________________
निःश्वसितोच्छ्वसितसम] ६३८, जैन-लक्षणावली निःसरणात्मक तेजस निःश्वसितोच्छ्वसितसम- निःश्वसितोच्छ्वसि- ३ असंख्यात समय प्रमाण नि:श्वास होता है। तमानमनतिक्रमतो यद् गेयं तन्निःश्वसितोच्छ्वसित- ४ असंख्यात प्रावलियों का एक उच्छ्वास और समम् । (अनुयो. गा. मल.हे.व.५०, पृ. १३२)। उतना ही नि:श्वास होता है। प्रान (नि:श्वास और उच्छ्वास) का उल्लंघन न निःसरणात्मक तेजस-१. यते रुग्रचारित्रस्यातिकरके जो गाना गाया जाता है उसे नि:श्वसितो- क्रुद्धस्य जीवप्रदेशसंयुक्तं बहिनिष्क्रम्य परिवृत्त्याच्छ्वसितसम कहते हैं। यह अक्षरसम-पदसम प्रादि वतिष्ठमानं निष्पावहरितफलपरिपूर्णा स्थालीमग्निसात स्वरभेदों में छठा है।
रिव पचति, पक्त्वा च निवर्तते, अथ चिरमवतिष्ठते निःश्वास-देखो उच्छवास । १. ता: (प्रावलिकाः) अग्निसाद् दाह्योऽर्थो भवति, तदेत निःसरणात्मकम् । संख्येया उच्छवासः तथा निःश्वासः। तो बलवतः (त. वा. २, ४९,८)। २. जं तं णिस्सरणप्पगं पविन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः तेजइयसरीरविउव्वणं तं दुविहं पसत्थमप्पसत्थं पुंसः प्राणः । (त. भा. ४-१५)। २. संखेज्जा चेदि । तत्थ अप्पसत्थं बारहजोयणायाम वजोयणप्रावलिया निस्सासो-हस्स प्रणवगल्लस्स निरुव. वित्थारं सूचिमंगलस्स संखेज्जदिभागबाहल्लं जासकिस्स जंतुणो। एगे ऊसास-णीसासे एस पाणुत्ति वणकुसुमसंकासं भूमि-पव्वदादिदहणवखम पडिववखबच्चइ ।। (भगवती ६, ७, २४६-सुत्ताममे १, रहियं रोसिंधणं वामंसप्पभवं इच्छियखेत्तविसप्पणं । पु. ५०३; जम्बूद्वी. सू. १८, पृ.८९% अनुयो. सू. जंतं पसत्थं तं पि एरिसं चेव, णबरि हंसघवलं १३७, पृ. १७८-७९)। ३. समया य असंखेज्जा दक्खिणंससंभवं अणुकंपाणिमित्तं मारि-रोगाहवइ ह निस्सासो। (ज्योतिष्क. ८)। ४. प्रसंख्ये- दिपसमणक्खमं । (धव. पु. ४,५. २८)। ३. स्वयावलिका एक उच्छवासस्तावानेव निःश्वासः । (त. स्य मनोऽनिष्टजनकं किंचित्कारणान्तरमवलोक्य वा. ३. ३८७)। ५. ताः संख्येयाः प्रावलिकाः समुत्पन्नक्रोधस्य संयमनिधानस्य महामने: मलशरीर उच्छ्वास एकः, तथा निश्वास एकः एवंमान एव, मत्यज्य सिन्दूरपुञ्जप्रभो दीर्घत्वेन द्वादसयोजनप्रएतद भेदश्चोवधिोगमनभेदात् । तावच्छवास-नि:- माणः सूच्यङ्गलसंख्येयभागमलविस्तारो नवयोजनाश्वासी बलवतः शरीरबलेन, पट्विन्द्रियस्यानुपहत. प्रविस्तार: काहलाकृतिपूरुषो वामस्कन्धान्निर्गत्य करणग्रामस्य, कल्पस्य-निरुजस्य, मध्यमवयसः- वामप्रदक्षिणेन हृदये निहितं विरुद्ध वस्तू भस्मसाभद्रयौवनवतः, स्वस्थमनसः-अनाकुलचेतसः, पुंसः कृत्य तेनैव संयमिना सह भस्म व्रजति द्वीपायन-पुरुषस्य-प्राणो नाम कालभेदः। (त. भा. हरि. वत् । असावशुभतेजःसमृदयातः। (ब. द्रव्यसं. १० व. ४-१५)। ६. ताः संख्येयाः (४४४६३४४३) पृ. २१)। ४. कश्चिद् यतिरु ग्रचारित्रो वर्तते । स सत्य प्रावलिका एक उच्छवासो नि:श्वासो वा तु केनचिद् विराधितः सन् यदाऽतिद्धो भवति. ऊवधिोगमनभेदात् । (त. भा. सिद्ध.व. ४-१५)। तदा वामस्कन्धाज्जीवप्रदेशसहितं तैजसं शरीरं बद्धि ७. संख्येयाऽऽवलिका निःश्वासः। (जीवाजी. मलय. निर्गच्छति । तद् द्वादशयोजनदीघ नवयोजनविस्तीर्ण व. ३, २, १७८, पृ. ३४४)। ८. समया असंख्ये या काहलाकारं जाज्वल्यमानाग्निपुञ्जसदृशं दाह्य वस्तु एक उच्छ्वास-निःश्वासो भवति । किमुवतं भवति? परिवेष्टयावतिष्ठते । यदा तत्र चिरं तिष्ठति तदा अनन्तरोक्तस्वरूपाः समया जघन्ययुक्तासंख्यातप्र. दाह्य वस्तु भस्मसात्करोति । व्याघुटय यतिशरीरे माणा एकाऽऽवलिका, संख्येयावलिका एक उच्छ्वा- प्रविशत् सत् तं यतिमपि विनाशयति । एतत्तजसं सः, तावत्प्रमाण एवेको निःश्वासः । तयोश्चायं निःसरणात्मकमुच्यते । (त. वृत्ति श्रुत. २-४८)। भेदः-ऊर्ध्वगमनस्वभाव उच्छ्वासः अधोगमनस्व- १ महान् चारित्र के धारक मुनि के क्रोधित होने भावो निःश्वासः । (ज्योतिष्क. मलय. वृ.८)। पर जीवप्रदेशों से युक्त तैजस शरीर बाहिर निकल १ संख्यात प्रावली प्रमाण काल को उच्छ्वास और कर जलाने योग्य पदार्थ को घेर कर स्थित होता है निःश्वास कहते हैं। इन दोनों (उच्छ्वास-नि:श्वास) पौर जिस प्रकार निष्पाव (धान्यविशेष) और को प्राण कहा जाता है जो बलवान, स्वस्थमन व हरित फलों से परिपूर्ण थाली को अग्नि पका देती मध्यम वयवाले (जवान) मनुष्य के हुमा करते हैं। है उसी प्रकार वह उक्त दाह्य पदार्थ को पका कर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org