________________
निसर्गरुचि] ६३५, जैन-लक्षणावली
[निह्नव निसर्गरुचि-देखो निसर्ग व नैसगिक सम्यग्दर्शन । ११. यत्सम्यग्दर्शनं बाह्यम विना उत्पद्यते तत्सनिसर्ग सम्यग्दर्शन-१. भूयत्थेणाहिगया जीवा- म्यग्दर्शनं निसर्गजमुच्यते । (त. वृत्ति श्रुत. १.३)। ऽजीवा य पुन्न पावं च। सहसम्मुइया ऽऽसव- १ यथार्थ स्वरूप से जाने गये जीव-अजीवादि पदार्थों संवरे य रोएइ उ निसग्गो ॥ (प्रज्ञाप. गा. का जो प्रात्मसंगत मति से-परोपदेशनिरपेक्ष ११६, पृ. ५६; उत्तरा. २८-१७); जो जातिस्मरणादिरूप प्रतिभा से-स्वयं श्रद्धान जिणदिठे भावे चउबिहे सहाइ सयमेव । करता है उसे निसर्गरुचि दर्शन-मार्य कहा जाता है। एमेय नऽन्नहत्ति य निसग्गरुइत्ति नायवो ॥ ४ जिस प्रकार कुरुक्षेत्र में कहीं पर कनक (सुवर्ण) (प्रज्ञाप. गा. १२१, उत्तरा. २८.१८; प्रव. सारो. पुरुषप्रयत्न के विना ही उत्पन्न होता है उसी ६५१)। २. निसर्गः परिणामः स्वभावः अपरोप- प्रकार बाह्य पुरुष के उपदेशपूर्वक जो जीवादि देश इत्यनर्थान्तरम् । ज्ञान-दर्शनोपयोगलक्षणो जीव पदार्थो का अधिगम होता है उसके बिना उत्पन्न इति वक्ष्यते । तस्यानादी संसारे परिभ्रमतः कर्मत होने वाले सम्यग्दर्शन को निसर्गज सम्यग्दर्शन एव कर्मणः स्वकृतस्य बन्ध-निकाचनोदय-निर्जरापेक्षं कहते हैं। नारक-तिर्यग्योनि-मनुष्यामरभवग्रहणेषु विविधं पुण्य- निस्तरण-१. उपयोगान्तरेणान्तहितानां दर्शनापापफलमनुभवतो ज्ञान-दर्शनोपयोगस्वाभाव्यात् दिपरिणामानां निष्पादनं साधनं भवान्तरप्रापणं तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छ- दर्शनादीनां निस्तरणम् । (भ. प्रा. तो ऽनादिमिथ्यादृष्टेरपि सतः परिणामविशेषादपूर्व- २.णिच्छरणं-भवान्तरप्रापणम्, निस्तरो मरणान्तकरणं तादग्भवति येनास्यानुपदेशात् सम्यग्दर्शन- प्रापणम् । (भ. मा. मूला. २)। मृत्पद्यते इत्येतन्निसर्गसम्यग्दर्शनम्। (त. भा. १-३)। १अन्य उपयोग से अन्तहित दर्शनादि परिणामों ३. एकार्थः परिणामो भवति निसर्गः स्वभावश्च । को सिद्ध करना व उन्हें भवान्तर में प्राप्त कराना, (प्रशमर. २२३)। ४. अथवा यथा कुरुक्षेत्र क्वचित् यह उक्त दर्शनादि का निस्तरण है। कनकं बाह्यपौरुषेयप्रयत्नाभावात् जायते तथा निह्नव-१. कुल-वय-सीलविहूणे सुत्तत्थं सम्मगागबाह्यपुरुषोपदेशपूर्य कजीवाद्यधिगममन्तरेण यज्जायते मित्ताणं । कुल-वय-सीलमहल्ले णिण्हवदोसो दु नलिसर्गजम । (त. वा. १, ३,८)। ५. अपरोप- जप्पंतो॥ (मूला. ५-८६)। २. कृतश्चित्कारणादेशात्तथा भव्यत्वादितः कर्मोपशमादिजं तु निसर्ग- नास्ति न वेद्यीत्यादि ज्ञानस्य व्यपलपनं निह्नवः । सम्यग्दर्शननम् । (त. भा. हरि. व. १-३)। (स. सि. ६-१०)। ३. णिण्हवो णाम पुच्छिनो ६. प्रात्मनस्तीर्थकराद्यपदेशदानमन्तरेण स्वत एव संतो सव्वहा अवलवइ । (दशव.. पृ. २८५)। जन्तोर्यत कर्मोपशमादिभ्यो जावते तत् निसर्ग- ४. पराभिसन्धानतो ज्ञानव्यपलापो निह्नवः। यत्किसम्यग्दर्शनम्। (त. भा. सिद्ध. व. १-३)। चित् परनिमित्तमभिसन्धाय नास्ति न वेद्मीत्यादि ७. निसर्गः स्वभावस्तेन रुचिः जिनप्रणीततत्त्वाभि- ज्ञानस्य व्यपल पनं वचनं निह्नवः। (त. वा. ६, लापरूपा यस्य स निसर्गरुचिः। (प्रव. सारो.व. १०, २)। ५. परातिसन्धानतो व्यपलापो निवः । ६५१, पृ. २८३)। ८. अथानिवृत्तिकरणादातर. (त. श्लो. ६-१०)। ६. निह्नवोऽपलापः कस्यचित्सकरणे कृते । मिथ्यात्व विरलीकुर्युवेदनीयं यदग्रतः॥ काशे श्रुतमधीत्यान्यो गुरुरित्यभिसन्धानमपलापः । प्रान्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्ग- (भ. प्रा. विजयो. ११३)। ७. अन्यतः श्रुतमघोत्याहेतुकमिदं सम्यश्रद्धानमुच्यते ॥ (योगशा. स्वो. न्यस्य गुरोः कथनं गुरोरपलापः। (भ. प्रा. मूला. बिव. १-१७, पृ. ११८, त्रि. श. पु. च. १, ३, ११३)। ८. यत् किमपि कारणं मनसि धृत्वा । ५६६-६७- विरलीकृत्य चतुर्गतिकजन्तवः ॥' मानेऽपि ज्ञानादौ एतदहं न वेनि एतत्पुस्तकादिकइति पत्र पाठभेदः)। ६. विना परोपदेशेन सम्य- मस्मत्पावेन वर्तते, इत्यादि ज्ञानस्य अपलपनं क्त्वग्रहणक्षणे । तत्त्वबोधः निसर्गः स्यात्xxx॥ विद्यमानेऽपि 'नास्ति' कथनं निह्नवः उच्यते । (त. (अन. घ. २-४८)। १०. परोपदेशमन्तरेण यज्जायते वृत्ति श्रुत. ६-१०)। तन्निसर्गमित्याख्यायते । (त. सुखबो. वृ.१-३)। १जो कुल, व्रत और शोल से हीन हैं उनसे सूत्रार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org