________________
द्रव्य ]
तामादधानं तद् द्रव्यमित्युच्यते । (त. वा. १, ५, ३); इर्यात पर्यायानयंते वा तरित्यर्थी द्रव्यम् । (त. वा. १, १७, १); स्वपर्यायान् द्रवति द्रूयते वा तैरिति द्रव्यम् । (त. वा. १, २६, १); स्व-परप्रत्ययोत्पाद- विगमपर्यायः द्र्यन्ते द्रवन्ति वा तानीति द्रव्याणि । (त. वा. ५, २, १) । ११. ××× द्रव्यमेकान्वयानुगम् ॥ XXX निश्चयात्मकम् × × × । ( लघीय. ६६-६७ ) । ११. अद्रवद् द्रवति द्रोष्यत्येकानेकं स्वपर्ययम् । ( न्यायवि. ११४) । १३. तदेकान्तानां विपक्षोपेक्षालक्षणानां त्रिकालविषयाणां समितिर्द्रव्यम् । (अष्टश. १०७) । १४. द्रवति द्रोष्यति प्रदुद्रवदिति वा द्रव्यम् । (लघीय. स्वो वृ. २- ३० ) । १५. अनादिनिधनं द्रव्यमुत्पित्सु स्थास्तु नश्वरम् ॥ स्वतोऽन्यतो विवर्तेत क्रमाद्धेतु-फलात्मना । (सिद्धिवि. ३ - १६, पृ. २१०, पं. ८-९ ) । १३. गुणपर्ययवद् द्रव्यम् XXX | ( न्यायविं. १ - ११५; प्रमाणसं. स्वो. वू. ५६) । १७. द्रोष्यत्यदुद्रुवत्तांस्ता न् पर्यायानिति द्रव्यम् । ( धव. पु. १, पृ. ८३ ) ; द्रवति द्रोष्यति प्रदुदुवत् पर्यायानिति द्रव्यम् । अथवा द्रूयते द्रोष्यते अद्रावि पर्याय इति द्रव्यम् । (धव. पु. ३, पृ. २); ' उप्पाद - द्विदि-भंगा हंदि दवियलक्खणं' इक्चारिवादोत्ति । ( षव. पु. ४, पृ. ३३६); स्वकासाधारणलक्षणा परित्यागेन द्रव्यान्तरासाधारणलक्षणपरिहारेण द्रवति द्रोष्यत्यदुद्रुवत् तांस्तान् पर्यायानिति द्रव्यम् । (घब. पु. १५, पृ. ३३) । १८. द्रवति गच्छति तांस्तान् पर्यायान्, द्रूयते गम्यते तैस्तैः पर्यायैरिति वा द्रव्यम् । (जयष १, पृ. २११ ) ; तिकालगोयराणंतपज्जयायं समुचमो अजहउत्तिलक्खणो घम्मी, तं चैव दव्वं । ( जयध. १, पृ. २८६ ) । १६. द्रवति मच्छति तांस्तान् पर्यायानिति द्रव्यम् । XX X द्रव्यलक्षणं चेदम् - भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञेः सचेतनाचेतनं कथितम् ॥ (अनुयो. हरि वृ. पृ. ८ उद्; भाव मलय. व. पृ. ६उद्.) । २०. स्व-परप्रत्ययोत्पाद- विगमपर्याययन्ते द्रवन्ति वा तानीति द्रव्याणि । (त. इलो. ५, २ ) । २१. द्रव्यस्य लक्षणं गुण-पर्ययवत्त्वम् । (प्रष्टस. ७१, पृ. २२८ ) ; ततः सूक्तम् - त्रिकाल - वर्तनयोपनयविषयपर्यायविशेषसमूहो द्रव्यमेकाने
Jain Education International
५४४, जैन- खक्षणावली
[ द्रव्य
कात्मकं जात्यन्तरं वस्त्विति (प्रष्टस. १०७, पृ. २० ) । २२. समुत्पाद-व्यय घ्रौव्यलक्षणं क्षीणकल्मषाः । गुण- पर्ययवद् द्रव्यं वदन्ति जिनपुङ्गवाः ।। (त. सा. ५- १२१) । २३. द्रवति गच्छति सामान्यरूपेण व्याप्नोति तांस्तान् क्रमभुवः सहभुवश्च सद्भावपर्यायान् स्वभावविशेषानित्यनुगतार्थया निरुक्त्या द्रव्यं व्याख्यातम् । (पंचा. का. अमृत. वृ. 2); सद्द्रव्यलक्षणमुक्तलक्षणायाः सत्ताया अविशेषाद् द्रव्यस्य सत्स्वरूपमेव लक्षणम् । (पंचा. का. अमृत. वृ. १० ) ; द्रव्यं हि गुणानां समुदाय: । (पंचा. का. अमृत. वृ. ४४ ) । २४. निजनिजप्रदेशसमूहैरखण्डवृत्त्यास्वभाव - विभाव पर्यायान् द्रबति द्रोष्यति प्रदुदुवदिति द्रव्यम् । ( श्रालापप., पृ. १४०)। २५. दवदि दविस्सदि दविदं जं सब्भावे हि विविपज्जाए । ( द्रव्यस्व. ३६) । २६. द्रूयते गुणपर्यायैर्यद्यद् द्रवति तानथ । तद् द्रव्यं X X X॥ (योगशा. २ - ५ ) । २७. द्रव्यं पूर्वोत्तरविवर्तवयंस्वयप्रत्ययसमधिगम्यम् ऊर्ध्वतः सामान्यम् । (न्यायकु. १-५, पृ. ११७ ) । २८. यत्र सद्भिराधीयमाना गुणा संक्रामन्ति तद् द्रव्यम् । (नौतिबा ५-४१, पृ. ५७) । २६. शुद्धगुण पर्यायाधारभूतं शुद्धात्मद्रव्यं द्रव्यम् । ( प्रव. सा. जय. वृ. २-२३) । ३०. अवस्थान्तरं द्रवति गच्छतीति द्रव्यम् । श्रा. मी. वसु. बु. १०) । ३१. स्थित्युत्पत्ति व्ययात्मा द्रवति द्रोष्यत्यदुद्रुवत् । स्वपर्यायानिति द्रव्यमर्थस्तान् तान् विवक्षितान् ॥ गुणपर्ययवद्द्रव्यं स्याद् XX X॥ (प्राचा. सा. ३, ७-८ ) । ३२. तत्र द्रव्यमन्वयिरूपम् । ( धर्मसं. मलय. वू. पृ. ३३८ ) ; अत्वयि - रूपमिह द्रव्यमुच्यते । ( धर्मसं. मलय. वू., पृ. ३४१) । ३३. द्रवति द्रोष्यत्यदुद्रुवदिति द्रव्यम् । ( लघीय. अभय. वृ., पृ. ५) । ३४. दूयन्ते गम्यन्ते प्राप्यन्ते यथास्वं यथायथं यथात्मीयं पर्यायेर्यानि तानि द्रव्याणि, द्रवन्ति वा पर्यायः प्रवर्तन्ते यानि तानि द्रव्याणि । (त. वृत्ति श्रुत. ५-२ ) । ३५. गुणपर्ययवद् द्रव्यं लक्षणमेतत् सुसिद्धमविरुद्धम् । गुणपर्ययसमुदायो द्रव्यं पुनरस्य भवति वाक्यार्थः ॥ गुणसमुदायो द्रव्यं लक्षणमेतावताऽप्युशन्ति बुधाः । समगुणपर्यायो वा द्रव्यं कैश्चिन्निरूप्यते वृद्धः ॥ ( पंचाध्या. १, ७२-७३) । ३६. गुण पर्ययवद् द्रव्यं विगमोत्पाद- ध्रुवत्वबच्चापि । सल्लक्षणमिति
For Private & Personal Use Only
www.jainelibrary.org