________________
दीप्ततप]
कारण में कार्य के उपचार से दीपक सम्यक्त्व कहा जाता है ।
दीप्ततप - १. बहुविहउववासेहि रविसमवंत काय किरणोघो । काय-मण-वयणबलिणो जीए सा दित्त तवरिद्धी । ति प ४ - १०५२) । २. महोपवासकरणेऽपि प्रवर्धमान काय वाङ्मानसबलाः विगन्धरहितवदनाः पद्मोत्पलादिसुरभिनिःश्वासाः प्रप्रच्युतमहादीप्तिशरीरा: दीप्ततपसः । (त. वा. ३, ३६, ३) । ३. दीप्तिहेतुत्वाद्दीप्तं तपः, दीप्तं तपो येषां ते दीप्ततपसः । चउत्थ छुट्टमादिउववासेसु कीरमाणेसु जेसि तव जणिदत्त द्विमाहप्पेण सरीरतेजो पडिदिणं वड्ढदि घवलपक्खचंदस्सेव ते रिसप्रो दित्ततवा । (घव. पु. ६, पू. ६० ) । ४. महोपवासकरणेऽपि प्रवर्द्धमानकायवाङ्मनोबलाः दुर्गन्धरहितवदना पद्मोत्पलादिसुरभिनिःश्वासाः प्रतिदिन प्रवर्द्धमानाऽप्रच्युतमहादीप्तिशरीरा: दीप्तमनसः [ तपसः ] । ( चा. सा. पृ. ८) । ५. देहदीप्त्या प्रहृतान्धकारा दीप्तितपसः । ( योगिभ. टी. १४) । ६. शरीरदीप्त्या द्वादशार्कतेजस्काः दीप्ततपसः। (त. वृत्ति श्रुत. ३-३६) । २ जिस ऋद्धि के प्रभाव से महाउपवासों के करने पर भी जिनका मनोबल, वचनबल और कायबल बढ़ता ही रहता है; मुख दुर्गन्ध से रहित और निःश्वास कमल-पुष्पादि के समान सुगन्धित होती है, तथा जिनके शरीर की दीप्ति प्रविनष्ट रहती है; वे दीप्ततप-दीप्ततप नामक - ऋद्धि के धारक होते हैं ।
दीर्घ - द्विमात्रो दीर्घः । ( धव. पु. १३, पृ. २४८ ) । दो मात्रा उच्चारण काल वाले स्वरको दीर्घ कहते हैं । दीर्घ ह्रस्व अनुयोगद्वार - दीहे रहस्सेति अणियोगद्दारं पयडि-द्विदि-प्रणुमाग- पदे से अस्सिदूण दीहरहस्यत्तं परुवेदि । ( धव. पु. ६, पृ. २३५) । दीर्घ-ह्रस्व अनुयोगद्वार वह है अ: प्रकृति, स्थिति, अनुभाग और प्रदेश का आश्रय लेकर दीर्घ ह्रस्वता की प्ररूपणा करता है ।
: दुरभि - दोर्मुख्यकृतः दुरभि: । (अनुयो. हरि. बृ. पू. ६० ) ।
दुर्मुखता (विमुखता ) को उत्पन्न करने वाली गन्ध का नाम दुरभि है । दुरभिगन्धनाम - १. जस्स कम्मस्स उदएण सरीरपोग्गला दुग्गंधा होंति तं दुरहिगंवं णाम ।
Jain Education International
५२३, जंन-लक्षणावली
[ दुर्णय
( व. पु. ६, पृ. ७५) । २. यस्य कर्मस्कन्धस्योदयेन शरीरपुद्गला दुर्गन्धा भवन्ति तद् दुर्गन्धनाम | (मूला. व. १२-१६४ ) । ३. यदुदयाद् दुरभिगन्ध: शरीरेषूपजायते, यथा लशुनादीनाम्, तद् दुरभिगन्धनाम । ( प्राय मलय. वृ. २३-२६३. पू. ४७३) । १ जिस कर्म के उदय से शरीरगत पुद्गल दुर्गन्धयुक्त होते हैं उसे दुरभिगन्ध या दुर्गन्ध नामकर्म कहते हैं ।
दुर्ग - १. यस्याभियोगात् परे दुःखं गच्छन्ति दुर्जनोद्योगविषया वा स्वस्यापदो गमयतीति दुर्गम् । ( नीतिवा. २० - १, पृ. १६८) । २. XX X तथा च शुक्रः - यस्य दुर्गस्य संप्राप्तेः शत्रवो दुःखमाप्नुयुः । स्वामिनं रक्षयत्येव व्यसने दुर्गमेव तत् ॥ दंष्ट्राविरहितः सर्पो यथा नागो मदच्युतः । दुर्गेण रहितो राजा तथा गम्यो भवेद् रिपोः ॥ जिसके रहने से शत्रु दुःख को प्राप्त होते हैं प्रथवा जो शत्रुओंों के खोजने के उद्योगविषयक प्रपनी श्रापत्तियों को जतलाता है वह दुर्ग कहलाता है । यह दुर्ग का निरुक्त लक्षण है । दुर्गन्धनाम - देखो दुरभिगन्धनाम । दुर्जन - XXX दुर्जना दोषवित्तकाः । (म. पु. १-८४) ।
दोषरूप धन से सम्पन्न – दूसरों के दोषों के देखने वाले- पुरुषों को दुर्जन कहते हैं
दुर्णय - १ तथा चोक्तम् - XXX दुर्णयस्तन्निराकृति. ॥ तत्प्रत्यनीकप्रतिक्षेपो दुर्णयः । (भ्रष्टश. १०६) । २. भेदाभेदात्मके ज्ञेये भेदाभेदाभिसन्धयः । ये तेऽपेक्षाऽनपेक्षाभ्यां लक्ष्यन्ते नय-दुर्नया: ॥ ( लघीय. ५- ३०, पृ. ६०५ ) । ३. सावधारणानि वाक्यानि दुर्णया: । ( धव. पु. ६, पू. १८३ ) । ४. प्रविशेषेण गुण- पर्यायेषु मिथ्यात्वप्रतिपत्या द्रव्यार्थावधारणं क्वचित् केषुचित् वा प्रत्यभिज्ञाविसंवादात् सर्वेण तद्विसंवादात् पर्यायावधारणं च दुर्णयः तत्त्वप्रतिक्षेपात् । (सिद्धिवि. स्वो वृ. १०-६, पू. ६६८, पं. २७-२८ ) ; सर्वथा द्रव्यप्रतिक्षेपे पर्यायप्ररूपणक्रमोऽयं दुर्णयः । (सिद्धिवि. स्वो वृ. १०-२७. पु. ६६६, पं. २६ ) ; निरपेक्षाः परविषयनिषेद्धारः नयाः दुर्णया: । (सिद्धिवि. स्वो वृ. १०-२७, पू. ६६१, पं. १४ ) ; विज्ञेया दुर्णयाश्च कुमतिभूताः । ( सिद्धिवि. वू. १०-२८, पू. ६६१, पं २५) ।
For Private & Personal Use Only
www.jainelibrary.org