________________
परिकर्मसचित्तचतुष्पदद्रव्यो.] ३७५, जैन-लक्षणावली
[परिग्रह परिकर्मसचित्तचतुष्पदद्रव्योपक्रम-१. तस्मिन् १ व्यंजनों के मध्य में स्थित अन्न को परिखा कहते (परिकर्मणि) सचित्तचतुष्पदद्रव्योपक्रमो यथा हैं। २ जो ऊपर विस्तृत और नीचे संकुचित होती हस्त्यादेः शिक्षापादनम् । (व्यव. मलय. वृ. १, पृ. है वह परिखा कहलाती है । इसका निर्माण दुर्ग के २)। २. तथा चतुष्पदानां हस्त्यादीनां शिक्षागुण- सब ओर सुरक्षा के लिए कराया जाता है। विशेषकरणं चतुष्पदोपक्रमः । (प्राव. नि. मलय. व. परिगृहीता-१. या एकपुरुषभर्तृका सा परिगृही. ७६, पृ. ६१)।
ता। (स. सि. ७-२८; त. वा. ७, २८, २)। १हाथी प्रादि चौपाये जानवरों के लिए शिक्षा प्रदान २. एकपुरुषभर्तृका या स्त्री भवति सधवा विधवा करने को परिकर्मसचित्तचतुष्पदद्रव्योपक्रम कहते हैं। वा सा परिगृहीता संबद्धा। (त. वृत्ति श्रुत.७, परिकर्मसचित्तद्विपदद्रव्योपक्रम-१. द्रव्यस्य २८)। गुणविशेषपरिणामकरणं परिकर्म, सचित्तद्विपदद्रव्यो- १ जिस स्त्री का स्वामी एक पुरुष होता है उसे पक्रमो यथा पुरुषस्य वर्णादिकरणम । (व्यव. मलय. पा गृहीता कहते हैं वृ. १, पृ. १) । २. तत्र परिकर्मणि द्विपदोपक्रमो परिग्रह-१. मूर्छा परिग्रहः । (त. सू. ७-१७; यथा पुरुषस्य वर्णादिकरणमथवा कर्ण-स्कन्धवर्द्ध- श्वे. त. सू. ७-१२) । २. ममेदंबुद्धिलक्षणः परिनादि । (प्राव. नि. मलय. वृ. ७६, पृ. ६१)। ग्रहः । (स. सि. ६-१५)। ३. चेतनावत्स्वचेतनेषु १ पुरुष के वर्ण प्रादि के करने को परिकर्मसचित्त- च बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः । (त. भा. द्विपदद्रव्योपक्रम कहते हैं।
७-१२)। ४. लोभकषायोदयान्मच्र्छा परिग्रहः। परिकर्मसचित्तापदद्रव्योपक्रम-१. सचित्तापद
कषायवेदनीयस्य उदयामूर्छा संकल्पः परिग्रह इत्या
लोभख्यायते। (त. वा. ४, २१, ३); ममेदमिति द्रव्योपक्रमो यथा वृक्षादेवृक्षायुर्वेदोपदेशात् वृद्धयादि
संकल्पः परिग्रहः। ममेदं वस्तु, अहमस्य स्वामीत्यागुणकरणम् । (व्यव. मलय. वृ. १, पृ. २) ।
त्मात्मीयाभिमानः संकल्पः परिग्रह इत्युच्यते । (त. २. अपदानां वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमपदोपक्रमः । (प्राव. नि. मलय. वृ. ७६,
वा. ६, १५, ३)। ५. मूर्छालक्षणा परिग्रहसंज्ञा ।
(त. भा. हरि. व सिद्ध. वृ. २-२५); सचित्तापृ. ६१)। १ वृक्ष प्रादि विषयक आयुर्वेद के उपदेशानुसार
चित्त-मिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परि
ग्रहः । (त. भा. हरि. व सिद्ध. वृ. ७-१)। उनकी वृद्धि प्रादि गुणों के करने को परिकर्मविषयक सचित्त-अपवद्रव्योपक्रम कहते हैं।
६. मुच्छा परिग्गहो ति य xxx ॥ (जयष.
१, पृ. १०५ उद्.) । ७. गवाश्व-मणि-मुक्तादौ चेतपरिकर्माचित्तद्रव्योपक्रम-१. अचित्तद्रव्योप
नाचेतने धने । बाह्येऽबाह्ये च रागादौ हेयो मुर्छाक्रमः परिकर्मणि यथा पद्मरागमणेः क्षार-मृत्-पुटपा
परिग्रहः । (ह. पु. ५८-१३३)। ८. चेतनाचेतनकादिना नैर्मल्यापादनम् । (व्यव. मलय. वृ., पृ.
वस्तुस्पशिनो मूर्छाविशेषाः परिग्रहाः । (त. भा. २) । २. अचित्तद्रव्योपक्रमः परिकर्मणि यथा पद्म
सिद्ध. वृ. ७-७)। ६. ममेदंभावो मोहोदयजः रागमणेः क्षार-मृत्पुटपाकादिना वैमल्यापादनम् ।
परिग्रहः । (भ. प्रा. विजयो. ५७) । १०. ममेद(पाव. नि. मलय. व. ७६, पृ. ६१)।
मिति संकल्परूपा मूर्छा परिग्रहः । (त. सा. ४, पनरागमणि प्रादि प्रचेतन पदार्थों के क्षार (राख) ७७)। ११. या मूर्छा नामेदं विज्ञातव्यः परिग्रहो व मिट्टी आदि के द्वारा निर्मल करने को परिकर्मा- ह्येषः । मोहोदयादुदीर्णो मूर्छा तु ममत्वपरिणामः ।। चित्तद्रव्योपक्रम कहते हैं।
(पु. सि. १११) । १२. ममेदमिति संकल्पो बाह्यापरिखा-१. परिखा व्यञ्नमध्यावस्थितान्नम्। भ्यन्तरवस्तुषु । परिग्रहो मतस्तत्र कुर्याच्चेतोनिकुञ्च(भ. पा. २२०) । २. परिखा उपरि विशाला अधः नम् ।। (उपासका. ४३२)। १३. परिग्रहः पापासङ्कुचिता । (जीवाजी. मलय. वृ. ११७; जम्बूद्वी. दानोपकरणकांक्षा। (मूला. वृ. ११-६)। १४. शा. वृ. १२) । ३. परिखा व्यञ्जनमध्यस्थितकूरम् । परिग्रहः स्वस्वामिभावेन मूर्छा, सा च प्राणिनाम(भ. प्रा. मूला. २२०)।
तिलोभात् सकलवस्तुविषयापि प्रादुर्भवति । (प्रज्ञाप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org