________________
निद्रा ]
[ निद्रानिद्रा
सुखप्रबोधा स्वापावस्था, नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति । तद्विपाकवेद्या कर्म प्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते । ( कर्मस्त. गो. व. १०, पृ. १४) । ११. सुखप्रवोधा स्वापावस्था निद्रा । ( जीवाजी. मलय. व. ३, २, ८९ ) । १२. नितरां द्राति- कुत्सितत्वम विस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा, X XX सुखप्रबोधा स्वापावस्था, यत्र नखच्छोटिकामात्रेणापि पुंसः प्रबोध: संपद्यते । तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारा निद्रा । ( धर्मसं. मलय. वृ. ६१० ) । १३. 'द्रा' कुत्सायाम्, नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यस्यां स्वापावस्थायां सा निद्रा, यदि वा ' स्वप्ने' निद्राणं निद्रा नखच्छोटिकामात्रेण यस्यां प्रबोध उपजायते सा स्वापावस्था निद्रा, तद्विपाकवेद्या कर्म प्रकृतिरपि निद्रा, कारणे कार्योपचा रात् । ( प्रज्ञाप. मलय. व. २३- २६३, पृ. ४६७ । १४. दर्शनावरणीयकर्मोदयेन प्रत्यस्तमितज्ञानज्योतिरेव निद्रा (नि. सा. वृ. ६) । १५. भुक्तान्नपरिणाम-मद-खेद- क्लमादेविनोदार्थो निद्राख्यदर्शनावरण कर्मविशेषविपाकनिमित्तो जीवस्येन्द्रियात्ममनोमरुत्सूक्ष्मावस्थालक्षणः स्वापो निद्रा । (भ. श्री. मूला. २०६४) । १६. का निद्रा मूढता जन्तोः । ( प्रश्नो. मा. ११) । १७. यदुदयात् मंदखेद क्लमव्यपनोदार्थं स्वापः तन्निद्रादर्शनावरणम् । (गो क. जी. प्र. टी. ३३) । १८. सर्वदोन्निद्र केवल
गॅस साहियश्रावलियटुगं तु साहिए तंसे । ( पंचसं सं. क. ४८ ) । २. निद्राद्विकस्य निद्रा- प्रचलारूपस्य स्वसंक्रमान्ते स्वस्थिते संपरितनी या एकसम यमात्रा स्थितिः सा व्यंशे'-- तत एव समयमात्रायाः स्थिते रनन्तरमधस्तन्यामावलिकाया अघस्तने त्रिभागे-साधिके - समयाधिक प्रक्षिप्यते स जघन्यः स्थितिसंक्रमः । इदमुक्तं भवति - क्षीणकषायवीतरागष्ठद्मस्थो निद्राद्विकस्य द्वयोरावलिकयोस्तृतीयस्याश्चावलिकाया असंख्येयतमे भागे वर्त्तमानः सर्वोपरितन समयमात्रां स्थितिमपवर्तनाकरणेनाघस्तभ्यामावलि - कायास्त्रिभागे समयाधिके यत्प्रक्षिप्यते स निद्रादिकस्य जघन्यस्थितिसंक्रम; । (पंचसं मलय. व. सं. क. ४८, पृ. ५०-५१ ) । क्षीणकषाय- वीतराग छद्मस्थ संपत निद्रा और प्रचला की दो भावली तथा तृतीय भावली के असंख्यातवें भाग में वर्तमान होता हुआ समय प्रमाण सब उपरिम स्थिति को अपवर्तनावरण के द्वारा जो श्रधस्तन श्रावली के तृतीय भाग में प्रक्षिप्त करता है उसे निद्रा व प्रचला इन दोनों का जघन्य स्थितिसंक्रमण कहते हैं । निद्रानिद्रा - १ तस्या: ( निद्रायाः ) उपर्युपरि वृत्तिनिद्रानिद्रा । ( स. सि. ८-७; मूला. वृ. १२, १८८; त. इलो. ८-७ ) । २. वृक्षाग्रे वाथ रथ्यायां तथा जागरणेऽपि वा । निद्रानिद्राप्रभावेन न दृष्टधुद्घाटनं भवेत् || ( वरॉगच. ४-५० ) । ३. उपर्यु
ज्ञान-दर्शन नेत्रपरमात्मपदार्थविलक्षणनिद्रादर्शनावरण- परि तद्वृत्तिनिद्रानिद्रा । तस्या निद्राया उपर्युपरि
*६११, जैन- लक्षणावली
कर्मोदयेन स्वापलक्षणा निद्रा । ( श्रारा. सा. टी. २६, पृ. ३५-३६) । १६. मद- खेद - वलमविनाशार्थं स्वपनं निद्रा । (त. वृत्ति श्रुत. ८-७ ) ।
१ मंद, खेद व थकावट को दूर करने के लिए जो शयन किया जाता है उसे निद्रा कहते हैं । ४ जिस Fare (aar) में सुखपूर्वक जागरण होता है उसका नाम निद्रा है । १० जिसमें चेतनता कुत्सितपने या अस्पष्टता को प्राप्त होती है उस स्वाप प्रवस्था को निद्रा कहा जाता है । श्रथवा जिसमें नखच्छोटिका मात्र से सुखपूर्वक जागरण हो जाता है उसे निद्रा कहते हैं । इसका वेदन कराने वाली कर्मप्रकृति ( निद्रादर्शनावरण को भी निद्रा कहा जाता है । निद्राद्विकस्य जघन्य स्थितिसंक्रम- १. निद्दादु
Jain Education International
पुनः पुनवृत्तिः निद्रानिद्रा इत्युच्यते । (तं. वा. ८, ७, ३) । ४. णिद्दाणिद्दाए तिब्वोदएण रुवखग्गे विसमभूमीए जत्थ वा तत्थ वा देसे घोरतो प्रधोरंतो वा ब्भिरं सोददि । (धव. पु. ६, पृ. ३१); जिससे पयडीए उदएण श्रइणिब्भरं सोददि, श्रण्णेहि उट्ठाविज्जतो विण उट्ठइ, स णिद्दाणिद्दा णाम | ( धव. पु. १३, पृ. ३५४) । ५. उपर्युपरि तद्वृत्तिनिद्रानिद्राभिधीयते । (ह. पु. ५८- २२७ )। ६. बीया पुण निद्दनिद्दा य ॥ सा दुक्खबोहणीया X xx । (कमंवि. ग. २२-२३) । ७. णिद्दाणिदुदयेण य ण दिट्टिमुग्धादिदु सक्को । (गो. क. २३ ) ! निद्रातोऽभिहितस्वरूपाया श्रतिशायिनी निद्रानिद्रा, शाकपार्थिवादिदर्शनात् 'मयूरव्यंसका• दयः' इति मध्यमपदलोपी समासः, तस्यां हि चैतन्य
८.
For Private & Personal Use Only
www.jainelibrary.org