________________
दशनविशुद्धि ]
साधूनां जिनचैत्यानां जिनराद्धान्तवेदिनाम् ॥ कर्तव्या महती भक्तिः सपर्या गुणकीर्तनम् । प्रपवादतिरस्कारः सम्भ्रमः शुभदृष्टिभिः ॥ ( श्रमित. था. १३, ८-९ ) । ११. येऽर्थपर्याया जीवाजीवादयः सूक्ष्म स्थूलभेदेनोपदिष्टाः स्फुटं जिनवरैः श्रुतज्ञाने द्वादशांगेषु चतुर्दश पूर्वेषु तान् पदार्थास्तथैव तेन प्रकारेण याथात्म्येन रोचयति नरो भव्यजीवो येन परिणामेन स एष दर्शन विनयः । (मूला. वृ. ५, ६६); शंकादिपरिणामपरिहारे यत्नः उपगूहनादि - परिणामानुष्ठाने च यत्नो दर्शनविनयः । (मूला वृ. ५- १७१) । १२. णिस्संकियसंवेगाइ जे गुणा वण्णिया मए पुण्वं । तेसिमणुपालणं जं स वियाणीहि दंसणे विणश्रो । ( वसु. श्रा. ३२१) । १३. सामायिकादो लोकविन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धा निःशंकितत्वादिना दर्शन विनयः । (योगशा. स्वो विव. ४, ६०) । १४. दर्शनं प्रति विनीतत्वाद्दर्शनप्राधान्यविवक्षया दर्शन विनय उच्यते । ( व्यव. भा. मलय. वृ. १-६४, पू. २७) । १५. तत्त्वार्थश्रद्धाने शंकादिदोषरहितत्वं दर्शनविनयः । (त. वृत्ति श्रुत. ६-२३) । १६. तत्त्वश्रद्धाने निःशंकितत्वादिदर्शन विनयः । ( भा. प्रा. टी. ७८) । १७. दर्शने तत्त्वार्थश्रद्धानलक्षणे निश्चय व्यवहारसम्यक्त्वे नि:शंकितत्वादिदोषरहितं स्वस्वरूप शुद्ध बुद्धकात्मनि श्रद्धानरुचिलक्षणं वा दर्शनविनयः । ( कार्तिके. टी. ४५५) ।
४ चूंकि आगम में जिनप्ररूपित पदार्थों का स्वरूप अन्यथा हो नहीं सकता, प्रतएव निःशंकित प्रादि आठ अंगों के साथ तत्त्वार्थ का श्रद्धान करना, इसका नाम दर्शनविनय है ।
दर्शन विशुद्धि - १. जिनेन भगवताऽर्हत्परमेष्ठिनोपदिष्टे निर्ग्रन्थलक्षणे मोक्षवत्र्त्मनि रुचिर्दर्शन विशुद्विः । (स. सि. ६-२४) । २. जिनोपदिष्टे निर्मन्थे Haarift रुचि: निःशंकितत्वाद्यष्टांगा दर्शनविशुद्धि: । जिनेन भगवताऽर्हता परमेष्ठिनोपदिष्टे निर्ग्रन्थ लक्षणे मोक्षवर्त्मनि रुचिर्दर्शन विशुद्धिः । (त. वा. ६, २४, १) । ३. दंसणं सम्मदंसणं, तस्स विसुज्झदा । XXX तिमूढावोढ- प्रट्ठमलवदिरित्तसम्मदंसणभावो दंसणविसुज्झदा णाम । ( धव. ल. ६५
Jain Education International
५१३, जैन- लक्षणावली
[ दर्शनशुद्ध
पु. ८, पू. ७६ - ८० ) । ४. निःशंकाद्यष्टगुणा जिनकथिते मोक्षसत्पथे श्रद्धा । दर्शनविशुद्धिराद्यस्तीर्थकरप्रकृतिकृद्धेतुः । (ह. पु. ३४ - १३२) । ५. जिनोद्दिष्टेति नैर्ग्रन्थ्यमोक्षवर्त्मन्यशंकनम् । अनाकांक्षणमप्यत्रामुत्र चैतत्फलाप्तये ।। विचिकित्सान्यदृष्टीनां प्रशंसा-संस्तवच्युतिः । मौढयादिरहितत्वं च विशुद्धिः सादृशो मता । (त. इलो. ६, २४, १-२ ) । ६. निःशंकितत्वादिगुणपरिणतिर्दर्शन विशुद्धिः । (भ. प्रा. विजयो. १६७ ) । ७. दृष्टि: दर्शनं तत्त्वविषया रुचिः प्रीति: जीवादिषु प्रत्ययावधारणम्, तस्य दर्शनस्य नाना (वि) शुद्धिः निर्मलता × × × क्षायोपशमिकोपशमिक क्षायिकाणां सम्यग्दर्शनानां यथास्वं नाना शुद्धिविशुद्धि: XXX। ( त. भा. सिद्ध. वृ. ६-२३) । ८. उपलब्धनिजस्वरूपस्य सम्यग्दर्शनस्य प्रथम द्वितीयोपशमक-वेदक क्षायिकान्यतमविशिष्टस्य ज्ञान दर्शन तपश्चारित्रेषु तद्वत्सु च विनये, अभीक्ष्णज्ञानोपयोग संवेगयुक्तत्वे, साधुभ्यः प्रासुकप्रदाने, द्वादशविधतपसि साधूनां समाधिवैयावृत्यकरणे प्रर्हत्सु व्रतशीलावश्यक सम्पन्नाचार्येषु च बहुश्रुतेषु प्रवचने च भक्तौ प्रवचनप्रभावने, प्रवचनवत्सलत्वे प्रवर्तनं विशुद्धता । (चा. सा. पू. २५ ) । ६. दृश: सम्यक्त्वस्य विशुद्धिः शंकादिमल निरासेन सम्पादितप्रसादो नमंल्यमिति यावत् । (अन. ध. स्वो. टी. २- ११० ) । १०. दर्शनस्य सम्यक्त्वस्य विशुद्धिनिर्मलता दर्शन विशुद्धिः । (त. वृत्ति श्रुत. ६ - २४ ) । ११. एतैरष्टभिः (निःशंकितत्वादिभिः) गुणैर्युक्तत्वं चर्म- जल-तैल-घृत- भूतनाशनाऽप्रयोगत्वं मूलक गर्जरसूरण· कन्द-गृ' जन- पलाण्डु-विश दौग्धिक कालिंगपंचपुष्प संघानक कौसुंभपत्र - पत्रशाक मांसादिभक्षकभाजन- भोजनादिपरिहरणं च दर्शन विशुद्धिः । ( भा. प्रा. टी. ७७) ।
१ जिन देव के द्वारा प्ररूपित निर्ग्रन्थतारूप मोक्षमार्ग के विषय में जो रुचि होती है उसे दर्शनविशुद्धि कहते हैं ।
दर्शनशुद्ध - भय- वसण - मलविवज्जिय संसार- सरीरभोगणविणो । अट्टगुणंगसमग्गो दंसणसुद्धो हु पंचगुरुभत्तो || ( रयणसार ५ ) ।
-
सात भय, सात व्यसन और पच्चीस दोषों से रहित; संसार, शरीर और भोगों से विरक्त तथा निः
For Private & Personal Use Only
www.jainelibrary.org