________________
ध्यान]
स्वशरीरेऽपि निःस्पृहः । संवेगह्वदनिर्मग्नः सर्वत्र श्रमतां श्रयन् ।। नरेन्द्रे वा दरिद्रे वा तुल्यकल्याणकामनः । श्रमात्र करुणापात्रं भवसौख्यपराङ्मुखः ॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निःसंगः सुधीर्ध्याता प्रशस्यते ।। (योगशा. ७, २-७) । ७. स्वात्मसंवित्तिरसिको ध्याता X X X | (इष्टोप. टी. ३६) । ८. आहारासन निद्राणां विजयो यस्य जायते । पंचानामिन्द्रियाणां च परीषहसहिष्णुता || गिरीन्द्र इव निष्कम्पो गम्भीरस्तोयराशिवत् । श्रशेषशास्त्रविद् धीरो ध्याताऽसौ कथ्यते बुधैः ॥ ( भावसं. वाम. ६५७-५८ ) ।
ध्यान -
१.
१ मैं पर (अन्य ) का नहीं हूं औौर पर मेरे नहीं हैं, मैं तो एक ज्ञानस्वरूप हूं; इस प्रकार से जो ध्यान में श्रात्मचिन्तन करता है उसे ध्याता जानना चाहिए । जो कषायों को कलुषता से रहित व विषयों से विरक्त होता हुआ मन को रोक कर स्वभाव में स्थित होता है वह ध्याता कहलाता है । उत्तमसंहननस्यैकाग्रचिन्तानिरोघो ध्यानमान्तर्मुहूर्तात् । (त. सू. ६ - २७) । २. चित्त - विक्षेषत्यागो ध्यानम् । ( स. सि. ९-२० ) । ३. उत्तमसहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च तद्युक्तस्यैकाग्रचित्तानिरोधश्च ध्यानम् । ( त. भा. E - २७) । ४. तस्स ( झाणस्स ) य इमं लक्षणं । तं ० - दढमज्भवसाणंति । केई पुण प्रायरिया एवं भांति — एगगगस्स चिन्ताए निरोधो भाणं, एगtree किर चिन्ताए निरोधो तं भाणमिच्छंति, तं छउमत्थस्स जुज्जइ, केवलिणो न जुज्जइत्ति । ( वशवे. चू. १, पृ. २९ ) । ५. जं थिरमज्भवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा प्रणुपेहा वा श्रहव चिता ॥ (ध्यानश. २ ) । ६. ध्यानशब्दो भाव-कर्तृ - करणसाधनो विवक्षाशात् । श्रयं ध्यानशब्दः भाव-कर्तृकरणसाधनो विवक्षाशाद् वेदितव्यः । तत्र ध्येयं प्रति प्रव्यापृतस्य भावमात्रेणाभिधाने ध्यातिर्ध्यानमिति भावसाधनो ध्यानशब्दः । ध्यायतीति ध्यानमिति बहुलापेक्षया कर्तृसाघनश्च युज्यते । करणप्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां यथा साध्वसिलत्तीति प्रयोक्तृ-निवं त्र्त्ययोः सतोरप्युद्यमन-निपातनयोरविशेषतंत्रस्वाच्छेदनस्य कर्तृ धर्माध्यारोपः क्रियते, तथा दिध्यासोरप्याज्ञानावरण-वीर्यान्तरायक्षयोपश्च मविशेषतंत्र
त्मनः
५८१, जैन - लक्षणावली
Jain Education International
[ ध्यान
त्वात् ध्यानपरिणामस्य युज्यते कर्तृत्वम् । करणत्वमपि चास्य पर्याय पर्यायणोर्भेदपरिकल्पनासद्द्भावात् युज्यते अग्नेर्दाह-पाक स्वेदादिक्रियाप्रवृत्तस्यात्मभूतौष्ण्यकरणपरिकल्पनवत् । (त. बा. ६, २७, ८) । ७. यत् स्थिरमध्यवसानं तद् ध्यानम् । (ध्यानश. हरि. वू. २ ) । ८. अन्तर्मुहूर्तकालं चित्तस्यैकाग्रता भवति ध्यानम् । (प्राव. नि. हरि. बृ. १४६३, पृ. ७७४) । ६. उत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानम् । एत्थ गाहा— जं थिरमज्झवसाणं तं भाणं जं चलं तयं चित्त । तं होइ भावणा वा अणुपेहा वा अद्द व चिता || ( धव. पु. १३, पू. ६४ उव्.); दंसमसय सोह-वय-वग्धतरच्छच्छहरुले हि खज्जतो वि वासीए तच्छिज्जतो [वि]करवतेहि फाडिज्जतो वि दावानलसिहामुहेण कवलिज्जतो वि सीद वादादवेहि बाहिज्जं तो [वि] अच्छरसयकोडीहि लालिज्जतम्रो बि जिस्से अवस्थाए ज्यादो ण चलदि सा जीवावस्था उभाणं णाम । (घव. पु. १३, पृ. ७४); अंतोमुहुत्तमेतं चितावस्थाणमेगवत्थुम्हि । छदुमत्याणं उभाणं जोगणिरोहो जिणाणं तु || (ध्यानश. ३; धव. पु. १३, पू. ७६ उद्) । १०. ध्यानमेकाग्रचिन्ताया घनसंहननस्य हि । निरोधोऽन्तर्मुहूर्तं स्याच्चिन्ता स्यादस्थिरं मनः ॥ (ह. पु. ५६-३) । ११. ऐकाप्रयेण निरोधो यश्चितस्यैकत्र वस्तुनि । तद् ध्यानं वज्रकं यस्य भवेदान्तर्मुहूर्ततः ॥ स्थिरमध्यवसानं यत्तद् ध्यानं X x X ॥ घीबलायत्तवृत्तित्वाद् ध्यानं तज्ज्ञैनिरुच्यते । यथार्थमभिसन्धानाद् अपध्यानमतोऽन्यथा । ( म. पु. २१, ८-६ व ११); प्रशस्तप्रणिधानं यत् स्थिरमेकत्र वस्तुनि । तद् ध्यानमुक्तं मुक्त्यङ्गं घम्यं शुक्लमिति द्विधा । (म. पु. २१-१३२ ) । १२. ततोऽयं ध्यानशब्दो भाव-कर्तृकरणसाधनो विवक्षावशात् ध्येयं प्रति व्यावृत्तस्य भावमात्रत्वात् ध्यातिष्यनिमिति भवति । करणप्रशंसापरायां वृत्तौ कर्तुं साथनत्वं ध्यायतीति ध्यानम् । साधकतमत्वविवक्षायां कारणसाधनं ध्यायत्यनेन ज्ञानावरण- वीर्यान्तरायविरामविशेषोद्भूतशक्तिविशेषेणेति ध्यानमिति । (त. इलो. ६ - २७, पू. ४९९ ) । १३. राग-द्वेष - मिथ्यात्वासंश्लिष्टं प्रर्थयाथात्म्यस्पर्शिप्रतिनिवृत्तविषयान्तरसंचारं ज्ञानं ध्यानम् । (भ. प्रा. विजयो. २१); ध्यानं एकाग्रचिन्तारोषः । ( भ. प्रा. विजयो. ७०);
For Private & Personal Use Only
www.jainelibrary.org