________________
धर्मास्तिकाय]
५७५, जैन-लक्षणावली
[धर्मास्तिकायानुभाग
३६)। १७. जीवाण पुग्गलाणं गइप्पवत्ताण कारणं पमाणममुत्तं अचेयणं गमणलक्खणं धम्म । (द्रव्यस्व. धम्मो। (भावसं. दे. ३०६)। १८. क्रियापरिणता. १३४)। ३२. जीवानां पुद्गलानां च स्वभावत एव नां यः स्वयमेव क्रियावताम् । मादधाति सहायत्वं स गतिपरिणामपरिणतानां तत्स्वभावधारणात्-तत्स्वधर्मः परिगीयते ॥ जीवानां पुद्गलानां च कर्तव्ये भावपोषणाद् धर्मः, अस्तयश्चेह प्रदेशास्तेषां काय: गत्युपग्रहे । जल वन्मत्स्यगमने धर्मः साधारणाश्रयः ॥ संघातः,xxx अस्तिकाय: प्रदेशसंघात इत्यर्थः । (त. सा. ३, ३३-३४)। १६. धम्ममधम्म दबं धर्मश्चासावस्तिकायश्च धर्मस्तिकाय: । (प्रज्ञाप. गमण ट्राणाण कारणं कमसो। जीवाण पूग्गलाणं मलय. व. १-३, प.८% जीवाजी. मलय. व. ५, विण्णि वि लोगप्पमाणाणि । (कार्तिके. २१२ । पृ. ६)। ३३. जीव-पद्गलयोः साधारण्येन गति२०. विवादापन्नाः सकलजीव-पुद्गलाश्रया: सकृद्- निमित्तं धर्म: । (भ. प्रा. मूला. ३६)। ३४. गतिगतयः साधारणबाह्यनिमित्तापेक्षाः, युगपद्भावित्वात् हेतुर्भवेद् धर्मो जीव-पुद्गलयोर्द्वयोः। (भावसं. वाम. एकसरस्सलिलादिना अनेकमत्स्यादिगतिवत् xxx ३६३) । ३५. गतिक्रियावतोर्जीव-पुदगलयोः तरिक्रयत् साधारणं गतिनिमित्त स धर्मः । (न्याय कु. २७, यासाधनभूतं धर्मद्रव्यम् । (गो. जी. जी. प्र. टी. पृ. ३४०)। २१. गदि-ठाणोग्गहकिरियासाधण भूदं ६०५) । ३६. जीव-पद गलयोऽर्थः स्याद गत्युपग्रहखु होदि धम्मतियं । (गो. जी. ६०४) । २२. जल- कारणम् । धर्मद्रव्यं XXX । (जम्बू. च. ३, वन्मत्स्ययानस्य तत्र यो गतिकारणम् । जीवादीनां ३४)। ३७. धर्मद्रव्यगुणो हि पुद्गल-चितोश्चिद्पदार्थानां स धर्मः परिवर्णित: ।। (चन्द्र. च. १८, द्रव्ययोरात्मभा[त्मना] गच्छदभाववतोनिमित्तगति६६)। २३. गइपरिणयाण धम्मो पुग्गल-जीवाण हेतुत्वं तयोरेव यत् । मत्स्यानां हि जलादिवद् भवति गमणसहयारी। तोयं जह मच्छाणं अच्छंता व सो चौदास्येन सर्वत्र च, प्रत्येक सकृदेव शश्वदनयोर्गकई ॥ (द्रव्यसं. १७)। २४. निष्क्रियोऽमूतों निष्प्रे- त्यात्मशक्तावपि ।। (अध्यात्मक, ३-३०, पृ. ७३)। रकोऽपि धर्मास्तिकायः स्वकीयोपादानकारणेन १जो रूप, रस, गन्ध, स्पर्श और शब्द से रहित गच्छतां जीव-पुद्गलानां गते: सहकारिकारणम्। है; सर्व लोकाकाश में व्याप्त है। स्पृष्ट-प्रयुत(बृ. द्रव्यसं. टी १७)। २५. स लोकगगनव्यापी सिद्ध प्रदेशों वाला-है, विस्तृत है, असंख्यातप्रदेशी धर्मः स्याद् गतिलक्षणः । (ज्ञाना. ६-३२, पृ. ६७)। है, प्रतिसमय होने वाली छह वृद्धियों व हानियों २६. जीव-पुदगल योर्गति हेतुलक्षणो धर्मः। (पंचा. के प्राश्रय से अनन्त अविभागप्रतिच्छेदों से परिणत का. जय. वृ. ३) । २७. जीव-पुद्गलजालस्य व्रजतः है तथा गमनक्रिया से युक्त जीव और पुद्गलों के स्वेन हेतुना। धर्मो याननिमित्तं स्याज्जलं वा जल- गमन में सहकारी है। ऐसे द्रव्य को धर्मास्तिकाय चारिणाम् ।। (प्राचा. सा. ३-३०)। २८. जीव. कहते हैं । पुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरि- धर्मास्तिकायदेश-तथा तस्यैव बुद्धिपरिकल्पितो णतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां प्रदे. द्वयादिप्रदेशात्मको विभागो धर्मास्ति कायस्य देशः । शानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति । (जीवाजी. मलय. वृ. ४, पृ. ६)। xxx घमों हि जीव-पुद्गलानां गत्युपष्टम्भ- धर्मद्रव्य के बुद्धि के द्वारा कल्पित दो प्रादि प्रदेशकारी। (स्थाना. अभय. वृ.७, पृ. १५); धर्मः- स्वरूप विभाग को धर्मास्तिकाय का देश कहते हैं । धर्मास्तिकायो गत्युपष्टम्भगृणः। (स्थाना. अभय. धस्तिकायप्रदेश-धर्मास्तिकायस्य प्रदेशा:बृ. २-५८, पृ. ४०)। २६. स्वभाव-विभावगति- प्रकृष्टा देशा: प्रदेशाः, प्रदेशा निविभागा भागा इति। क्रियापरिणतानां जीव-पुदगलानां गति हेतुः धर्मः। (जीवाजी. मलय. व ४, पृ. ६)। (नि. सा. व. ६); यथोदकः पाठीनानां कारणं धर्मास्तिकाय के निविभागी अंशों को धर्मास्तिकायतथा तेषां जीव पुद्गलानां गम रणं स धर्मः। प्रदेश कहते हैं। (नि. सा. वृ. ३०)। ३०. धर्म: स तात्त्विकैरुक्तो धर्मास्तिकायानुभाग- जीव-पोग्गलाणं गम भागमयो भवेद् गतिकारणम् । जीवादीनां पदार्थानां मत्स्या- णहेदुत्तं धम्मत्थियाणुभागो। (धव. पु. १३, पृ. नामुदकं यथा ॥ (धर्मश. २१-८३)। ३१. लोय- ३४६)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org