________________
द्रव्यावीचिमरण]
५६३, जैन-लक्षणावली
[द्रव्येन्द्रिय
भावं वा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्या- समासवदि । दश्वासवो स यो प्रणेयभेप्रो जिणवश्यकम्, अनुभूतावश्यकपरिणाममनुभविष्यदावश्यक- क्खादो ।। (द्रव्यसं. ३१)। ३. लघृण तं णिमित्तं परिणाम वा साधुदेहादीत्यर्थः। (अनुयो. मल. हे. जोगं जं पुग्गले पदेसत्थं । परिण मदि कम्मभावं तं पि वृ. सू. १२)।
हु दवासवं जीवे ॥ (द्रव्यस्व. १५३)। ४. भावा. २ प्रतीत और भविष्यत् विवक्षित पर्याय का जो नवनिमित्तेन तेलमृक्षितानां धूलिसमागम इव ज्ञानाकारण है वह द्रव्य कहलाता है, द्रव्यस्वरूप प्राव- वरणादिद्रव्यकर्मणामास्रवणमागमनं द्रव्यास्रवः । श्यक को द्रव्यावश्यक जानना चाहिए। अभिप्राय (व. द्रव्यसं. टी. २६)। ५. भावनिमित्तेन कर्म. यह है कि जो प्रावश्यक परिणाम का अनुभव कर वर्गणायोग्य पुद्गलानां योगद्वारेणागमनं द्रव्यास्रवः । चुका है या भविष्य में अनुभव करने बाला है ऐसे (पंचा. का. जय. व. १०८)। ६. उदयोदीरणाकर्म साधु-शरीरादि को द्रव्यावश्यक जानना चाहिए। द्रव्यास्रवो मतः (?) । (प्राचा. सा. ३-३०)। द्रव्यावीचिमरण-१. अणुसमयनिरंतरमाविइस- ७. ततो द्रव्यास्रवो योऽसौ कर्माष्टकसमाश्रयः । न्निय तं भणंति पंचविहं। दवे खेत्ते काले भवे य (भावसं. वाम. १८६)। ८. सत्सु भावास्रवेष्वाश भावे य संसारे ॥ (प्रव. सारो. १००८)। २. तत्र योग्या: कार्मणर्गणाः। गच्छन्ति कर्मपर्यायः स च
'चिमरण नाम यन्नारक-तिर्यग्नरामराणामूत्प- द्रव्यानवः स्मृतः ।। (जम्ब.च. ३-५५); तदेतो: त्तिसमयात् प्रभृति निज-निजायुःकर्मदलिकानामनुस-- कर्मरूपेण भावो द्रव्यासवः स्मृतः। (जम्बू. च. मयमनुभवनाद्विचटनम् । (प्रव. सारो. वृ. १००८, १३-१०१)। पृ. २६९)।
१ अात्मा में समवाय को प्राप्त हए जो कर्मपुदगल नारकी, तिर्यंच, मनष्य और देवों के उत्पन्न होने के रागादि परिणामरूप से उदय को प्राप्त नहीं है प्रथम समय से लेकर प्रतिसमय अपने-अपने उन्हें द्रव्यास्रव कहा जाता है। २ ज्ञानावरणादि के आयुकर्म के निषेक उदय में प्राकर जो झड़ते जाते योग्य पुद्गलों के प्रागमन को द्रव्यास्रव कहते हैं। हैं उसे द्रव्यावीचिमरण कहते हैं।
द्रव्येन्द्रिय--१. निर्वृत्युपकरणे द्रव्येन्द्रियम् । (त. द्रव्यास्तिक-देखो द्रव्याथिकनय । १. तथा अव्य- सू. २-१७)। २. द्रव्येन्द्रियं पुद्गलात्मकम् । वच्छित्तिप्रतिपादनपरो नयः अव्यवच्छित्तिनयः, (लघीय. स्वो. व. १-५)। ३. द्रव्येन्द्रियं बाह्यद्रव्यास्तिकनय इत्यर्थः । (नन्दी. हरि. व. पृ.८४)। निवृत्तिसाधकतमकरणरूपम् । (ललितवि.पू. ३६)। २. एवं च ध्रौव्यद्रव्यास्तिकः, अस्तीति मतिरस्ये- ४. तत्र पुद्गलैबर्बाह्यसंस्थाननिर्वृत्तिः कदम्ब पुष्पाद्यात्यास्तिकः द्रव्य एवास्तिको द्रव्यास्तिकः । (त. भा. कृतिविशिष्टोपकरणं च द्रव्येन्द्रियम् । (नन्दी. हरि. सिद्ध. वृ. ५-२६, पृ. ३७५); अस्ति मतिरस्येत्या- व. पृ. २८)। ५. प्रात्मभावपरिणामस्य भाविनो स्तिकम्, xxx द्रव्ये आस्तिकं द्रव्यास्तिकम् । यत् सहायतया क्षमं द्रव्यं तदिह द्रव्येन्द्रियं प्रस्थदाxxx अथवा अधिकरणशेषभावविवक्षायां द्रव्य- रुवदेषितव्यम् । (त. भा. सिद्ध. व. २-१७)। स्यास्तिकं द्रव्यास्तिकम् । अथवा प्रास्तिकमस्तिमति। ६. द्रव्येन्द्रियं नाम निर्वृत्त्युपकरणो मसरिकादिकिं तत् ? नयरूपं प्रतिपायितु । कस्य प्रतिपाद- संस्थानो यः शरीरावयवः कर्मणा निर्वय॑ते इति कम् ? द्रव्यस्य । (त. भा. सिद्ध. व. ५-३१, प. निर्वृतिः। (भ. प्रा. विजयो. ११५); द्रव्येन्द्रियं ४००)।
पुद्गलस्कन्धाः प्रात्मप्रदेशाश्च तदाधाराः। (भ.प्रा. १ अव्यवच्छित्ति (ध्रुवता) के प्रतिपादन करने विजयो. ३१३)। ७. निवृत्तिश्चोपकरणं द्रव्येन्द्रिवाले नय को अव्यवच्छित्तिनय या द्रव्यास्तिकनय यमुदाहृतम् । (त. सा. २-४०, पृ. १०४)। कहा जाता है।
८. द्रव्येन्द्रियं पुद्गलात्मकम्-रूप-रस-गन्ध-स्पर्शद्रव्यानव-१. द्रव्यास्रवस्तु आत्मसमवेताः पुद्गला वन्तो हि पुद्गलाः, तदात्मकं तत्परिणामविशेषस्व. प्रनदिता रागादिपरिणामेन । (त. भा. सिद्ध. व. भावम् । (न्यायकु. १-५, पृ. १५५) । 8. के. १-५) । २: xxx कम्मासवणं परोहोदि। न्द्रियं गोल कादिपरिणामविशेषपरिणतरूप-रस-त. (व्रव्यसं. २६); णाणावरणादीणं जोग्गं जं पुग्गलं स्पर्शवत्पुद्गलात्मकम् । (प्र. क. मा. २-५, प.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org