________________
धर्मोपदेश] ५७६, जैन-लक्षणावली
[धात्रीपिण्ड जीव और पुद्गलों के गमन और प्रागमन में सह- कथनं स्तुति-देववन्दनादिकं च धर्मोपदेशः। (कातिकारी होना, यह धर्मास्तिकाय का अनुभाग है। के. टी. ४६६) । धर्मो-१. प्रसिद्धो धर्मी। (परीक्षा. ३-२७)। १ धर्मकथा प्रादि के अनुष्ठान को धर्मोपदेश कहा २. कारणादिव्यपदेशं द्रव्यं धर्मी, स्वधर्मायेक्षया जाता है। ३ दृष्ट प्रयोजन के परित्यागपूर्बक कुमार्ग द्रव्यस्य धमिव्यपदेशः। (प्रा. मी. वसु. ७५)। से निवृत्त होने, सन्देह का विनाश करने और अपूर्व ३. आनुमानिकप्रतिपत्त्यबसरापेक्षया तु पक्षापर. प्रर्थ के प्रकाशित करने के लिए जो धर्मकथा प्रादि पर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी। (प्र. न. त. ३, का प्राचरण किया जाता है इसे धर्मोपदेश कहते हैं। २०)। ४. धमों प्रमाण सिद्धः । बुद्धिसिद्धोऽपि । धर्म्यध्यान-देखो धर्मध्यान । १. धर्मामाज्ञादि(प्रमाणमी. १, २, १६-१७)।
पदार्थस्वरूपपर्यालोचनैकाग्रता। (समवा. अभय. १ जो (साध्य धर्म से विशिष्ट पक्ष) प्रमाण से, वृ. ४, पृ. ९)। २. श्रुत-चरणधर्मादनपेत धय॑म् । विकल्प से अथवा दोनों से प्रसिद्ध होता है उसे (स्थाना. अभय, ७.४, १, २४७)। अनुमान के प्रकरण में धर्मों कहा जाता है। प्राज्ञा व अपाय प्रादि के स्वरूप का एकाग्रता से २ कारण प्रादि नाम वाला द्रव्य अपने धर्म की विचार करना, यह धर्म्यध्यान कहलाता है। अपेक्षा धर्मों कहलाता है।।
घात्रीदोष-देखो घात्रीपिण्ड । १. मज्जण-मंडणधर्मोपदेश- १. धर्मकथाद्यनुष्ठान धर्मोपदेशः । धादी खेल्लाबण खीर अंबधादी य । पंचविधधादि. (स. सि. ६-२५; त. श्लो. ९-२५)। २. अर्थों- कम्मेणुप्पादो धादिदोसो दु॥ (मूला. ६-२८) । पदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यना- २. पंचविघानां धात्रीकर्मणां अन्यतमेनोत्पादिता न्तरम् । (त. भा. ६-२५; योगशा. स्वो. विव. वसतिः काचिद्दारकं स्नपयति भूषयति क्रीडयति ४-९०)। ३. धर्मकथाद्यनष्ठान धर्मोपदेशः । दष्ट. प्राशयति स्वापयति वा वसत्यर्थमेवमुत्पादिता प्रयोजनपरित्यागादुन्मार्गनिवर्तनाथं सन्देहव्यावर्तना- वसतिर्धात्रीदोषदुष्टा। (भ. प्रा. विजयो. २३०%3B पूर्वपदार्थप्रकाशनार्थ धर्मकथाद्यनुष्ठानं धर्मोपदेश कातिके. टी. ४४८-४६)। ३. पंचविधानां घात्रीइत्याख्यायते। (त. वा. ६, २५, ५)। ४. प्राक्षेपणी णां क्रियया कर्मणा य माहारादिरुत्पद्यते स धात्री विक्षेपणी संवेजनी निवेदनीति चतस्रः कथाः. तासां नामोत्पादनदोषः। (मला. ७.६-२८)। ४. बालकथनं कर्मोपदेशः। (भ. प्रा. बिजयो. १०४)। लालन-शिक्षादिर्धात्रीत्वं xxx । (प्राचा. सा. ५. कथा धर्माद्यनुष्ठानं बिज्ञेया धर्मदेशना । (त. ८-३७; भावप्रा. टी. ९९)। ५. मार्जन-क्रीडनसा. ७-१९)। ६. दुष्टप्रयोजनपरित्यागादमार्ग- स्तन्यपान-स्वापन-मण्डनम् । बाले प्रयोक्तूयत्प्रीतो निवर्तनाथ सन्देहव्याबर्तनार्थमपूर्वपदार्थप्रकाशनार्थ दत्ते दोषः स धात्रिका। (मन. घ. ५-२०)। धर्मकथाद्यनुष्ठानं धर्मोपदेशः । (चा. सा. पु. ६७)। ६. दारकाणां स्नपनेनालंकरणेन कोडनेन भोजनेन ७. द्वादशांगैकदेशोपदेशो धर्मोपदेशनम् । (प्राचा. स्वापेन वा धात्रीवत्कर्मणा संयतेनोत्पादिता वसति: सा. ४-६२)। ८. धर्मोपदेशः स्याद् धर्मकथा घात्रीदोषदुष्टा । (भ. प्रा. मूला. २३०) । संस्तुतिमङ्गला। (अन. प. ७-८७)। ६. दृष्टा- १ मज्जनयात्री, मण्डनधात्री, श्रीडनधात्री, क्षीरदृष्टप्रयोजनानपेक्षमुन्मार्गनिवर्तन-सन्देहच्छेदापूर्वार्थ- धात्री और अम्बधात्री; इन पांच धायों के क्रमशः प्रकाशनाद्यर्थों धर्मकथानुष्ठानं धर्मोपदेशः। (भाव- स्नान, अलंकरण, क्रीडन, दुग्धपान और सुलानेरूप प्रा. टी. ७८, पृ. २८५)। १०. दृष्टादृष्टप्रयोजन- कार्य से अथवा तद्विषयक उपदेश के द्वारा जो मनपेक्ष्य उन्मार्गविच्छेदनार्थ सन्देहच्छेदनार्थमपूर्वा- भोजन प्राप्त किया जाता है वह इस पात्रीदोष से थंप्रकाशनादिकृते केवलमात्मश्रेयोऽथं महापुराणादि. दूषित होता है। धर्मकथाद्यनुकथनं धर्मोपदेशः। (त. बत्ति श्रत. धात्रीपिण्ड-देखो घात्रीदोष । १. तत्राशनाद्यर्थ ६-२५) । ११. दृष्टादृष्टप्रयोजनमनपेक्ष्य उन्मान. दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः । (प्राचाविच्छेदनाय सन्देहच्छेदनार्थम् अपूर्वार्थप्रकाशनादि. रा. सू. शी. व. २७३, पृ. ३२०)। २. बालस्य कृते केवलमात्मश्रेयोऽयं महापुराणादिधर्मकथाद्यनु- क्षीर मज्जन-मण्डन - क्रीडनाङ्कारोपणकर्मकारिण्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org