् परिणामोऽनपेक्षिणः । एतत्प्रयोजना भावा: सर्वोपशमिकादयः । इत्यौपशमिकादीनां शब्दानामुपवणिता (निरुक्तिः ) ॥ (त. इलो. २,१, ४-५ )। ६. सकलकर्मोपाधिविनिर्मुक्तः परिणामे भवः पारिणामिकभावः । (नि. सा. वृ. ४१) । ७. परिणमनं परिणाम :- कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनम्, स एव तेन वा निर्वृत्तः पारिणामिक: । ( प्रव. सारो. वृ. १२६० ) । ८. कारणणिरवेक्खभवो सहावियो
१ परिग्रह के अविनाश के लिये उसके संरक्षण के निमित्त-जो क्रिया की जाती है उसे पारिग्राहिकी क्रिया कहा जाता है । पारिणामिकत्व - भावान्तरोपादानं पारिणामिक - त्वमुच्यते । XX X परिणामयतीति परिणामकः, परिणामक एवं पारिणामिकः । (त. वृत्ति श्रुत. ५-३७) ।
श्रवस्थान्तर की प्राप्ति को पारिणामिकत्व या पारि पारिणामित्रो भावो । ( भावत्रि. २३) । ६. स्वभाव: णामिकता कहा जाता है । पारिणामिक भाव - १. द्रव्यात्मलाभमात्र हेतुकः परिणामः । x x x परिणामः प्रयोजनमस्येति पारिणामिक: । ( स. सि. २- १ ) । २. द्रव्यात्मलाभमात्र हेतुकः परिणामः । यस्य भावस्य द्रव्यात्मलाभमात्रमेव हेतुर्भवति नान्यन्निमित्तं स परिणाम इति परिभाष्यते । X XX परिणामः प्रयोजनमस्येति पारिणामिक: । (त. वा. २, १, ५-६ ); अन्यद्रव्यासाधारणस्त्रयः पारिणामिकाः । XXX कर्मोदय क्षयोपशम- क्षयोपशमानपेक्षवात् । नहि एवंविधं कर्मास्ति यस्योदयात् क्षयात् उपशमात् क्षयोपशमाद्वा जीवो भव्योऽभव्य इति चोच्यते । तदभावादनादिल. ८६
परिणामः स्यात्तद्भवः पारिणामिकः । ( भावसं. वाम 8 ) । १०. कर्मोपशमादिनिरपेक्षः चेतनत्वादिः जीवस्य स्वाभाविको भावः पारिणामिको निगद्यते । (त. वृत्ति श्रुत. २ - १ ) । ११. कृत्स्नकर्मनिरपेक्षः प्रोक्तावस्थाचतुष्टयात् । श्रात्मद्रव्यत्वमात्रात्मा भावः स्यात् पारिणामिकः ।। ( पंचाध्या. २ - ६६८ ) । १ जिस भाव का कारण द्रव्य का श्रात्मलाभ मात्र हो- - अन्य कोई न हो उसे पारिणामिक भाव कहते हैं । ७ कथंचित् प्रवस्थित वस्तु जो एक अवस्था को छोड़कर अगली दूसरी अवस्था को प्राप्त होती है, इसका नाम परिणाम है। इसी को प्रथवा इससे रचे गये को पारिणामिक कहा जाता है ।
Jain Education International
७०५, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org