________________
निःसंग साध ]
लौट आता है । यदि वह बहुत समय तक ठहरता है तो दाह्य पदार्थ को भस्मसात् कर देता है । यह निःसरणात्मक तेजस है । ३ अशुभ निःसरणात्मक तंजस शरीर विरुद्ध वस्तु को जलाकर उसी संयमी साधु के साथ स्वयं भी भस्मसात् हो जाता है । इसके लिए द्वीपायन मुनि का उदाहरण है। निःसंग साधु - जो संगं तु मुइत्ता जाणदि उवप्रोगमपगं सुद्धं । तं णिस्सगं साहुं परमटूवियाणया विति । (समय प्रा. १२५ क्षे.) ।
जो साधु सर्व प्रकार के परिग्रह को छोड़कर उपयोगमय शुद्ध श्रात्मा को जानता हैं उसे निःसंग साधु कहते हैं ।
निःसार - 'नि:सारं ' परिफल्गु वेदवचनवत् । (श्राव. नि. हरि. वृ. ८८१) । वेदवचन के समान जो वचन सारहीन हो वह नि:सार कहलाता है। यह ३२ सूत्रदोषों में सातवां है। निःसृत ज्ञान --- १. अनिःसृतग्रहणम् श्रसकलपुद्गलोद्गमार्थम् (निःसृतग्रहणं सकलपुद्गलोद्गमा र्थम् ) | ( स. सि. १ - १६; त. वा. १, १६, ११) । २. निश्रितमवगृह्णाति - तमेव वेण्वादिशब्दमन्यसापेक्षमिति । ( त. भा. हरि. वृ. १ - १६ ) । ३. प्रहिमुह-प्रत्थग्गणं णिसियावग्गहो । ( धव. पु. ६, पृ. २०) । ४. इतरस्य ( निःसृतस्य ) सकलपुद्गलोद्गतिमत: XX X श्रवग्रहः । (त. श्लो. १-१६, पृ. २२४) । ५. यदा त्वेतस्मादाख्याल्लिगात् परिछिनत्ति निश्रितं तदा सलिंगमवगृह्णातीति भण्यते । ( त. भा. सिद्ध. वृ. १-१६) । ६. अभिमुखार्थग्रहणं निःसृतावग्रहः । ( मूला वृ. १२, १८७ ) । ७. वस्त्वेकदेशमात्रस्य विज्ञानं निःसृतं मतम् । घटावग्भागमात्रेऽपि क्वचिज्ज्ञानं हि दृश्यते ॥ ( श्राचा. सा. ४-२२) । ८ स्वयमेव परोपदेश - मन्तरेणैव कश्चित्प्रतिपद्यते तद्ग्रहणं निःसृतम् । (त. वृत्ति श्रुत. १ - १६ ) ।
१ समस्त पुद्गल के प्रगट होने पर जो उसका प्रवग्रहादिरूप ज्ञान होता है उसे निःसृतज्ञान कहते हैं । २ अन्य शब्द की अपेक्षा करके जो वेणु ( बांस ) श्रादि के शब्द का ग्रहण होता है वह निश्रितज्ञान कहलाता है । ५ लिंग से जब ज्ञान होता है तब उसे सलिंग निश्रितज्ञान कहा जाता है । निःसृष्टार्थ (दूत) - यत्कृतो स्वामिनः सन्धिविग्रही
Jain Education International
६३६, जैन - लक्षणावली
[ नीचगोत्र
प्रमाणं स निःसृष्टार्थो यथा कृष्णः पाण्डवानाम् । ( नीतिवा. १३-४, पृ. १७० ) । जिसके द्वारा किये गये सन्धि और विग्रह (युद्ध) स्वामी को प्रमाण होते हैं उसे निःसृष्टार्थ कहते हैं । नीचगोत्र - १ यदुदयाद् गर्हितेषु कुत्रेषु जन्म तन्नीचंर्गोत्रन् । ( स. सि. ८ - १२ ) । २. विपरीतं नीचैत्र चाण्डाल मुष्टिक व्याध मत्स्यबन्ध दास्यादिनिर्वर्तकम् ( त. भा. ८-१३) । ३. गहितेषु यत्कृतं तशीचगत्रम् । गहितेषु दरिद्राप्रतिज्ञातदुःखाकुलेषु यत्कृतं प्राणिनां जन्म तन्नीचैर्गोत्रम् । (त. वा. ८, १२, ३) । ४. नीचैर्गोत्रं तु यदुदयाज्ज्ञानादियुक्तोsपि निन्द्यते । ( श्रा. प्र. टी. २५) । ५. जस्स कम्मस्स उदएण जीवाणं णीचगोदं होदि तं णीचगोदाम । (घव. पु. ६, पृ. ७८ ) ; दीक्षायोग्यसाध्वाचाराणां साध्वाचारैः कृतसम्बन्धानां श्रार्यप्रत्ययाभिधान- व्यवहारनिबन्धनानां पुरुषाणां सन्तानः उच्चैर्गोत्रम् । × × × तद्विपरीतं नीचैर्गोत्रम् | (घव. पु. १३, पृ. ३८९ ) । ६. गर्हितेषु यत्कृतं तन्नीचंर्गोत्रम् । (त. इलो. ८ - १२ ) । ७. गोत्रमुच्चैश्च नीचैश्च तत्र यस्योदयात् कुले । पूजिते जन्म तत्तूच्चनचनचकुलेषु तत् ।। (ह. पु. ५८ - २७६) । ८. सघणो रूवेण जुनो, बुद्धीनिउणो वि जस्स उदणं । लोयम्मि लहइ निन्दं, एयं पुण होइ नीयं तु ।। ( कर्मवि. ग. १५५) । ६. उच्चनीचं मंवेद् गोत्रं कर्मोच्चर्नीचगोत्रकृत् । क्षीरभाण्ड-सुराभाण्डभेदका - रिकुलालवत् । (त्रि. पु. च. २, ३, ४७४) । १०. यदुदयाद् गर्हितेषु कुलेषु जन्म तन्नीचंर्गोत्रम् | ( मूला. वृ. १२ - ११७ ) । ११. नीचंर्गोत्रं यदुदयात् ज्ञानादिगुणयुक्तोऽपि दृष्कुलोत्पन्नत्वेन निन्द्यते । ( धर्मसं. मलय. व. ६२२ ) । १२. यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दां लभते होनजात्यादिसम्भवं च नीचंर्गोत्रम् । (प्रज्ञाप. मलय. वृ. २६३ ) | १३. यदुदये तद्विपरीतेषु गर्हितेषु कुलेषु जन्म भवति तन्नीचैर्गोत्रम् । (गो.क. जी. प्र. ३३) । १४. यदुदयेन निन्दिते दरिद्रे भ्रष्टे इत्यादिकुले जीवस्य जन्म भवति तच्च नीचगत्रम् । (त. वृति श्रुत. ८ - १२) |
१ जिस कर्म के उदय से लोकनिन्दित कुलों में जन्म हो उसे नीचगोत्र कहते है । २ जो कर्म उच्चगोत्र से विपरीत चण्डाल, मुष्टिक (एक अनार्य
For Private & Personal Use Only
www.jainelibrary.org