________________
काम (अरिषड्वर्गान्तर्गत)] ३३५, जैन-लक्षणावली [कामरूप, कामरूपित्व नां सुप्रतीतः । (सा. ध. स्वो. टी. २-५६)। रस-स्पर्शाः, तेषु तीव्राभिलाषः अत्यन्ततदध्यबसायि१ जिसके प्राश्रय से अभिमान पूर्ण रस से सम्बद्ध त्वं यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थ मदनहोकर सभी इन्द्रियों को प्रीति उत्पन्न होती है, उसे मुद्दीपयति । (ध. बि. मु. वृ. ३-२६) । काम कहते हैं।
२ काम से अभिप्राय मैथुन क्रिया का है, तद्विषयक काम (अरिषड्वर्गान्तर्गत)-तत्र परपरिगृहीता- उत्कट इच्छा रखना, इसका नाम कामतीव्राभिलाष स्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । (योगशा. है। अथवा शब्द और रूप को काम तथा गन्ध, रस स्वो. विव. १-५६; ध. बि. म. व.१-१५) । और स्पर्श को भोग कहा जाता है। इन पांचों के पर स्त्री अथवा अविवाहित स्त्रियों के विषय में विषय में उत्कट इच्छा रखना, यह कामतीवाभिदुष्ट अभिप्राय रखना, इसका नाम काम है। यह लाष नामक ब्रह्मचर्याणवत का अतिचार है। परिषडवर्ग के अन्तर्गत काम का लक्षण है। काम-भोगाशंसाप्रयोग -काम-भोगाशंसाप्रयोगः कामकथा-रूवं वनो य वेसो दक्खत्तं सिक्खियं च जन्मान्तरे चक्रवर्ती स्यां वासुदेवो महामण्डलिक: विसएसु । दिट्ठ सुयमणुभूयं च संथवो चेव काम- सुभगो रूपवानित्यादि, एतद्वर्जयेद् भावयेच्चाशुभं कहा ।। (दशवै. नि. १९२)।
जन्मपरिणामादिरूपं संसारपरिणाममिति । (श्रा. सुन्दर रूप, यौवन अवस्था, आकर्षक वेषभूषा, प्र. टी. ३८५)। दाक्षिण्य (मृदुता), विषयों की शिक्षा, दृष्ट, श्रुत, पर भव में मैं चक्रवर्ती, नारायण, महामण्डलीक, अनुभत और संस्तव (परिचय); इनके प्राश्रय से सुन्दर व रूपवान् होऊ; इत्यादि प्रकार की इच्छा जो चर्चा की जाती है वह कामकथा कहलाती है। करने को काम-भोगाशंसाप्रयोग कहते हैं। कामतीव्राभिनिवेश--१.कामस्य प्रवद्धः परिणाम: कामराग-कामरागः प्रियप्रमदादिविषयसाधनकामतीव्राभिनिवेशः । (स. सि. ७-२८, त. वा. ७, वस्तुगोचरः। (उपदे, मु. वृ. १८६) । २८, ४)। २. कामस्य प्रवृद्धः परिणामः अनु- प्यारी स्त्री आदि के विषयों की साधनभूत अभीपरतवृत्त्यादिः कामतीव्राभिनिवेशः इत्युच्यते । (त. प्सित वस्तुओं में जो राग होता है उसे कामराग वा. ७, २८, ४, चा. सा. पृ. ७)। ३. कामस्य कहते हैं। कन्दर्पस्य तीव्रः प्रवृद्धः अभिनिवेश अनुपरतप्रवृत्तिः कामरूप, कामरूपित्व- १. जुगवं बहुरूवाणि जं परिणामः कामतीव्राभिनिवेश:, यस्मिन् काले स्त्रियां विरयदि कामरूवरिद्धी सा ।। (ति.प. ४-१०३२)। प्रवृत्तिरुक्ता तस्मिन्नपि काले कामतीव्राभिनिवेशः । २. कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि (त. वृत्ति श्रुत. ७-२८)। ४. कामसेवायां प्रचुर- कुर्यात् । तेजोनिसर्गे सामर्थ्यमेतदादि इति इन्द्रियेषु तृष्णाबहुला कांक्षा, यस्मिन् काले स्त्रियां प्रवृत्तिरक्ता मतिज्ञानविशुद्धिबिशेषात् द्वारात् स्पर्शनाऽऽस्वादनतस्मिन् काले कामतीव्राभिनिवेशः। (कातिके. टी. घ्राण-दर्शन-श्रवणानि विषयाणां कुर्यात् । (त. भा. ३३७-३८) । ५. कामतीव्राभिनिवेशो दोषोऽती- १०-७, प. ३१६)। ३. युगपदनेकाकाररूपविकरणचारसंज्ञकः । दुर्दान्तवेदनाक्रान्तस्मरसंस्कारपीडितः। शक्तिः कामरूपित्वमिति । (त. वा. ३, ३६, ३, (लाटीसंहिता ६-७८)।
पृ. २०३)। ४. युगपदनेकरूपधारणं कामरूपित्वम् । १ कामसेवन की बढ़ी हुई परिणति को कामतीव्रा- (त. भा. सिद्ध. व. १०-७)। ५. इच्छिदरूवग्गहणभिनिवेश कहते हैं।
सत्ती कामरूवित्तं णाम । (धव. पु. ६, पृ. ७६)। कामतीव्राभिलाष—देखो कामतीव्राभिनिवेश । ६. युगपदनेकाकाररूपविकरणशक्तिः कामरूपित्व१. कामे तीवाभिलाषश्चेति सूचनात् काम-भोगती. मिति, यथाभिलषितैकमर्ताकारं स्वाङ्गस्य मुहुवाभिलाषः । कामाः शब्दादयः, भोगा रसादयः, महः करणं कामरूपित्वमिति वा । (चा. सा. पृ. एतेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वम् । (श्रा. १८)। ७. कामरूपित्वं युगपदेव नानाकाररूपविप्र.टो. २७३)। २. तथा कामे कामोदयजन्ये करणशक्तिः । (योगशा. स्वो. विव. १-८)। ८. मैथुने अथवा सूचनात् सूत्रमिति न्यायात् कामेष अनेकरूपकरणं मर्ताकार करणं वा कामरूपित्वम् । काम-भोगेषु तत्र कामौ शब्द-रूपे, भोगा गन्ध- (त. वृत्ति श्रुत. ३-३६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org