________________
परिग्रह]
६७६, जैन-लक्षणावली [परिग्रहत्यागमहाव्रत मलय. वृ. २८०, पृ. ४३८); परिग्रहो धर्मोपकरण- विमुच्यते येन परिग्रहोऽसौ गीतोऽपसङ्रपरिग्रहोवर्जवस्तुस्वीकारः धर्मोपकरणमूर्छा च । (प्रज्ञाप. सौ ॥ (अमित. श्रा. ७-७५) । ५. मोत्तूण वत्थमलय. व. २८४, पृ. ४४६) । १५. ममेदमिति मेत्तं परिग्गहं जो विवज्जए सेसं । तत्थ वि मच्छं ण संकल्पश्चिदचिन्मिश्रवस्तुषु । ग्रन्थः Xxx॥ करेइ जाणइ सो सावो णवमो। (वसु. श्रा. (सा. घ. ४-५६)। १६. लोभकषायस्योदयेन २६६)। ६. दशधा ग्रन्थमुत्सृज्य निर्ममत्वं भजन विषयेष्वासंगः परिग्रहः । (त. वृत्ति श्रुत. ४-२१); सदा । सन्तोषामृतसन्तृप्तः स स्यात्परिग्रहोज्झितः ॥ परिगृह्यते इति परिग्रहः ममेदम् इति बुद्धिलक्षणः। (भावसं. वाम. ५४१)। ७. योऽष्टव्रतदृढो ग्रन्थान् (त. वृत्ति श्रुत. ६-१५); परि समन्ताद् गृह्यते मुञ्चतीमे न मेऽहकम् । नैतेषामिति बुद्धया स परिपरिग्रहो मनोमू लक्षणः ग्रहणेच्छालक्षणः परि- ग्रहविरक्तधीः ॥ (धर्मसं. श्रा. ८-३६)। ग्रह उच्यते। (त. वृत्ति श्रुत. ७-१); मूर्छ नं १ जो क्षेत्र-वास्तु प्रादि दश प्रकार के बाह्य परिग्रह मर्छा, परिगह्यते परिग्रहः, या मूर्छा सा परिग्रह में ममता को छोड़कर निर्मम होता हा स्वस्थ इत्युच्यते । (त. वृत्ति श्रुत. ७-१७)। १७. परि होकर सन्तोष को धारण करता है वह परिग्रह से समन्ताद् ग्रहः ग्रहणरूपः परिग्रहः । तत्र द्रव्यतः धन- रहित-नौवीं प्रतिमा का धारक होता है। धान्यादि, भावतः परवस्त्विच्छापरिणामः । (ज्ञा. परिग्रहत्यागमहाव्रत-१. अहावरे पंचमे भंते सा. वृ. २५, पृ. ८४)। १८. सर्वभावेषु मूर्छा- महव्वए परिग्गहारो वेरमणं-सव्वं भंते परिग्गहं लक्षणः परिग्रहः । (शास्त्रवा. टी. ३, पृ. ५)। पच्चक्वामि, से अप्पं वा बहुं वा अणु वा थूलं वा २'यह मेरा है' इस प्रकार की जो ममत्वबुद्धि होती चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिहै उसे परिग्रह कहा जाता है। ३ चेतन-अचेतन गिहिज्जा नेवऽन्नेहिं परिग्गहं परिगिण्हा विज्जा बाह्य और अभ्यन्तर द्रव्यों में होने वाली ममत्व- परिग्गहं परिगिण्हते वि अन्ने न समजाणिज्जा बद्धि का नाम परिग्रह है। १४ धर्मोपकरणों को जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं छोडकर अन्य वस्तुमो को स्वीकार करना तथा न करेमि न कारवेमि करतंपि अन्नं न समणजाधर्मोपकरणों से ममत्वभाव रखना, यह परिग्रह का णामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि लक्षण है।
अप्पाणं वोसिरामि। पंचमे भंते महव्वए उवद्विपरिग्रह किया-देखो पारिग्रा हिकी क्रिया। बहू- प्रोमि सव्वाअो परिग्गहारो वेरमणं । (दशवै. सू. पायार्जन-रक्षण-मूर्छालक्षणा परिग्रहक्रिया । (त. ४-७, पृ. १४८-४६; पाक्षिकसू. पृ. २६) । भा. सिद्ध. वृ. ६-६)।
२. सव्वेसिं गंथाणं तागो णिरवेख भावणापूव्वं । विविध उपायों से भोगोपभोग की सामग्री के उपा- पंचमवदमिदि भणिदं चारित्तभरं दहंतस्स ॥ (नि. जन करने, उसका रक्षण करने और उसमें मू. सा. ६०)। ३. xxxपंचम संगम्मि विरई य ॥ रखने को परिग्रहक्रिया कहते हैं।
(चा. प्रा. २६)। ४. जीवणिबद्धाबद्धा परिग्गहा परिग्रहत्याग प्रतिमा-१. बाह्येषु दशसु वस्तुषु जीवसंभवा चेव । तेसिं सक्कच्चागो इयरम्हि य ममत्वमत्सज्य निर्ममत्वरतः । स्वस्थः सन्तोषपरः णिम्ममोऽसंगो। (मूला. १-६); गामं णगरं रणं परनिनपरिग्रहाद्विरतः ॥ (रत्नक. ५-२४) । थलं सच्चित्त बह सपडिवक्खं । अज्भत्य बाहिरस्थं २. जो परिवज्जइ गंथं अभंतर-बाहिरं च साणंदो। तिविहेण परिग्गहं वज्जे ॥ (मूला. ५-६६)। पति मण्णमाणो णिग्गंथो सो हवे णाणी ॥ ५. अब्भंतर-बाहिरए सव्वे गंथे तुम विवज्जेहि। कद(कातिके. ३८६) । ३. परिग्रहविनिवृत्तः- कारिदाणुमोदेहिं काय-मण-वयणजोगेहिं ॥ (भ.प्रा.
धादिकषायाणामार्त-रौद्रयोहिंसादिपंचपापानां भ- १११७)। ६. बाह्याभ्यन्तरवतिभ्यः सर्वेभ्यो विरयस्य च जन्मभूमिः दूरोत्सारितधर्म्य-शुक्लः परिग्रह तिर्यतः । स्वपरिग्रहदोषेभ्यः पंचमं तु महाव्रतम् ॥ इति मत्वा दशविधबाह्यपरिग्रहाद्विनिवृत्तः स्वच्छः (ह. पु. २-१२१)। ७. पंचमगो गामादिस अप्पसन्तोषपरो भवति । (चा. सा. पृ. १६) । ४. यो बहुविवज्जणेमेव । (धर्मसं. ८६०)। ८. बाह्यमाजोगा-नवरत्वैर्ददाति दुःखानि दुरुत्तराणि । भ्यन्तरं संगं कृत-कारित-मोदनैः । विमंचस्व सदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org