________________
घरणी] ५६९, जन-लक्षणावला
[धर्म घरणी-धरणीव बुद्धिधरणी । यथा धरणी गिरि- .१-२०, पृ. १३; प्राव. नि. हरि.. २११ व सरित्-सागर-वृक्ष-क्षुपाश्मादीन् धारयति तथा ५७४; प्राव. सू. २, हरि..पृ.४६४)।१०. वचनिर्णीतमथं या बुद्धिर्धारयति सा धरणी नाम ।। नाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभाव(धव. पु. १३, पृ. २४३)।
संयुक्तं तद्धर्म इति कीर्त्यते ॥ (ध. बि. १, श्लोक जिस प्रकार धरणी (पृथिवी) पर्वत, नदी और समुद्र ३)। ११. घारेइ दुग्गतीए पडंतमप्पाणगं जतो प्रादि को धारण करती है उसी प्रकार जो बुद्धि तेणं । धम्मोत्ति सिवगतीइ व सततं धरणा सम. निर्णीत अर्थ को धारण करती है उसे धरणी कहा क्खाग्रो ॥ (धर्मसं. हरि. २०)। १२. धर्मो दयाजाता है।
मयः प्रोक्त: जिनेन्द्रजितमृत्युभिः। (वरांगच. १५, धरणीकम्प-धरणीकम्पः पर्वत-प्रासादादिसमन्वि- १०७); यत् प्राणिनां जन्म-जरोग्रमृत्युमहाभयत्रासताया भूमेश्चलनम् । (मूला. वृ. ५-७८)। गिराकृतानाम् । भैषज्य भूतो हि दशप्रकारो धर्मों पर्वत और भवन आदि से संयुक्त पृथिवी के चलन जिनानामिति चिन्तनीयम्। (वरांगच. ३१-९७)। (कम्पन) को धरणीकम्प कहते हैं।
१३. धारणार्यो धृतो धर्मशब्दो वाचि परिस्थितः ।। धर्म-१. धम्मो दयाविशुद्धो xxx1 (बोध. पतन्तं दुर्गती यस्मात् सम्यगाचरितो भवेत् । प्राणिनं प्रा. २५); मोहवखोहविहीणो परिणामो अप्पणो धारयत्यस्माद् धर्म इत्यभिधीयते । (पपु. १४, धम्मो ।। (भावप्रा. ८१)। २. सदृष्टि-ज्ञान- १०३-४)। १४. धम्मो णाम सम्मदंसण-णाणवृत्तानि धर्म धर्मेश्वरा विदुः । (रत्नक. ३; तत्त्वानु. चरित्ताणि । (धव. पु. ८, पृ. ६२)। १५. यतो ५१) । ३. तो भणइ मुणी धम्मो जीवदया निग्गहो ऽभ्युदयनिःश्रेयसार्थसंसिद्धिरंजसा । सद्धर्मः xx कसायाणं । एएसु चेव जीवो मुच्चइ घणकम्म- x॥ (म. पु. १-१२० व ५-२०); स धर्मो बंधानो। (पउमच. २६-३४)। ४. धम्मो मंगल• विनिपातेभ्यो यस्मात् संधारयेन्नरम् । घत्ते चाभ्यु. मुक्किठें अहिंसा संजमो तवो। (यशवं. सू. दयस्थाने निरपायसुखोदये ॥ (म. पु. २-३७); १-१)। ५. अहिंसालक्षणस्तदागमदेशतो धर्मः। दयामूलो भवेद् धर्मो xxx। (म. पु. ५-२१); (स. सि. ६-१३, इष्टे स्थाने धत्ते इति धर्मः। ध्रियते धारयत्युच्चविनेयान् कुगतेस्ततः ॥ धर्म (स. सि. ६-२)। ६. यस्माज्जीवं नारक-तिर्यग्योनि- इत्युच्यते सद्भिः xxx । (म. पु. ४७, कुमानुष-देवत्वेषु प्रपतन्तं धारयतीति धर्मः । उक्तं ३०२-३) । १६. घ्रियते वा धारयतीति वा धर्मः। च-दुर्गतिप्रसृतान् जीवान् यस्माद् धारयते ततः। (उत्तरा.चु. ३, पृ. १८)। १७. महिसालक्षणो धत्ते चतान शभे स्थाने तस्माद धर्म इति स्थितः॥ धर्मः । (त. श्लो. ६-१३); इष्टे स्याने धत्ते इति (दशवे. चू. पु. १५)। ७. अहिंसादिलक्षणो धर्मः। धर्मः। (त. इलो. ६-२)। १८. स धर्मों यत्र (त. वा. ६, १३, ५); इष्टे स्थाने धत्त इति नाधर्म: xxx। (प्रात्मानु. ४६; उपासका. धर्मः। प्रात्मानमिष्टे नरेन्द्र-सुरेन्द्र मुनीन्द्रादिस्थाने २६१) । १६. दुर्गतिप्रस्थितजीवधारणात् शुभे घत्त इति धर्मः। (त. वा. ६, २, ३)। ८. धर्म- स्थाने वा दधाति इति धर्मः। (भ. मा. विजयो. स्तु सम्यग्दर्शनादिरूपो दान शील-तपोभावनामयः ४६); अभ्युदय-निःश्रेयससुखानि च प्रयच्छति साश्रवानाश्रवो महायोगात्मकः। (ललितवि. पृ. सुचरितो धर्मः। (भ. मा. विजयो. १४६) । १६); चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः। (ललि- १०. क्षान्त्यादिलक्षणो धर्मः स्वाख्यातो जिनपुङ्गवः। तवि. पृ. ३६); तथा दुर्गती प्रपतन्तमात्मानं धार- अयमालम्बनस्तम्भो भवाम्भोधौ निमज्जताम् । यतीति धर्मः। उक्तं च-दुर्गतिप्रसृतान् जन्तून् (त. सा. ६-४२)। २१. धर्मः श्रुत-चारित्रात्मको यस्माद् धारयते ततः। धत्ते चेतान् शुभे स्थाने जीवस्यात्मपरिणामः कर्मक्षयकारणम् । (सूत्रकृ. सू. तस्माद्धर्म इति स्मृतः॥ (ललितवि. पृ. ६. शी. व. २, ५, १४) । २२. धम्मो दयापहाणो माव. सू. मलय.. पृ. ५६२)। ६. दुर्गती प्रप- xxx ॥ (कातिके. ६७); धम्मो वत्थुसहावो तन्तमात्मानं धारयतीति धर्मः। (दशवं. नि. हरि. खमादिभावो य दसविहो घम्मो। रयणत्तयं च
ल. ७२
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org