________________
ध्यान]
५८२, जैन-बक्षणावली
[ध्येय वस्तुयाथात्म्यावबोधो निश्चलो यः स ध्यानम् । (भ. चराचलमनो ध्यानं तदन्तमुहूर्तावस्थानमतीव दुर्धरप्रा. विजयो. ७१) । १४. वाक्काय-चित्तानां तया नाऽतः परं तिष्ठति। (प्राचा. सा. १०-१२)। प्रागमविधानेन निरोधो ध्यानम् । (त. भा. सिद्ध. २६. अन्तर्मुहूतं यावच्चित्तस्यै काग्रता योगनिरोधश्च व.६-२०); अतो निश्चलं स्थिरमध्यवसान मेका. ध्यानम् । (समवा. अभय. व. ४, पृ. लम्बनं छद्मस्थविषयं ध्यानम् । केवलिनां पुनर्वा- २७. ध्यानमेकाग्रचिन्तानिरोधः । (मारित्रभ. टी. काययोगनिरोध एव ध्यानम्, अभावान्मनसः। ५, भ. प्रा. मला. ७०)। २८. महन्तिमनस्थयं (त. भा. सिद्ध. व.६-२७)। १५. एकाग्रचिन्ता- ध्यानं छद्मस्थयोगिनाम् । धयं शुक्लं च तद् द्वेषा निरोधो यः परिस्पन्देन वजितः। तद् ध्यानं निर्जरा- योगरोधस्त्वयोगिनाम् ॥ (योगशा. ४-११५)। हेतूः संवरस्य च कारणम् ।। द्रव्य-पर्याययोर्मध्ये २६. ध्यातिान मेकाग्रचिन्तानिरोधः, एकवस्तुनिप्राधान्येन यदपितम् । तत्र चिन्तानिरोधो यस्तद् ष्ठमात्मनो ज्ञानमित्यर्थः। xxxएकस्मिन विव. ध्यानं बभजिनाः ॥ (तत्त्वान. ५६ व ५८); क्षितेऽग्ने मुखे व्यालम्बने चिन्ताया यथोक्तपरिस्पन्दवनिश्याद् व्यवहाराच्च ध्यानं द्विविधमागमे । स्व- च्चतन्याश्रिताया अन्तःकरणप्रवृत्तनिरोथोऽवरोधो रूपालम्बनं पूर्व परालम्बन मुत्तरम् ॥ (तत्त्वानु. नानार्थव्यावर्तनेन तवावस्थापनमेकाग्रचिन्तानि६६)। १६. एकाग्रत्वेऽतिचिन्ताया निरोधो ध्यान- रोधो ध्यानस्यार्णं लक्षणमुपलक्षणीयम्। (भ. मिष्यते । अन्तर्मुहूर्ततस्तच्च भवत्युत्तमसंहतेः ।। (त. प्रा. मूला. टी. १६६६)। ३०. एकाग्रचिन्तनं सा. ७-३८)। १७. ततोऽनन्तशक्तिचिन्मात्रस्य ध्यानं चतुर्भेदविराजितम् । (भावसं. वाम. ६५६)। परमस्यात्मनः एकाग्रसंचेतनलक्षणं ध्यानं स्यात् । ३१. मनोविभ्रमपरिहरण ध्यानमुच्यते । (त. वृत्ति (प्रव. सा. अमृत.व.२-१०२); तत्तु (स्वभावे श्रुत.६-२०) एकमग्रं मुखमवलम्बनं द्रव्यं पर्यायः समवस्थानं) स्वरूपप्रवृत्तानाकुलैकाग्रसंचेतनत्वात् तदुभयं स्थूलं सूक्ष्म वा यस्य स एकानः; एकाग्रस्य ध्यानमित्युपगीयते । (प्रव. सा. अमृत.व. २.१०४)। चिन्तानिरोधः आत्मार्थं परित्यज्यापरचिन्तानिषेध १८. शुद्धस्वरूपेऽविचलितचैतन्यवृत्तिहि ध्यानम् । एकानचिन्तानिरोधे ध्यानमुच्यते । (त्त. वृत्ति श्रुत. (पंचा. का. अमृत. व. १४६)। १६. एकाग्रचिन्ता- ६-२७)। ३२. कृत्स्नचिन्तानिरोधेन सः शुद्धस्य निरोधो ध्यानम्, एकस्मिन् त्रियासाधनेऽग्रं मुखं चिन्तनम् । एकाग्रलक्षणं ध्यानं तदुक्तं परमं तपः ।। यस्याश्चिन्ताया इत्ये काग्रचिन्ता, तस्या निरोधो- (लाटीसं.७-८७)।
संचारस्तदेकाग्रचिन्तानिरोधो ध्यानम् । १ उत्तम संहनन वाले जीव के जो एक अग्र मेंxxx ध्यानं चिन्ताप्रबन्धलक्षणम् । (चा. सा. अनियमित भोजन-गमनादि रूप अनेक क्रियानों में से पृ. ७४) । २०. चित्तस्यैकाग्रता ध्यानं XXXI किसी एक ही क्रिया के कर्ता रूप में-चिन्ता का (उपासका. ६१६)। २१. एक चिन्तानिरोधात् जो निरोध होता है उसे ध्यान कहते हैं । वह अन्तर्म. पुतरिदमुभयं ध्यानमान्तर्मुहूर्तम् । (अध्यात्मत. हूतं काल तक ही होता है । ५ स्थिर अध्यवसान१५)। २२. उत्कृष्टं कायबन्धस्य साधोरन्तर्मुहूर्त. प्रात्मपरिणाम-का नाम ध्यान है। तः। ध्यानमाहुरथैकाग्रचिन्तारोधो बुधोत्तमाः ॥ ध्येय-१. जिणो वीयरायो केवलणाणेण अवगयतिएकचिन्तानिरोधो यस्तद् ध्यानं xxx। (ज्ञाना. कालगोयराणंतपज्जाप्रोवचियछद्दध्वो णवकेवललद्धि१५-१६, पृ. २५५-५६) । २३. जं किंचि वि पहुडिप्रणंतगुणे हि मारद्धदिव्वदेहधरो प्रजरो अमरो चितंतों गिरीहवित्ती हवे जदा साहू । लळूण य प्रजोणिसंभवो अदज्झो अछेज्जो अबत्तो णिरंजणो एयत्तं तदाहु तं तस्स णिच्चयं झाणं ॥ (द्रव्यसं. णिरामो अणवज्जो सयलकिलेसुम्मूक्को तोसवन्जि. ५५)। २४. एकाग्रचिन्तानिरोधेन च पूर्वोक्तविवि- यो वि सेवयजणकप्परुक्खो, दोसवज्जियो वि सगघध्येयवस्तुनि स्थिरत्वं निश्चलत्वं ध्यानलक्षणम् । समयपरम्मुहजीवाणं कयंतोवमो सिद्धसज्मोजिय. (व. द्रव्यसं. टी. ५५)। २५. एकस्मिन् विषयेऽग्र- जेयो संसार-सायरुत्तिण्णो सुहामियसायरणिबडढा. माननमभूदस्या मतेरित्यसावेकाना विषयोपयोग- सेसकर-चरणो णिच्चो णिरायूहभावेण जाणा. निता चिन्तानिरोधो चला-वस्था स्यान्निजगो- वियपडिवक्खाभावी सव्वलक्खणसंपण्णदप्पणसंकंत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org