________________
निद्रानिद्रा] ६१२, जैन-लक्षणावली
[निन्दा स्यात्यन्तमस्फुटीभूतत्वात् बहुभिर्घोलनाप्रकार ३. उदये संकममुदये चउसु वि दादु कमेण गो प्रबोधो भवति, ततः सुखप्रबोधहेतु निद्रातोऽस्या सक्कं । उवसंतं च णिवत्तं णिकाचिदं होदि प्रतिशायिनीत्वम, तद्विपाकवेधा प्रकृतिरपि निद्रा- कम्मं । (जं कम्मं संकममुदए दादु णो सक्कं तं निद्रा उपचारात् । (प्रज्ञाप. मलय.व. २३-२६३)। णिवत्तं होदि)। (गो. क. ४४०)। ४. णित्तिरुहै. निद्रातोऽभिहितस्वरूपाया प्रतिशायिनी निद्रा दयोदीरणा-संक्रमरूपैस्त्रिभिः करणयंदन्यथाकर्तन निद्रानिद्रा, xxx दुःखप्रबोधात्मिका स्वापा- शक्यते । (षडशी. हरि. व. ११,१.१५)। ५. उदवस्था। अस्यामस्फुटीभूतचैतन्यभावतो दुःखेन प्रभू- तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापनं नि. तैघोलनादिभिः प्रबोधो जन्यत इति । (धर्मसं. घत्तिः । (कर्मप्र. मलय..बं.क. २, पृ.१७) । मलय.ब.६१०)।१०. तथा निद्रातिशायिनी निद्रा ६. निधीयते उद्वर्तनापवर्तनावर्जशेषकरणायोग्यत्वेननिद्रानिद्रा, शाकपार्थिवादित्वान्मध्यमपदलोपी व्यवस्थाप्यते यया सा निघत्तिः । (पंचसं.मलय.. समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था। तस्यां बं.क. १, पृ. २; कर्मप्र. यशो..बं.क. २, पृ. प्रत्यर्थमस्फुटतरीभूतचैतन्यत्वाद् दुःखेन बहुमि?- १८)। ७. यत् कर्म उदयावल्यां निक्षेप्तुसंक्रमयितु लनादिभिः प्रबोधो भवति, प्रतः सुखप्रबोधनिद्रापे. चाशक्यं तन्निघत्तिर्नाम । (गो.क. जी.प्र.४४०)। क्षयाऽस्या प्रतिशायिनीत्वम् । तद्विपाकवेचा कर्म- १नो कर्म का प्रदेशपिण्ड मतो उदय पतिः कार्यदारेण निद्रानिद्रेत्युच्यते । (कर्मस्त. सके और न अन्य प्रकृतियों में संकान्त भी किया गो.ब.१०, पृ. १४)। ११. निद्राया उपरि उपरि जा सके उसे निषत्त या निधत्ति कहा जाता है। बत्तिनिद्रानिद्रा निद्रानिद्रादर्शनावरणकर्मविशेषोदय- २ उद्वर्तना और अपवर्तना करणों को छोड़कर अत्याचेतनस्य दुःखप्रतिबोधस्वापपरिणामः । उक्तं शेष करणों के अयोग्य रूप से जो कर्म को व्यव.
-णिहाणिहा य दुक्खपडिबोहा । (भ.प्रा. मूला. स्थापित किया जाता है उसे निपत्तिकरण कहते हैं। २०६४) । १२. निद्रायाः पुनः पुनः प्रवृत्तिनिद्रा- नित्ति-देखो निधत्त। निद्रा। (त. वृत्ति. श्रुत. ८-७)।
निन्दा-१. तथ्यस्य वा प्रतथ्यस्य वा दोषस्यो. नींद के ऊपर जो बार-बार नोंद प्राती है उसे भावनं प्रति इच्छा निन्दा । (स. सि. ६-२५)। निद्रानिद्रा कहा जाता है। २ निद्रानिद्रा के वशी. २. सचरित्तपच्छयावो निन्दा xxx। (माय. भत हा प्राणी वृक्ष के अग्र भाग पर व गली में नि. १०६१) । ३. दोषोद्भावनेच्छा निन्दा । भोसो जाता है, जागने पर भी प्रांखें नहीं खुलती। तथ्यस्य वा अतथ्यस्य वा दोषस्योद्भावनं प्रतीच्छा
निवानिद्रा के प्रभाव से प्राणी को नींद के ऊपर मनःपरिणामोऽवक्षेको निन्दा । (न. बा.६.२५,०। बार बार नींद पाती है।
४. अत्रात्मसाक्षिकी निन्दा। (दशव. स. हरि.. निधत्त-१. जं पदेसम्ग ण सक्कमुदए दादूं ४-२, पृ. १४४; स्थाना. अभय. वृ. ३, ३, १६८ प्रणपडि बासकामेदं तं णिस्तं णाम । योगशा. स्वो. विव. ३-८२, कातिके. टी. ३२६)। (धव. पु. ६, प. २३५); जं पदेसग्गं णिघ. ५. दोषोद्भावनेच्छा निन्दा । (त. श्लो. ६-२५)। तीकयं उदए दादं जो सक्क, अण्णपडि संकामिदं ६. सकलपरिग्रहत्यागो मुक्तेागों मया तु पातकेन होमवर्क. प्रोकडिमुक्कडुिदुच सक्कं; एवं वस्त्र-पात्रादिकः परिग्रहः परीषहभीरुणा गहीत विहस्स पदेसग्गस्स णित्तमिदि सण्णा । (षव. पु. इत्यन्तःसन्तापो निन्दा । (भ. प्रा. विजयो. ८७)। १६.प. ५१६); जमोकड्डिज्जदि, उक्कड्डिज्जदि, ७.कान्ता-पुत्र-भ्रातृ-मित्रादिहेतोः शिष्ट-द्विष्टे निमिते परपोड ण संकामिज्जदि उदए ण दिज्जदि पदेसग्गं कार्यजाते । पश्चात्तापो यो विरक्तस्य प'सो निन्दा तं णित्तं णाम । (धव. पु. १६, पृ. ५७६)। सोक्ताऽवद्यवक्षस्य वात्री। (अमित. था.२-७६)। २. उबद्रण-पोवट्टणावज्जकरणाणं अजोगत्तेण ८. सचरित्रस्य सत्त्वस्य पश्चात्तापः स्वप्रत्यक्ष
यावणं णिहत्तीकरणं । प्रहवा पुश्वपृट्ठस्स जुगुप्सा निन्दा। उक्तं च-आत्मसाक्षिकी निन्देति । कस्स तत्तसमेलियलोहसलागासंबंधसरिसकिरिया (माव. मलय. वृ. १०६१)। ६. निन्दन-सर्वसं. निहती । (कर्मप्र. चू. २, पृ. १८)। गत्यागो जिनोपज्ञं [ज्ञो]मुक्तिमार्गः, मया पुनः पापेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org