________________
परसंग्रहाभास ]
जो
शुद्ध सन्मात्र द्रव्य को ग्रहण करता है उसे परसंग्रह न कहते हैं ।
परसंग्रहाभास -- सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभास: । ( नयप्र. पू. १०२ ) । सर्व विशेषों का निराकरण करके केवल सत्ताद्वैत को ही विषय करने वाले नय को परसंग्रहनयाभास कहते हैं । परस्परपरिहारलक्षण विरोध - परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्राम्रफलादौ रूप-रसयोरिवानयोः सम्भवतोरेव स्यान्न त्वसम्भवतोः सम्भवदसम्भवतोर्वा । (प्रमेयक. ४ - १०, पृ. ५३३) । एक श्राम्रफल श्रादि में रूप और रस के समान जो सम्भव हों उनमें परस्परपरिहारस्थितिलक्षण विरोध हो सकता है, असम्भव अथवा सम्भव - श्रसम्भव में वह नहीं होता है ।
६७२, जैन-लक्षणावली
परम्पराश्रयचक्रक-- यदि स्वपक्षे प्रत्यक्षवृत्या तत्र व्यापकानुपलब्धिर्निर्णीयेत्, विपक्षव्यावृत्त्या पक्षे प्रत्यक्षवृत्तिः, पक्षे प्रत्यक्षवृत्त्या च विपक्षव्यावृत्ति - रिति परस्पराश्रयं चक्रकम् । (सिद्धिवि. वृ. ६ - २२, पृ. ४०८, पं. ७-९ ) ।
पिने पक्ष (क्षणिक) में प्रत्यक्षवृत्ति से व्यापक ( क्रम - क्रम) की अनुपलब्धि का, विपक्षव्यावृत्ति से पक्ष में प्रत्यक्षवृत्तिका ओर पक्ष में प्रत्यक्षवृत्ति से विपक्षव्यावृत्ति का निर्णय होता है तो इस प्रकार से परस्पराश्रय चक्रक्रदोष होने वाला है । परंज्योति - परं निवारणं परमातिशयप्राप्तं ज्योतिर्ज्ञानं यस्यासौ (परंज्योतिः ) ( रत्नक. १-७) । परं अर्थात् अतिशय को प्राप्त निवारण ज्ञान से युक्त प्राप्त को परंज्योति कहा जाता है । पराधात - देखो परघातनाम । १. परत्रास-प्रतिघातादिजनकं पराघातनाम । ( त. भा. ८-१२) । २. पराघातनाम यदुदयात् परानाहन्ति । ( श्रा. प्र. टी. २१) । ३. यस्य कर्मण उदयात् कश्चिद्दर्शनमात्रेणैदोजस्वी वाक्सौष्ठवेन वाऽन्यसभामप्यभिगतः सभ्यानामपि त्रासमापादयति, प्राकर्षणं परप्रतिघातं वा करोति तत्पराघातनाम | ( त. भा. हरि. वृ. ८ - १२ ) । ४. यस्य कर्मण उदयात् कश्चिदर्शनमात्रेणैवौजस्वी वाक्सौष्ठवेनान्यां सभामप्यभिगतः सभ्यानामपि त्रासमापादयति परप्रतिभाप्रतिघातं
Jain Education International
[पराङ्गनात्याग
वा करोति तत्पराघातनाम । ( त. भा. सिद्ध. वृ. ८ - १२, पृ. १५७ ) । ५. स्वशरीर - बलप्रतापादिभिः परस्याभिभवनं पराघातः । (पंचसं स्वो वृ. ३ - ९ ) । ६. तय-विस - दंत विसाई अंगावयवो य जो उ अन्नेसिं । जीवाण कुणइ घायं सो परघायस्स उ विवागो ॥ ( कर्म वि. ग. १२० ) । ७. यतोऽङ्गावयव एव विषात्मको दंष्ट्रा त्वगादिः परेषामुपघातको भवति तत्पराघातनाम । ( समवा. अभय वृ. ४२ ) । ८. यदुदयाद् दुःप्रधृष्यतया शरीराकृतिः परानाहन्त्यभिभवति तत्पराघातनाम । ( शतक. मल. हेम. वृ. ३८, पृ. ५१) । ६. यदुदयात् पुनरोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि त्रासमापादयति प्रतिवादिनश्च प्रतिभाविघातं करोति तत्पराघातनाम । ( प्रज्ञाप. मलय. वृ. २९३, पृ. ४७३; धर्मसं. मलय. वृ. ६१८; सप्तति मलय. वृ. ६; पंचसं. मलय. वृ. ३-७, पृ. ११६; कर्मप्र . यशो. वृ. १, पृ. ७) । १०. यदुदयात् परानाहन्ति दुष्प्रधृष्यतया शरीराकृतेरभिभवति तत्पराघातनाम । ( कर्मस्त. गो. वृ. १०, पृ. २०) ११. यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा नृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिघातं च विधत्ते तत्पराधातनाम । ( प्रव. सारो. वृ. १२५१ ) । १२. परानाहत्ति पराघातनाम, य कर्मण उदथे आत्मावयवैः परं हन्ति । ( कर्मवि. पू. व्या. ७२, पृ. ३३) । १३. यदुदयात् परेषां दुष्प्रधर्षः महौजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत्पराधातनाम । ( कर्मवि. दे. स्वो वृ. ४३, पृ. ५३ ) ।
१ जो दूसरों को कष्ट देनेवाला या उनका घात आदि करने वाला है उसे पराघातनामकर्म कहते हैं । ३ जिसके उदय से कोई दर्शन मात्र से ही प्रोजस्वी (दीप्तिमान् ) होता है अथवा सभामें वचन - चातुर्य से सभ्य जनोंको भी दुःख देता है, श्राकर्षण या दूसरों का प्रतिघात करता है उसे पराधात नामकर्म कहते हैं ।
पराङ्गनात्याग -- मातृवत्परनारीणां परित्यागस्त्रिशुद्धितः । स स्यात् पराङ्गनात्यागो गृहिणां शुद्धचेतसाम् || (भावसं वाम. ४५५ ) ।
माता के समान परस्त्रियों के सेवन करने का मन,
For Private & Personal Use Only
www.jainelibrary.org