________________
निकृतिवाक्]
६०५, जैन-लक्षणावली
[निक्षेप
पाहा
३. अतिसन्धान कुशलता धने कार्य वा कृताभिला- इस प्रकार से जो वसति दी जाती है वह निक्षिप्त षस्य वंचना निकृतिः । (भ. प्रा. विजयो. २५)। दोष से दूषित होती है। १ निकृति का अर्थ होखा देना है, अभिप्राय यह है निक्षेप–१. निक्षिप्यत इति निक्षेपः स्थापना ।
गावटी (नकली) मणि, सोना अथवा चांदी (स. सि. ६-६) । २. विस्तरेण लक्षणतो विधानदेकर बदले में अन्य द्रव्य के ग्रहण करने को निकृति तश्च अधिगमार्थं न्यासो निक्षेप इत्यर्थः। (त. भा. कहा जाता है । ३ दूसरों के ठगने की कुशलता को १-५)। ३. तथा निक्षिप्यते अनेनेति अस्मिन निकृति कहते हैं । अथवा धन या कार्य की अभि- वेति निक्षेपणं वा निक्षेपः, 'क्षिप प्रेरण इति नियतो लाषा रखने वाला जो दूसरों को ठगता है उसे निश्चितो वा क्षेपः निक्षेपः, न्यासः स्थापनेति निकृति समझना चाहिए।
यावत् । (उत्तरा. च. १, पृ. ६)। ४. निक्षिप्यत निकृतिवाक-वणि व्यवहारे यामबधार्य निकृति- इति निक्षेपः । XXX अथवा Xxx निक्षिप्रवण प्रात्मा भवति सा निकृतिवाक । (त. वा. १, प्तिनिक्षेपः। (त. वा. ६, ६, १)। ५. ज्ञानं २०, १२, पृ. ७५; धब. पु. १, पृ. ११७)। प्रमाणमात्मादेरुपायो न्यास इष्यते । (लघीय. ५२); व्यापार में जिस ववन के प्राश्रय से प्रात्मा ठगने तदधिगतानां वाच्यतामापन्नानां वाचवेषु भेदोपमें तत्पर होता है उसे नि कृतिवाक कहा जाता है। न्यासः न्यासः । (लघीय. स्वो. वि. ७४)। ६.निनिक्षिप्तदोष-१. सच्चित्त पूढवि-पाऊ तेऊ हरिदं क्षेपोऽनन्तकल्पश्चतुरवरविधः प्रस्तुतव्याक्रियार्थः, च बीय-तसजीवा। ज तेसिमूवरि ठविदं णिक्खित्तं तत्त्वार्थज्ञान हेतुईयनय विषयः संशयच्छेदकारी । होदि छन्भेयं ॥ (मूला. ६-४६)। २. निक्षिप्तः शब्दार्थप्रत्ययाङ्ग विरचयति यतस्तद्यथाशक्ति भेद, स्थापितः, सचित्तादिषु परिनिक्षिप्तमाहार यदि वाच्यानां वाचकेषु श्रुतविषयविकल्पोपलब्धेस्ततः गृह्णाति साधुस्तदा तस्य निक्षिप्तदोषः। (मला. व.. स:।। (सिद्धिवि. १२-१, पृ. ७३८)। ७. तथा ६-४६)। ३. सचित्तपद्मपत्रादौ क्षिप्तं निक्षिप्त- निक्षेपणं निक्षिप्यतेऽने नास्मादस्मिन्निति वा निक्षेप: संज्ञितम् । (प्राचा. सा. ८-४७)। ४. पृथिव्युदक- न्यासः स्थापनेति पर्यायाः । (प्राव. नि. हरि.व. तेजोवायू-वनस्पतिषु त्रसेषु च यदन्नाद्यचित्तमपि स्था- ७६, पृ. ५४, अनुयो. हरि. व. पु. २७) । पित तन्निक्षिप्तम् । (योगशा. स्वो. विव. १-३८, पृ. ८. णिच्छये णिण्णये खिवदि त्ति णिवखेवो। (धद. १३७) । ५.xxx निक्षिप्तमाहितम् । सचित्त- पु.१, पृ.१० पु. १३, पु. ३; पु. १४, पृ. ५१); क्ष्माग्नि-वार्बीज-हरितेष असेषु च ।। (अन. घ.५, संशये विपर्यये अनध्यवसाये वा स्थितं तेभ्योऽपसार्य ३०)। ६. सचित्तपृथिव्यादेस्त्रसानां वा उपरि पीठ- निश्चये क्षिपतीति निक्षेपः । अथवा बाह्यार्थविकल्पो फलकादिकं स्थापयित्वा अत्र शय्या कर्तव्येति या निक्षेपः, अप्रकृतनिराकरण द्वारेण प्रकृतप्ररूपको दीयते वसतिः सा निक्षिप्ता। (भ. प्रा. मूला. टी. वा। उक्तं च-अपगयनिवारणठं पयदस्स परू. २३०)। ७. सचित्तपद्मपत्रादौ यत्क्षिप्तं तन्निक्षि- वाणिमित्तं च । संसयविणासणठें तच्चत्थवधारप्तम् । (भावप्रा. टी. ६६)। ८. सचित्तपृथिव्यप्ते- णठं च। (धव. पु. ४, पृ. २); बज्झत्थवियप्पपरूजोवायू-वनस्पति-बीजानां त्रसानामुपरि स्थापितं वणा णिवखेवो णाम, अणघिगदत्थणिराकरणदवारण पीठ-फलकादिकम् 'अत्र मया[त्वया] शय्या कर्तव्या' अधिगदत्थपरूवणा वा। (धव. पु. ६, पृ. १४०, या दीयते वसांतः सा निक्षिप्ता। (कातिके. टी. १४१); संशय-विपर्ययानध्यवसायस्थित जीवं ४४८-४६)।
निश्चये क्षिपतीति निक्षेपः, अप्रकृतापोहन मुखेन १ जो पृथिवी, जल, तेज, हरित, बीजकाय और प्रकृतप्ररूपणाय अपितवाचकस्य वाच्यप्रमाणप्रतिपा
सकाय सचित्त हैं उनके ऊपर स्थापित भोज्य दनं वा निक्षेपः। (धव. पु. १३, पृ. ३८); संशयपदार्थ के ग्रहण करने पर निक्षिप्तदोष होता है। विपर्ययानध्यवसायेभ्योऽपसार्य निश्चये क्षिपतीति वह पथिवी आदि के भेद से छह प्रकार का है। निक्षेपः, बाह्यार्थविकल्पप्ररूपको वा। (धव, प. .८ सचित्त पृथिवी प्रादि के ऊपर प्रासन या पटिया १३, पृ. १९८)। ६. उपाय: कारणम् प्रात्मादिप्रादिको स्थापित कर 'यहां प्राप शयन कीजिए' ज्ञानस्य नामादि न्यासो निक्षेप. इष्यते । (न्यायकू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org