________________
धारणा] ५७८, जैन-लक्षणावली
[धारणा तस्य कालान्तरे अविस्मरणकारणं ज्ञानं धारणा। प्नोतीति । (रत्नाकरा. २-१०, पृ. ६२) । २७. (धव. पु. १३, पृ. २१८-१६);xxx अवेदवत्थु- स्मृति हेतुर्धारणा । (प्रमाणमी. १, १, ३०)। लिंगग्गहणदुवारेण कालंतरे अविस्सरणहेदुसंकारजणणं २८. धारणा अर्हदगुणाविस्मरणरूपा। (योगशा. विण्णाणं धारणेत्ति अब्भुवगमादो : (धव. पु. १३, स्वो. विव. ३-१२४)। २६. अवायज्ञानानन्तरमप, २३३); धार्यते निर्णीतोऽर्थः अनया इति तसुहर्त यावत्तदुपयोगादविच्यवनमविच्यतिः ततधारणा । (षव. पु. १३, पृ. २४३)। १३. कालंतरे स्तदाहितो थः संस्कार: संख्येयमसख्येयं वा कालं संभरणणिमित्तसंसकारहे उणाणं धारणा । (जयघ १, यावत् स वासनेत्युच्यते । पुनः कालान्तरे कुतश्चित्तापृ. ३३२); जं कालंतरे अविस्मरणहे उसंसकारुप्पा- दृशार्थदर्शनादिकात् कारणात् संस्कारस्य प्रबोधे सति ययं गाणं णिण्णयसरूवं सा धारणा। (जयध. १, यत् ज्ञानमुदयते तदेवेदं यत् प्रागुपलब्धमित्यादि तत् पू. ३३६)। १४. धारणा श्रुतिनिर्दिष्टबीजानामव- स्मतिः । एतानि च त्रीण्यप्यविच्यत्यादीनि ज्ञानानि धारणम् । (म. पु. २१-२७) । १५. xxx अविशेषेण धारणाशब्दवाच्यानि । यदाह-तदनंतरं स्मतिहेतुः सा धारणा । (त. श्लो. १, १५, ४)। १६. तदत्थाविच्चवणं जो य वासणाजोगो। कालंतरेण सावधारणज्ञानं कालान्तराविस्मरणकारणं धारणा- जो पुण अणुपरणं धारणा सा उ ।। (धर्मसं. ज्ञानम् । (प्रमाणप., प.६८)। १७. यदा तु मलय. व.४४); अवग्रहादिक्रमेण निश्चितार्थविषये निश्चितं सन्तमविच्युतिरूपेण धारयति लब्धिरूपेण तदुपयोगादभ्रंशोऽविच्युतिः, तज्जनितः संस्कारविशे. वा कालान्तरानुस्मरणे वा सा धारणा । (त. भा. षो वासना, तत्सामर्थ्यादुत्तरकालं पूर्वोपलब्धार्थविष. सिद्ध. . १-१५); तस्यैव स्पर्शादेरर्थस्य परि. यमिद तदित्यादिज्ञानं स्मृतिः, अविच्युति-वासना. च्छिन्नस्योत्तरकालमबिस्मृतिर्या सा धारणा । (त. स्मृतयश्च धारणलक्षण सामान्यान्वर्थ योगाद् धारणेति भा. सिड.. १-१७)। १८. तह य प्रवायमदिस्स व्यपदिश्यते । (धर्मसं. मलय. वृ. ८२३)। ३०. कंजरसह ति णिच्छिदत्थस्स । कालंतरविसरणं तस्यैवार्थस्य निर्णीतस्य घरणं धारणा । (प्राव. नि. सा होदि य धारणा बुद्धी ।। (जं. दी. प. १३-६०)। मलय. वृ. २, पृ. २३)। ३१. धारणा स्मृतिः । (व्यव. १६. स्मृतेः अनुभूतवस्तुविषयायाः तच्छब्दपराम- भा. मलय. वृ. १०-२७६) । ३२. तथा निश्चिष्टायाः प्रतीतेः हेतुः धारणा-भावना, संस्कार तस्यैवाविच्युति-स्मृति-वासनारूपं धरणं धारणा। इति यावत् । (न्यायकु. ६, पृ. १७३) । २०. (प्रव. सारो. वृ. १२५३; कर्मस्त. गो. व. १०, तस्यैव (अवायविषयस्यैव) कालान्तरस्मरणयोग्य- पु. १३)। ३३. ततः स एव अवायः पुनः पुनः प्रवृ. तया ग्रहणं धारणा। (प्रमाणनि. प. २८)। त्तिरूपाभ्यासजनितसंस्कारात्मक: सन् कालान्तरेऽपि २१. कालान्तरे वि णिण्णिदवत्थुसमरणस्स कारणं निर्णीतवस्तुस्मरणकारणत्वेन तुर्य धारणाख्यम् । तुरियं । (गो.जी. ३०९)। २२.धारणमविस्मरणम। (गो. जी. म. प्र. व जी. प्र. टी. ३० (नीतिवा. ५.४६, पृ.५६) । २३. निर्णीतस्यार्थस्य कालान्तराविस्मरणयोग्यतया तस्यैव ज्ञानं धारणा। कालान्तरेष्वविस्मतिर्धारणा यस्माज्ज्ञानात्कालान्तरे. (न्यायदी., पृ. ३७)। ३५. अवेतस्य सम्यकारऽप्यविस्मरणहेतुभूतो जीवसंस्कार उत्पद्यते तज्ज्ञानं ज्ञातस्य यत्कालान्तरे अविस्मरण कारणं ज्ञानं धारणा । (मूला. वृ. १२-१८७)। २४. कालान्तरे सा धारणेत्युच्यते । (त. वृत्ति श्रुत. १-१५); परिज्ञातवस्तुस्मरणकारकः। संस्कारो यस्तदुत्पत्ति. धारणा तु अवगृहीतार्थानामविस्मरणकारणमिति । कारणं धारणाह्वयम् ।। (प्राचा. सा. ४-१५)। (त. व. श्रुत. १-१६)। २५. स एव दृढतमावस्थापन्नो धारणा। (प्र. न. १ धरणी, धारणा, स्थापना, कोष्ठा और प्रतिष्ठा ये त. २-१०)। २६. स इत्यवायो दृढतमावस्थापन्नो धारणा के समानार्थक शब्द हैं। २ प्रवायसे जाने विवक्षितविषयावसाय एव सादरस्य प्रमातुरत्यन्तो. हुए पदार्थ के कालान्तर में नहीं भूलने का जो पचितः कंचित् कालं तिष्ठन् धारणेत्यभिधीयते । कारण है उसे धारणा कहते हैं । ३ विषय के अनुदृढतमावस्थापन्नो ह्यवायः स्वोपढौकितात्मशक्ति- सार प्रतिप्रत्ति-गृहीत अर्थविषयक उपयोग के विशेषरूपसंस्कारद्वारेण कालान्तरे स्मरणं कतु पर्या. अविनाश, मति में प्रवस्थान- अन्यत्र उपयोग जाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org