________________
नित्यमित्र
६०९, जैन-लक्षणावली
[निदान
जिनालय प्रादि का भक्तिपूर्वक निर्मापण कराना, पत्थणामइयं । महमं णिप्राणचितणमन्नाणाणुगयराजनियमानुसार प्रामादि का दान करना, तथा मच्चंतं ॥ (ध्यानश. ९)। ५. भोगाकाङ्क्षया शक्ति के अनुसार दानपूर्वक सदा मुनि जनों की नियतं दीयते चित्तं तस्मिस्तेनेति वा निदानम् । पूजा करना; इसे नित्यमह जानना चाहिए। विषयसुखोत्कर्षाभिलाषो भोगाकाङ्क्षा, तया नियतं नित्यमित्र-१. यः कारणमन्तरेण रक्ष्यो रक्षको चित्तं दीयते तस्मिस्ते नेति वा निदानम् । (त. बा. वा भबति तन्नित्यं मित्रम् । (नीतिवा. २३-२, पृ. ७, ३७, ६); सुख मात्रया प्रलम्भितस्याप्राप्तपूर्व. १६)। २. य: पुरुषः कारण विना रक्ष्यो रक्ष्यते, प्रार्थनाभिमुख्यादनागतार्थप्राप्ति निबन्धनं निदानम् । वा विकल्पेन रक्षको भवति तन्नित्यं मित्रमुच्यते, (त. वा. ६-३३)। ६. निदायते लूयतेऽनेनेति तथा च नारद:-रक्ष्यते वध्यमानस्तु अन्य निष्कारणं निदानम् अध्यवसायविशेषः, देवेश्बर-चक्रवर्ति-केशनरः। रक्ष्येद्वा वध्यमानं तन्नित्यं मित्रमुच्यते । वादीनामृद्धी विलोक्य तदीययोषितां वा सौभाग्यगुण(नीतिवा. टी. २३-२, पृ. २१६) ।
सम्पदमार्तध्यानाभिमुखीकृत: महामोहपाशसम्भूत: जो अकारण ही दूसरे के द्वारा रक्षणीय या दूसरे भूरितपश्वितापरिखेदितमनसाऽध्यवस्यति-ममाप्यका रक्षक होता है उसे नित्यमित्र कहते हैं। मुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मानिदर्शन-निश्चयेन दश्यतेऽनेन दार्शन्तिक एवार्थ न्तरे सौभाग्यादिगणयोगश्चेत्येवं निदाति लुनाति इति निदर्शनम् । (वशवै. नि. हरि. व. १-५२, पृ. क्षुद्रत्वात् छिनत्ति मौवतं सुखमिति । (त. भा. हरि. व ३४)।
सिद्ध. व. ७-१३); निपूर्वाहाते लेवनार्थस्य ल्युटि रूपम्, जहां पर दाष्टन्तिरूप अर्थ निश्चय से दिखाया निदायते लूयते येनात्महितमैकात्यन्तिका (सिद्ध. वृ. जाता है उसे निदर्शन (दृष्टान्त) कहते हैं। मैकान्तिकात्यन्तिका') नाबाघसुखलक्षणं तन्निदानिदा-तत्र नितरां निश्चितं वा सम्यक दीयते नम । (त. भा. हरि. व सिद्ध. वृ. ६-३४) । चित्तमस्यां इति निदा, xxx सामान्येन चित्त- ७. निदानं दिव्यमानुद्धिसन्दर्शन-श्रबणाभ्यां तदभिवती सम्यग्विवेकवती वा इत्यर्थः । (प्रज्ञाप. मलय. लाभानुष्ठानम् । (माव. नि. हरि..४, १५७९)। कृ. ३३०, पृ. ५५७)।
८. चक्कवट्टि-बल-नारायण-सेट्टि-सेणावइ-पदादिपत्थजिस वेदना में अत्यन्त या निश्चितरूप से चित्त णं णिदाणं । (धव. पु. १२, पृ. २८४) । ६. निदा. दिया जाता है वह निदा वेदना कहलाती है। अभि- नविषयः स्मतिसमन्वाहारः निदानम् । (त. श्लो. ६, प्राय यह है कि सामान्य से चित्त वाली अथवा ३३)। १०. निदानम-प्रवखण्डनं तपसश्च सम्यक विवेकवाली वेदनाको निदा कहा जाता है। स्य वा, यदि अस्य तपसो ममास्ति फलं ततो जन्मानिदान-१. निदानं विषय-भोगाकांक्षा। (स.सि. न्तरे चक्रवर्ती स्यामधभरताधिपतिर्महामण्डलिक: ७-१८); भोगाकाङ्क्षया नियतं दीयते विसं सुभगो रूपवानित्यादि । (त. भा. सिद्धवृ.७, तस्मिस्ते नेति वा निदानम् । (स. सि. ७-३७; त. ३२) । ११. पुण्यानुष्ठानजातैरभिलषति पदं यज्जिश्लो. ७-३७); भोगाकाङ्क्षातुरस्यानागतविषय- नेन्द्रामराणां यद्वा तरेव वांछत्यहितकुलकूजच्छेदप्राप्ति प्रति मन:प्रणिधानं संकल्पश्चिन्ताप्रबन्ध- मत्यन्तकोपात् । पूजा-सत्कारलाभप्रभृतिकमथवा स्तुरीयमातं निदानम् । (स. सि. ६-३३)। याचते यद्विकल्पः स्यादातं तन्निदानप्रभवमिह नणां २. कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां दुःखदावोग्रघाम । इष्ट भोगादिसिद्धयर्थ रिपृधातानिदानमार्तध्यानं भवति । (त. भा. ६-३४)। तमेव वा। यन्निदानं मनुष्याणां स्यादातं तत्तुरीय३. परिझयकामभोगसंपउत्ते तस्य प्रविप्पमोगभि- कम् ॥ (ज्ञाना. ३५-३६, पृ. २६०) । १२. निदानं कंखी सतिसमण्णागए यावि भवइ, तत्थ परिज्झति विषय भोगाकांक्षा । (चा. सा. पृ.४); विषयसुखो. वा पत्थणंति वा गिदित्ति वा ममिलासोत्ति वा त्कर्षाभिलाषभोगकांक्षतया नियतं चित्तं दीयते लेप्पत्ति वा कंखंति वा एग्गट्ठा। (दशवं. पू. १, तस्मिन् तेनेति बा निदानम् । (चा. सा. पृ. २४) । पृ. ३०)। ४. देविंद-चक्कवट्टित्तणाइगुणरिद्धि- १३. निर्विकारपरमचैतन्यभावनोत्पन्न परमाह्लादक
ल. ७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org