________________
परिग्रहत्यागमहावत] ६७७, जैन-लक्षणावली [परिग्रहपरिमाणाणुव्रत साधो मनोद.क्कायवर्मभिः ।। (भ. प्रा. अमित. प. परिमाणतः । बुद्ध यच्छापरिमाणाख्यं पंचमं तदण११५४)। ६. दश ग्रन्था मता बाह्या अन्तरङ्गाश्च- व्रतम् ॥ (ह. पु. ५८-१४२)। ८. योऽपि न शक्यतुर्दश । तान् मुक्त्वा भव निःसंगो भावशुद्धया भृशं स्त्यक्तुं धन-धान्य-मनुष्य-वास्तु-वित्तादिः। सोऽपि मुने ।। (ज्ञाना. १६-३, पृ. १७६)। १०. एतस्मान्म- तनूकरणीयो निवृत्तिरूपं यतस्तत्वम् ॥ (पृ. सि. नसः कृत-कारितानुमोदितेन, वचसः कृत-कारितानु- १२८)। ६. जो लोहं णिहणित्ता संतोस-रसायणेण मोदितेन, कायस्य कृत-कारितानुमोदितेन च विरति- संतुट्ठो। णिहणदि तिण्हा दुट्ठा मण्णंतो विणस्सरं रपरिग्रहलक्षणं व्रतम् । (चा. सा. ४३)। ११. चेत- सव्वं ।। जो परिमाणं कुम्वदि धण-धण्ण-सुवण्णनेतरबाह्यान्तरंगसंगविवर्जनम् । ज्ञान-संयमसंगो वा खित्तमाईणं। उवनोगं जाणित्ता प्रणव्वदं पंचम निर्ममत्वमसंगता ॥ (प्राचा. सा. १-२०); या तस्स ॥ (कातिके. ३३६-४०)। १०. वास्तु क्षेत्र मूर्छाच्छेदिनी संगे चेतोवृत्तिरसंगता । यया साऽऽत्य- धान्यं दासी दासश्चतुष्पदं भाण्डम । परिमेयं कर्तव्यं न्तिकी मुक्ति-श्रीरुपैति यति स्वयम् ॥ (प्राचा. सा. सर्व सन्तोषकुशलेन ।। (अमित. श्रा. ६-७३) ।
११. सद्म-स्वर्ण-धरा-धान्य-धेनु-भृत्यादिवस्तुनः । या १ पांचवें महाव्रत में परिग्रह से विरत होना पड़ता गृहीतिः प्रमाणेन पंचमं तदणुव्रतम् ॥ (सुभा. सं. है-मैं अल्प व बहुत, अणु व स्थल तथा सचेतन व ७८७)। १२. जं परिमाणं कीरइ धण-धण्ण-हिरण्णअचेतन सब प्रकार के परिग्रह को न स्वयं ग्रहण कंचणाईणं। तं जाण पंचमवयं णिहिटमवासयज्झकरूंगा,न दूसरों को ग्रहण कराऊंगा और उसे ग्रहण यणे ॥ (वसु. श्रा. २१३) । १३. ममेदमिति करते हए दूसरों का अनमोदन भी नहीं करूंगा। संकल्पश्चिदचिन्मिश्रवस्तुषु । ग्रन्थस्तत्कर्शनात्तेषां मैं मन, वचन एवं काय तीन प्रकार से न स्वयं कर्शनं तत्प्रमाव्रतम् ॥ (सा. ध. ४-५६)। १४. करता हूं, न कराता हूं, और न करते हुए अन्य की हिंसानृतवचःस्तेय-स्त्रीमैथुन-परिग्रहात् । देशतो विअनुमोदना करता हूं। उसके लिये मैं निन्दा व रति या पञ्चधाणुव्रतस्थितिः ॥ (धर्मश. २१, गर्दा करता हूं तथा उसका परित्याग करता हूं। १४२)। १५. चेतनेतरवस्तूनां यत्प्रमाणं निजेच्छइस प्रकार के नियमपूर्वक पूर्ण रूप से परि- या। कुर्यात् परिग्रहत्यागं स्थूलं तत्पंचमं व्रतम् ।। ग्रह का त्याग करना, यह पांचवां महावत है। (धर्मसं. श्रा. ६-७२)। १६. धन-धान्यादिवस्तनां २ क्षेत्र, वास्तु, हिरण्य व सुवर्णादि दश प्रकार के संख्यानं मुह्यतां विना । तदणुव्रतमित्याहुः पंचमं गृहबाहा परिग्रह तथा मिथ्यात्व आदि चौदह प्रकार मेधिनाम् ।। (भावसं. वाम. ४५६) । १७. दासीके अन्तरंग परिग्रह इस प्रकार समस्त परिग्रह के दास-रथान्येषां स्वर्णानां योषितां तथा। परिमाणवतं त्याग करने को परिग्रहत्याग महाव्रत कहते हैं। ग्राह्यं पंचमं तदणुव्रतम् ॥ (पू. उपासका. २७) । परिग्रहपरिमाणाणुव्रत-१. xxx परिग्ग- १८. तत्र हिंसानृत-स्तेयाब्रह्म-कृत्स्नपरिग्रहात् । देशतो हारंभपरिमाणं ॥ (चा. प्रा. २३)। २. धन- विरतिः प्रोक्तं गृहस्थानामणुव्रतम् ॥ (पंचाध्या. धान्यादिग्रन्थं परिमाय ततोऽधिकेषु निःस्पृहता। २-७२०)। १६. मुनिभिः सर्वतस्त्याज्यं तृणमात्रपरिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥ परिग्रहम् । तत्संख्या गहिभिः कार्या त्रसहिंसादि(र.क. ३-१५) । ३. धन-धान्य-क्षेत्रादीनामि- हानये ॥ (लाटीसं. ६-८३)। २०. धण-धण्ण
त् कृतपरिच्छेदो गृहीति पञ्चममणुव्रतम् । दुपय-चउप्पय-खेत्तण्णछादियाण दवाणं। जं किज्जइ (स. सि. ७-२०; चा. सा. पृ. ७)। ४. परि- परिमाणं पंचमयं अणुव्वय होई । (धर्मर. १४७)। च्छिन्नधन-धान्य-क्षेत्राद्यवधिर्गही । धन-धान्य- १परिग्रह और प्रारम्भ का प्रमाण करना, यह क्षेत्रादीनाम् इच्छावशात् कृतपरिच्छेदः गृहीति पञ्च- परिग्रहपरिमाण नामक पांचवां अणवत है। ममणुव्रतम् । (त. वा. ७, २०, ५)। ५. परिच्छि - २ धन व धान्य आदि दस प्रकार के बाहिरी परिनधन-धान्य-क्षेत्राद्यवधिगृही प्रत्येतव्यः। (त. श्लो. ग्रह का परिमाण करके उससे अधिक में इच्छा न ७-२०)। ६. अनन्तायाश्च गर्धायाः विरतिः । रखने को परिग्रहपरिमाणाणवत कहते हैं। इसका (एच. १४-१८५)। ७. स्वर्ण-दास-गह-क्षेत्रप्रभतेः दूसरा नाम इच्छापरिमाण भी है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org