________________
दुष] १६८, जैन-मक्षणावली
[धरण जलहिस्स ।। (अंगप. २-८, पृ. २७५) । ६. सर्व १दो स्निग्ध या रुक्ष परमाणुनों के परस्पर श्लेषद्वीप-सागरस्वरूपनिरूपिका षट्त्रिंशत्सहस्राधिकद्वा• रूप बन्ध के होने पर जो स्कन्ध उत्पन्न होता है पंचाशल्लक्षपदप्रमाणा द्वीप-सागरप्रज्ञप्तिः । (त. उसे घणुकस्कन्ध कहते हैं। वृत्ति श्रुत. १-२०)।
धन-धान्यप्रमाणातिक्रम-१. तथा घनं गणिम१ जिसमें बावन लाख छत्तीस हजार पदों के द्वारा घरिम-मेय-परिच्छेद्यभेदाच्चविधम् । तत्र गणिमं द्वीप-समुद्रों के प्रमाण और उनके अन्तर्गत अन्य पूगफलादि, धरिमं गुडादि, मेयं घृतादि, परिच्छेद्यं पदार्थों की भी प्ररूपणा की जाती है उसे द्वीप- माणिक्यादि, धान्यं ब्रीह्यादि । एतत्प्रमाणस्य सागरप्रज्ञप्ति कहते हैं।
बन्धनतोऽतिक्रमोऽतिचारो भवति । (ध. वि. म. द्वेष-१. तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष ५. ३-२७)। २. घनं गणिम-धरिम-मेय-परीक्ष्यइति । (घ. बि.८-१०)। २. तत्र द्विष्यतेऽनेनेति लक्षणम् । xxx घान्यं सप्तदशविधम् । द्वेष: द्वेषवेदनीयं कर्म, प्रात्मनः क्वचिदप्रीतिपरिणा- यदाह-व्रीहिर्यवो मसूरो गोधूम-मुद्ग-माष-तिल. मापादनात् । द्वेषणं द्वेषः द्वेषवेदनीयकर्मापादितो चणकाः। प्रणवः प्रियङ्गु-कोद्रव-मकुष्ठकाः शालिभावोऽप्रीतिपरिणाम एव । (पंचसू. व्या., पृ. १)। राढक्यः।। किं च कलाय-कुलत्थो सणसप्तदशानि ३. अप्रीतिलक्षणो द्वेषः। (भा.प्र. टी. ३६३: घाम्यानि । घनं च धान्यं च धनधान्यम, तस्य धनप्राव. भा. हरि. व. २०१; मलय. व. २०३)। घानस्य Xxx संख्या व्रतकाले यावज्जीवं चतु४. क्रोध-मानारति-शोक-जगप्सा-भयानि द्वेषः। मर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या (धव. पु. १२, पृ. २८३)। ५. तद्-(प्रेम-)विपरी- अतिक्रम उल्लङ्घनं संख्यातिक्रमोऽतिचारः। (योगतस्त्वात्मीयोपघातकारिणि द्वेषः (अप्रीतिलक्षणः)। शा. स्वो. विव. ३-६५) । (सूत्रकृ. नि. शी. व. २-२२, पृ. १२९) । १गणिम-सुपारी प्रावि, परिम-गुड़ प्रादि, मेय६. द्वेषः अनभिव्यक्तक्रोध-मानव्यक्तिकमप्रीतिमा- घी मावि और परिच्चेद्य-माणिक्य मादि के भेद त्रम् । (प्रोपपा. अभय. वृ. ३४, पृ. ७६)। से धन चार प्रकार का है। २ ब्रीहि, जो, मसूर, गेहूं, ७. अनिष्ट विषये अप्रीतिपरिणामो द्वेषः । (पंचा. मूंग, उड़द, तिल, चना, प्रण (बोहिभेद), प्रियंगु, का. जय.व. १३१)। ८. असह्यजनेषु वापि चास- कोद्रव, मकुष्ठ, शालि, माढकी, कलाय (मटर), ह्यपदार्थसार्थेषु वा वरस्य परिणामो द्वेषः। (नि. कुलत्थ और शण; यह सत्तरह प्रकार का पान्य है। सा. बु. ६६)। ६. तत्र द्विष्यते ऽनेनेति देषः देष. इन दोनों के नियमित प्रमाण का अतिक्रमण करना, वेदनीयं कर्म, क्वचिदनिष्ट वस्तूनि तेनात्मनोऽप्रीति- यह धन-धान्यप्रमाणातिक्रम नाम का परिग्रहपरिणामापादनात्, द्वेषणं वा द्वेषः-द्वेषवेदनीय- परिमाणवत का प्रतिचार है। कर्मविपाकोदयजनितो जन्तोरप्रीतिपरिणाम एव। धन-धान्यसंख्यातिक्रम-देखो धन-धान्यप्रमाणा(धर्मसं. मलय. व. १)।
तिक्रम। २ द्वेष वेदनीय कर्म के उदय से जो प्रप्रीतिरूप धनुष-१. छण्णवइ अंगुलाणि से एगे दंडेइ वा परिणाम होता है उसे द्वेष कहते हैं। ४ क्रोध, घणइ वा जुएइ वा नालियाइ वा प्रक्खेइ वा मुसमान, अरति, शोक, जुगुप्सा और भय ये द्वेष- लेइ वा । (भगवती ६, ७, १) । २. दंडं घणं जुगं
नालिया य अक्खं मुसलं च चउहत्था। (ज्योतिष्क. द्वयणु कस्कन्ध-१. द्वच णुकादिपरिणामः द्वयोः ७६)। ३. चउहत्थं घणु । (संग्रहणी २४७)। स्निग्घरूक्षयोरण्वोः परस्परश्लेषलक्षणे बन्धे सति १छचानव अंगुल या चार हाथ प्रमाण माप को
यणुकस्कन्धो भवति । (स. सि. ५-३३; त.बा. घनष कहते हैं। इसके वण्ड, युग, नालिका, अक्ष ५, ३३, २)। २. द्वयोः परमाण्वोः संघातादेको द्वघकणुस्कन्धपर्यायः । (पंचा. का. प्रमत. व.७५)। धरण-सोलस रूप्पियमासा एक्को घरणो हवेज्ज ३. परमाणुद्वयं संघातेन द्वघणुकस्कन्धो भवति । संखित्तो। (ज्योतिष्क. १८) । (पंचा. का. जय. वृ.७५) ।
सोलह रौप्यमास (तोला) का एक धरण होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org