________________
नि:कांक्षित ]
को जानकर जो कुल व्रत श्रौर शीलसे महान हैं उनके नाम का उल्लेख करने वाला निह्नव दोष का भागी होता है। तीर्थंकर, गणधर और सात प्रकार की ऋद्धि से जो युक्त होते हैं वे कुलादि से महान माने जाते हैं । उनके अतिरिक्त शेष मुनि जनों को कुलादि से हीन जानना चाहिए । २किसी कारण से 'वह मेरे पास नहीं है या मैं उसे नहीं जानता हूं' इस प्रकार से ज्ञान का अपलाप करने को निह्नव कहा जाता है । निःकांक्षित - १. जो ण करेदि दु कंखं कम्म फले तह य सब्वधम्मेसु । सो णिक्कंखो चेदा सम्मादिट्ठी मुव्वो । ( समयप्रा . २४८ ) । २. कर्म परवशे सान्ते दुःखंरन्तरितोदये । पापबीजे सुखेऽनास्था - श्रद्धाऽताकांक्षणा स्मृता । ( रत्नक. १२) । ३. उमयलोकविषयोपभोगाकांक्षानिवृत्तिः कुदृष्टघन्तराकांक्षानिरासो वा निःकांक्षता । (त. वा. ६, २४, १) । ४. निर्गता कांक्षा अन्यान्यदर्शनग्रहणरूपा यस्यासौ निराकांक्षा । (सूत्रकृ. सू. शी. वृ. २, ७, ६६, पृ. १६१) । ५. इह जन्मति विभवादीनमुत्र चक्रित्वकेशवत्त्वादीन् । एकान्त वाददूषित परसमयानपि च न काङ्क्षत् ॥ (पु.सि. २४) । ६. यतो हि सम्यदृष्टिः टंकोत्कीर्णकज्ञायकभावमयत्वेन सर्वेष्वपि कर्मफलेषु सर्वेषु वस्तुवर्मेषु च कांक्षाभावान्निष्कांक्षः । ( समयप्रा. श्रमृत. वृ. २४८ ) । ७. ऐहलौ - किक-पारलौकिकेन्द्रियविषय उपभोगा ( कार्ति. टी. 'विषयभोगोपभोगा') कांक्षानिवृत्तिः, कुदृष्टयन्तरा (कार्तिके. टी. 'ष्टयाचारा') कांक्षानिरासो वा निःकांक्षता । (चा. सा. पृ. ३ कार्तिके. टी. ३२६)। ८. जो सग्गसुहृणिमित्तं धम्मं णायरदि दूसह वेह | मोक्खं समीहमाणो णिक्कखा जायदे तस्स ।। (कार्तिके. ४१६ ) । ६. विधीयमानाः शमशील - संयमाः श्रियं ममेमे वितरन्तु चिन्तिताम् । सांसारिकाने कसुखप्रवर्द्धनीं निष्कांक्षितो नेति करोति काङ्क्षाम् ।। (यमित श्र. ३-७४) । १०. कांक्षा इह-परलोक भोगाभिलाषः, कांक्षाया निर्गतो निष्कांक्षस्तस्य भावो निष्कांक्षता सांसारिक सुखारुचिः । (मूला. वू. ५ - ४) । ११. वांछाऽभावोऽन्यदृग्ज्ञानवृत्तोत्वःषण्वकांक्षता । अत्राऽमुत्र च जाते वा नश्वरे न्द्रियजे सुखे ।। (श्राचा. सा. ३ - ५५ ) । १२. निःकांक्षितो देश- सर्वकांक्षारहितः । ( व्यव. भा. मलय.
Jain Education International
६३६, जैन-लक्षणावलो
[निःशङ्क
वृ. १-६४ ) । १३. संसारेन्द्रियभोगेषु सर्वेषु भंगुरात्मसु । निरीहभावना यत्र सा निष्कांक्षा स्मृता बुधैः ॥ ( भावसं वाम. ४११ ) । १४. इह-परलोकभोगोपभोगकांक्षारहितं नि:कांक्षित्वम् । (त. वृत्ति श्रुत. ६-२४) । १५. इहलोक - परलोकभोगोपभोगाकांक्षानिवृत्तिनिष्कांक्षितत्वम् । (भावप्रा. टी. ७७) । १ जो कर्म के फल - सातावेदनीयजन्य सुख - एवं समस्त वस्तुधर्मो के विषय में कांक्षा ( श्रभिलाषा ) को नहीं करता है उसे नि:कांक्षित अंग का धारक सम्यग्दृष्टि जानना चाहिए । १२ जो देशकांक्षा श्रौर सर्वकांक्षा से रहित होता है उसे नि:कांक्षित कहा जाता है ।
निःशङ्कः- १. सम्मादिदी जीवा णिस्संका होंति णिभया तेण । सत्तभयविप्यमुक्का जम्हा तम्हा दु निस्संका || जो चत्तारि वि पाए छिददि ते कम्ममोहबाधकरे । सो णिस्सको चेदा सम्मादिट्ठी मुणेदव्वो ॥ ( समय प्रा. २४६-४७) । २. इदमेवे दृशमेव तत्त्वं नान्यन्न चान्यथा । इत्यकम्पायसाम्भोवत् सन्मार्गे ऽसशया रुचि: । ( रत्नक. ११) । ३. इहलोक-परलोक-व्याधि-मरणासंयमारक्षणाकस्मिक सप्तविधभयविनिर्मुक्तता, प्रर्हदुपदिष्टे वा प्रवचने किमिदं स्याद्वा नवेति शंकानिरासो निःशंकितत्वम् । (त. वा. ६, २४, १) । ४. नि:शङ्कित इत्यत्र शङ्का शङ्कितम्, निर्गतं शङ्कितं यतोऽसौ नि:शङ्कितः, देश-सर्वशङ्कारहित इत्यर्थः । ( दशवं. नि. हरि. वृ. १८२, पृ. १०१ उत्तरा. ने. वृ. २८-३१; ध. बि. मु. वृ. २- ११) । ५. प्रार्हते प्रवचने निर्गता शङ्का देश- सर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशङ्क यज्जिनंः प्रवेदितम्' इत्येवं कृताध्यवसायः । ( सूत्रकृ. सू. शी. वू. २, ७, ६६, पृ. १६१ ) । ६. यतो हि सम्यग्दृष्टिः टंकोटकी कज्ञायकभावमयत्वेन कर्मबन्धशंका करमिथ्यात्वादिभावाभावान्निः शंकः । (समयप्रा. अमृत. वृ. २४० ) । ७. सकलमनेकान्तात्मकमिदमुक्तं वस्तुजातमखिलज्ञः । किमु सत्यमसत्यं वा न जातु शङ्केति कर्तव्या । (पु. सिं. २३ ( । ८. तत्रैहलोक: परलोकः व्याधिमरणम् अगुप्ति: श्रत्राणं आकस्मिक इति सप्तविधाद् भयाद् विनिर्मुक्तता, श्रथवा र्हदुपदिष्टद्वादशांग प्रवचन गहने एकमक्षरं पदं वा किमिदं स्याद्वा न वेति शंकानिरासो निःशंकितत्वम् ।
For Private & Personal Use Only
www.jainelibrary.org