________________
निःशङ्का
६३७, जैन-लक्षणांवली
[निःश्वसित
(चा. सा. पृ. २)। ६. विरागिणा सर्वपदार्थवेदिना इति जिनमतं तथेति वा निःशंकितत्वम् । (भाव. जिनेशिन ते कथिता न वेति यः। करोति शङ्कां न प्रा. टी. ७७)। १६. अहंदुपदिष्टद्वादशांगप्रवचनकदापि मानसे निःशङ्कितोऽसौ गदितो महामनाः ॥ गहने एकाक्षरं पदं वा किमिदं स्यादुवाच (?) वेति (अमित. श्रा. ३-७३)। १०. कि जीवदया धम्मो शंकानिरासः जिनवचनं जैन दर्शनं च सत्यमिति जपणे हिंसा वि होदि कि धम्मो। इच्चेवमादिसंका निःशंकितत्वनामा गुणः। (कातिके. टी. ३२६) । तदकरणं जाण णिस्संका ॥ दयभावो वि य धम्मो २०. शंका भी: साध्वसं भीतिर्भयमेकाभिधा अमी। हिंसाभावो ण भण्णदे धम्मो। इदि संदेहाभावो तस्या निष्क्रान्तितो जातो भावो निःशकितोऽर्थतः ।। णिस्तका णिम्मला होदि ।। (कातिके. ४१४-१५)। (लाटीसं. ४-५, पंचाध्या. २-४८१) । ११. निश्चयेन पुन: व्यवहारनिःशङ्कागुणस्य सह- १ जो सम्यग्दृष्टि जीव इहलोकभय व परलोकभय कारित्वेनेहलोकात्राणागुप्ति-मरण-व्याधि-वेदनाऽऽक- प्रादि सात प्रकार के भय से रहित हो चुके हैं वे स्मिकाभिधान भय सप्तकं मुक्त्वा घोरोपसर्ग-परीषह- नि:शंक-निःशंकित अंग के धारक-होते हैं। ये प्रस्तावेऽपि शुद्धोपयोगलक्षणनिश्चयरत्नत्रयभावेनैव नि:शंक सम्यग्दृष्टि कर्मबन्ध के कारणभूत होकर नि:शङ्कगुणो ज्ञातव्यः। (ब. द्रव्यसं. टी. ४१, पृ. प्रात्मभेद के उत्पन्न करने में मोह के जनक व १४९)। १२. शंका निश्चयाभावः शुद्धपरिणामा- बाधा पहुंचाने वाले ऐसे मिथ्यात्व, अविरति, कषाय च्चलनम्, शंकाया निर्गतो निःशंकस्तस्य भावो और योगरूप चारों पायों के छेदनेवाले हैं। निःशंकता तत्त्वरुची शुद्धपरिणामः । (मूला. व. ५ जिनागम के विषय में जिसको देशशंका और ५-४) । १३. हेतुद्वयोत्थकार्यानुमेयेयं भवितव्यता। सर्वशंका दोनों प्रकार की शंका नष्ट हो चुकी है दुलंध्येति भयाऽभावो निःशकत्वं भयोदये ॥ भय- तथा जिसे 'जिनदेव ने जो कहा है वही सत्य है माकस्मिक पारलौकिकं चहलौकिकम् । मृत्यु-गुप्ति- ऐसी दृढ़ श्रद्धा उत्पन्न हुई है उसे ही निःशंक कहा रुजात्राण: संजातमिति सप्तधा ।। किं स्यात्सत्यमिदं जाता है। नो वेत्याप्तोक्ते संशयोज्झिता। मतिस्तत्त्वाचल- निःशंकित-देखो निःशंक। प्रीतिः परा निःशंकिता मता ॥ (प्राचा. सा. ३, निःशेषवाचनाविनय-तथा नि:शेषम्, किमुक्तं ५२-५४) । १४. णिस्संको-जो णिस्संकितो भवति? यावत्समाप्तं भवति तावद्वाचयति, एष नि:सेवइ। (जीतक. च. १, पृ. ३)। १५. निर्गतं शेषवाचनाविनयः । (व्यव. भा. १०-३१४)। शकितं यस्मादसौ निःशंकित:, देश-सर्वशंकारहित- विवक्षित प्रागम के समाप्त होने तक उसके वाचन मित्यर्थः। (व्यव. भा. मलय. ५. १-६४); को निःशेषवाचनाविनय कहते हैं। यह श्रुतविनय निःशङ्को निर्द[भ]य इह-परलोकशङ्कारहित के चार (सूत्र, अर्थ, हित व निःशेष) भेदों में इत्यर्थः। (व्यव. भा. मलय. व. १०-६३४)। अन्तिम है। १६. इदमेवेदृशं तत्त्वं जिनोक्तं तच्च मान्यथा। निःश्रेयस-१. जन्म-जरामय-मरणः शोक खंभयैइत्यकम्पा रुचिर्यासो निःशंकांगं तदुच्यते ।। (भाव- श्च परिमुक्तम् । निर्वाणं शुद्धसुखं निःश्रेयसमिष्यते सं. वाम. ४१०)। १७. इहलोकभयं परलोकभयं नित्यम् ।। (रत्नक, १३१)। २. केवलज्ञान कल्याणं पुरुषाद्यरक्षणमत्राणभयं प्रात्मरक्षोपायदुर्गाद्यभावाद- निर्वाण कल्याण मनन्तचतुष्टयं परमनिर्वाणपदं च गुप्तिभयं मरण भयं वेदनाभयं विद्युत्पाताद्याकस्मिक- निःश्रेयमुच्यते । (त. वृत्ति श्रुत. ७-२६)। भयमिति सप्तभयरहितत्वं जैन दर्शनं सत्यमिति च १ जन्म, जरा, रोग, मरण, शोक, दुःख और भय निःशंकितत्वमुच्यते । (त. वृत्ति श्रुत. ६-२४)। से रहित तथा शुद्ध (निर्बाध) सुख से युक्त निर्वाण १८. इहलोकभय-परलोकभय-वेदनाभय-मरणभय- (मोक्ष) को निःश्रेयस कहा जाता है। प्रात्मरक्षोपायदुर्गाद्यभावागुप्तिभय-अत्राणभयारक्षण- निःश्वसित-अघः श्वसितं निःश्वसितम् । (प्राव. भय-विद्युत्पाताद्याकस्मिकभय इति सप्तभयरहितत्वं नि. हरि. व. १४९८, पृ. ७७८, योगशा. स्वो. निःशंकितत्वं निर्ग्रन्थलक्षणो मोक्षमार्ग इति जिनमतं विव. ३-१२४) । तयेति बा निःशंकितत्वं निर्ग्रन्थलक्षणो मोक्षमार्ग नीचे सांस लेने को नि:श्वसित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org