________________
धर्मानुप्रेक्षा] ५७४, जैन लक्षणावली
[धर्मास्तिकाय वभिरर्हदभिर्व्याख्यात इति चिन्तनं धर्मस्वाख्या- सेवन करने वाले असुर होने वाले हैं, इत्यादि प्रकार तत्वानप्रेक्षा । (त.वा.६, ७,१०, पृ. ६०३व से धर्म की निन्दा करने को धर्मावर्णवाद करते हैं। २०७, पं. ३-४)। ४. जीवस्थान-गुणस्थानानां धर्मास्तिकाय-१. धम्मत्थिकायमरसं अवण्णगधं गत्यादिष मार्गणालक्षणो धर्मः। (त. इलो. ६-७)। असद्दमप्फासं। लोगोगाढं पूठं पिहलमसंखादिय५. चतुर्दशगुणस्थानानां गत्यादिचतुर्दशमार्गणास्था- पदेसं । अगुरुगलघुगेहि सया तेहिं प्रणतेहिं परिणदं नेष स्वतत्त्वविचारलक्षणो धर्म: निःश्रेयसप्राप्तिहेतु- णिच्च । गदिकिरियाजुत्ताणं कारण भूदं सयमकज्जं ।। रहो भगवभिरर्हद्भिः स्वाख्यात इति चिन्तनं धर्म- (पंचा. का. ८३-८४)। २. गमणणिमित्तं धम्म स्वाख्यातत्वानुप्रेक्षा । (चा. सा. पृ. ८६)। xxx । (नि. सा. ३०) । ३. गतिपरिणामि६. दाताऽभीष्टविशिष्ट वस्तुनिचयस्याकांक्षिणेऽपि. नां जीव-पुद्गलानां गत्युपग्रहे कर्तव्ये धर्मास्तिकायः क्षणाद्वतिर्नर-नारकादिभवसंभूतेः स्मृतेर्भीकृतेः । साधारणाश्रयः । (स. सि. ५-१७) । ४. गइलक्खहन्ताऽऽक्रान्तजगत्त्रयान्तक-रिपोर्यः स्वान्तगः संस्तुत- णो उ धम्मो xxx। (उत्तरा. २८-९)। स्त्राताऽत्राणशरीरिणां न हि परो धर्मात् सुशर्मप्र- ५. धर्माधी यथासंख्यं गति-स्थित्योस्तु कारणम् । दात् ।। (प्राचा. सा. १०-४४)। ७. लोकालोके (वरांगच. २६-२३)। ६. पढमे धम्मस्थिकाए, सो रविरिव करैरुल्लसन् सत्क्षमाद्यः, खद्योतानामिव गइलरखणो। (दशव. च. पृ. १६) । ७. जीवघनतमोद्योतिनां यः प्रभावम् । दोपोच्छेदप्रथितमहिमा पोग्गलदव्वाण गतिकिरियापरिणयाण उवम्गहकरणहन्ति धर्मान्तराणाम्, स व्याख्यात: परमविशद- तणमो धम्मो, अस्तीति ध्रौव्यं, पायत्ति कायः ख्यातिभिः ख्यातु धर्मः ।। (अन. ध. ६-८०)। उत्पाद विनाशः, अस्ति चासौ कायश्च अस्तिकायः २ अहिंसा जिसका लक्षण है. सत्य से जो अधिष्ठित धर्मश्चासावस्ति कायश्च धर्मास्तिकायः । (अनयो. है, विनय जिसका मूल है व क्षमा बल है, ब्रह्मचर्य च. पृ. २६)। ८. स्वयं क्रियापरिणामिनां साचिसे जो सुरक्षित है, उपशमप्रधान है, और अपरि- व्यधानाद् धर्म। स्वयं क्रियापरिणामिनां जीव. महता जिसका पालम्बन है; इत्यादि यह जिनोप- पुद्गलानां यस्मात् साचिव्यं दधाति तस्माद्धर्म विष्ट धर्म है। इसके विना जीव संसार में परि- इत्याख्यायते । (त. वा. ५, १, १६)। ६. जीबानां भ्रमण करते हैं और उसे पा करके वे अनेक अभ्य. पुद्गलानां च गत्युपष्टम्भकारणम् । धर्मास्तिकायो बय के साथ मोक्ष को प्राप्त करते हैं। इस प्रकार ज्ञानस्य दीपश्चक्षुष्मतो यथा ।। (धा. प्र. टी. ७८ का विचार करने को धर्मानुप्रेक्षा करते हैं। उव.)।१०.गतिपरिणामपरिणतानां जीव-पूदगला. धर्मावर्णवाद--१. जिनोपदिष्टो धर्मो निर्गुणस्त- नां गत्युपष्टम्भको धर्मास्तिकायः। (माव. नि. हरि. दुपसेविनो ये ते चासुरा भविष्यन्तीत्येवमभिधानं व.८६)। ११. जीव-पुद्गलानां स्वाभाविके क्रियाधर्मावर्णवादः । (स. सि. ६-१३)। २. निर्गुण- वत्त्वं गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स्वाद्यभिधानं धर्मे। जिनोपदिष्टो दशविकल्पो धर्मों अस्तयः प्रदेशास्तेषां कायः संघातः प्रस्तिकायः निर्गुणः, तदुपसेविनो ये ते चासुरा भवन्ति, इत्येव- धर्मश्चासावस्तिकायश्चेति समासः। (प्रनयो. हरि. माद्यभिधानं धर्मावर्णवादः । (त. वा. ६, १३, ११)। वृ.पृ. ४१)। १२. तत्र यो हि गतिपरिणामपरि३. अन्तःकलुषदोषादसद्भूतमलोद्भावनमवर्णवादः। णतयोर्जीव-पुद्गलयोर्गत्युपष्टम्भहेतु लमिव झषस्य, xxx निर्गुणत्वाद्यभिधानं धर्म। (त. श्लो. स खल्वसंख्येयप्रदेशात्मकोऽमूर्ती धर्मास्तिकाय इति । ६-१३)। ४. दुर्गतिप्रतिबन्धं स्वर्गादिकं च फलं (नन्दी. हरि. व. पृ. ५८)। १३. जीव-पुदगलयोर्यविधत्ते धर्म इति कथमदृष्टं श्रद्धीयते ? न हि त्स्याद् गत्युपग्रहकारणम् । धर्मद्रव्यं xxx॥ सन्निहितकारणस्य कार्यस्यानुद्भवोऽस्ति यथांकु- (म. पु. २४-३३)। १४. सकृत्सकलगतिपरिणामिरस्य। सुखप्रदायी स्वनिष्पत्त्यनन्तरं सुखमात्मन कि नां सांनिध्यधानाद् धर्मः। (त श्लो. ५-१०। न करोति इति धर्मावर्णवादः। (भ. प्रा. विजयो. १५. गतिपरिणती धर्म उपकारकः । (त. भा. सिद्ध.
व. ५-७)। १६. गतिपर्यायस्य बाह्य गति हेतुस्व१ जिनेन्द्र के द्वारा उपदिष्ट धर्म निर्गुण है, इसका, संज्ञितं गुणं धारयतीति धर्मः । (भ. प्रा. विजयो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org