________________
धर्म] . ५७०, जन-लक्षणावली
[धम धम्मो जीवाणं रक्खणं धम्मो ।। (कातिके. ४७८)। 'तुजातधारणात स्वर्गादिसुगतो धानाच धर्मः। २३. यतोऽभ्युदय निःश्रेयस सिद्धि स धर्मः। (नीति- (ध. बि. मु. वृ. १, श्लोक ३)। ३७. दुर्गतिप्रपतवा. १-१, पृ.८)। २४. यस्मादभ्युदयः पुंसां निः- प्राणिधारणाद् धर्म उच्यते । (योगशा. २-११; श्रेयसफलाश्रयः । वदन्ति विदिताम्नायास्तं धर्म धर्म- त्रि. श. पु. च. १, १, १५२); धोऽभ्युदय-निःश्रेसूरयः ॥ (उपासका. २)। २५. प्रात्मानमिष्ट- यसकारणम् । (योगशा. स्वो. विव. २-४०); नरेन्द्र-सुरेन्द्र मुनीन्द्र-मुक्तिस्थाने धत्त इति धर्मः। दुर्गती प्रपतन्तं सत्त्वसंघातं धारयतीति धर्मः । (योग(चा. सा. प. २); चतुर्दशगुणस्थानानां गत्यादिच- शा. स्वो. विव. ३-१२४) । ३८. सम्यग्दर्शनाद्यातुर्दशमार्गणास्थानेषु स्वतत्त्वविचारलक्षणो धर्मः। स्मारणामलक्षणो धर्मः । (धर्मसं. मलय. वृ. २५)। (चा. सा. पृ. ८६) । २६. धारयतीति धर्मः दुर्गतौ ३६. ध्रियन्ते तिष्ठन्ति नरकादिभ्यो गतिभ्यो पतन्तं सत्त्वमिति । (प्रोधनि. भा. द्रो. व. ५)। निवृत्ता जीवास्तेन सुगताविति घरत्यात्मानं सुगता२७. संसारे पतन्तं जीवमुदत्य नागेद्र नरेन्द्र देवे. विति वा धर्मस्तम्, रत्नत्रयलक्षणं मोहक्षोभविवजिन्द्रादिवन्द्य प्रव्याबाघानन्तसुखाद्यनन्तगुणलक्षणे मो. तात्मपरिणामरूपं वा, वस्तुयाथात्म्यस्वभावं वा, क्षपदे घरतीति धर्मः अहिंसालक्षणः सागारानगार- उत्तमक्षयादिदशलाक्षणिकं वा XXX । (मन. लक्षणो वा उत्तमक्षमादिलक्षणो वा निश्चय-व्यव- प. स्वी. टी. १-५); धर्मः पुंसो विशुद्धिः सुदृगहाररत्नत्रयात्मको वा शुद्धात्मसंवित्त्यात्मकमोह- वगम-चारित्ररूपा स च स्वां, सामग्री प्राप्य मिथ्याक्षोभरहितात्मपरिणामो वा धर्म:। (बृ. द्रव्यसं. टी. रुचिमतिचरणाकारसंक्लेशरूपम् । मूलं बन्धस्य ३५) । २८. धारयति दुर्गती प्रपततो जीवान् दुःखप्रभवभवफलस्याबधन्वन्नधर्म संजातो जन्मदु:धारयति सुगतौ वा तान स्थापयतीति धर्मः। उक्त खाद धरति शिवयुखे जीवमित्युच्यतेऽ च-दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते घ.१-६०)। ४०. धर्मः स्वदारसन्तोषाद्यात्मकचैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ।। (स्थाना. संयमलक्षणो देवादिपरिचरणस्वरूपः सत्पात्रदानादिप्रभय. व. १-४०, पृ. २१)। २६. धर्म श्रुत- स्वभावश्च । (सा. घ. स्वो. टी. २-५) । चारित्रात्मकं दुर्गतिप्रपतज्जन्तुधारणस्वभावं xx ४१. धर्मो वस्तुस्वभाव: शम धृतिरथवा स्वोत्थशुXI (सनवा. अभय. व. १, पृ. ४) । ३०. धर्मो खोपयोगः, सद्वृत्तं वा श्रुतं वा दशविधविलसल्लक्षणो नाम कृपामूल: xxx। (क्षत्रच. ५-३५)। वापि धर्मः। (प्रात्मप्र. ८६)। ४२. अहिंसा३१. धर्मः सदेद्य-शुभायुर्नाम-गोत्रलक्षणं पुण्यम्, लक्षणो धर्मो यज्ञादिलक्षणोऽथवा। (भावसं. वाम. उत्तमक्षमादिस्वरूपो वा, तत्माध्यः कर्तृ शुभफलदः ३०६)। ४३. अहिसा सत्यमस्तेयं ब्रह्मचर्य निःसंग. पृद्गलपरिणामो वा, जीवादिवस्तुनो यथावस्थित- त्वमित्यादिलक्षणोपलक्षितः सर्वज्ञ-वीतरागप्रणीतः स्वभावो वा। (न्यायकु. १,प. ३)। ३२. मिथ्या- धर्मः, दुर्गतिदुःखादुद्धत्य इन्द्रादिपूजितपदे धरतीति स्व-रागादिसंसरणरूपेण भावसंसारे पतन्तं प्राणि- धर्मः। (त. वृत्ति धुत. ६-१३); संसार-सागरानमुद्धृत्य निविकारशुद्धचेतन्ये धरतीति धर्मः। दुद्धृत्य इन्द्र-नरेन्द्र-धरणेन्द्र-चन्द्रादिवन्दिते पदे (प्र. सा. जय. वृ. १-८)। ३३. सो धम्मो जत्थ मात्मानं घरतीति धर्मः । (त. वृत्ति श्रुत.९-२)। दयाxxx। (नि. सा. व. ६ उद.)। ३४. दुर्ग• ४४. xxx धर्मो हिंसादिवजितः। (पू. उपातिप्रपतत्प्राणिधारणाद् धर्म उच्यते । (प्राचा. दि. प. सका. ३)। ४५. दयादिलक्षणो धर्मः सर्वज्ञोक्तः ४८)। ३५. धारयति दुर्गतौ निपततो जीवानिति स्वशक्तितः । पतन्तं दुर्गती पत्ते चेतनं सुखदे पदे ॥ धर्मः। तथा च वाचक:-प्राग लोकबिन्दुसारे (धर्मसं. था. १०-९६) । ४६. सर्वप्राणिदयालक्ष्मो सर्वाक्षरसन्निपातपरिपठितः। धन धरणार्थों घात- गृहस्थ-शमिनोद्विधा । रत्नत्रयमयो धर्मः स विधा स्तदर्थयोगाद् भवति धर्मः।। दुर्ग तनयप्रपाते पतन्त. जिनदेशितः।। (जम्ब. च. ३-१५१); यस्मादुच:मभयरदुलं भत्राणे। सम्यक चरितो यस्माद धार- पदे धत्ते जीवं नीचे पदादपि ॥ धर्मों वस्तुस्वभाव: यति तत: रमृतो धर्मः ।। (उत्तरा. सू. शा. बु. स्यारकर्मनिर्मूलनक्षमः । तच्चंब शुद्धचारित्रं साम्य३-२, पृ. १८४)। ३६. 'धर्म' इति दुर्गतिपतज्ज- भावचिदात्मनः ।। (जम्बू. च. १३, १५३-५४) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org