________________
दर्शन (उपयोग)] ५१०, जैन-लक्षणावली
[दर्शन (उपयोग) (त. भा. हरि. व. २-६)। ५. दर्शनावरणकर्म- ६. किंचिदित्यवभास्यत्र वस्तुमात्रमपोद्घतम् । तद्क्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शन मिति । ग्राहि दर्शनं ज्ञेयमवग्रहनिबन्धनम्। (त. श्लो. १, उक्तं च-जं सामण्णग्गहणं भावाणं कटु नेय १५, ११)। १०. दर्शनस्यानाकारग्रहणं स्वरूपम् । प्रागारं । अविसेसिऊण अत्थं दंसणमिति वुच्चए (अष्टस. १५, पृ. १३२)। ११.xxx शुद्धसमए ।। (अनुयो. हरि. वृ. पृ. १०३; अनुयो.मल, नयः पुनरनाकारमेव सङ्गिरते दर्शनम् प्राकारहेम. वृ. १४४, पृ. २२०) । ६. जं एत्थ णिवि- वच्च ज्ञानम्। (त. भा. सिद्ध. व. २-६) । सेसं गहो विसेसाण दंसणं होति । (धर्मसं. हरि. १२. यद्विशेषमकृत्वैवं गृहीते वस्तुमात्रकम् । निरा१३६४) । ७. अप्पविसनो उवोगो दंसणं । (घव. पु. ६, प. ६); तदात्मक-(सामान्य-विशेषात्मक-) २-१२); दर्शनावरणस्य स्यात् क्षयोपशमसन्निधौ ।
मालोचनं पदार्थानां दर्शनं तच्चतविधम ॥ (त. सा. नामाकारं प्रतिकर्मव्यवस्थामकृत्वा यद् ग्रहणं तद्द- २-८६)। १३. सामान्यग्राहि दर्शनम् । (पंचा. र्शनम् (धव. पु. १, पृ.१४७); मालोकनवृत्तिर्वा- का. अमृत. वृ. ४१)। १४. भावाणं सामण्णदर्शनं । अस्य गमनिका-मालोकत इत्यालोकन- विसेयाणं सरूवमेत्तं जं। वण्णणहीणग्गहणं जीवेण मात्मा, वर्तनं वृत्तिः, पालोकनस्य वृत्तिरालोकनवृत्तिः य दंसणं होदि । (गो. जी. ४५३)। १५. रूपादीनां स्वसंवेदनम, तद्दर्शनमिति लक्ष्यनिर्देशः । प्रकाश- पदार्थानां सामान्यास्यावलोकनम् । चतुर्घा दर्शनं वृत्तिर्वा दर्शनम् । अस्य गमनिका-प्रकाशो ज्ञानम्, ज्ञेयं जीवसामान्यलक्षणम् ॥ (पंचसं. अमित. १, तदर्थमात्मनो वृत्तिः प्रकाश वृत्तिस्तद्दर्शनम् । विषय- २४६, पृ. ३१)। १६. यदा कोऽपि किमप्यवलोकविषयिसम्पातात् पूर्वावस्था दर्शनमित्यर्थः । (धव. यति पश्यति, तदा यावत् विकल्पं न करोति तावत् पु. १, पृ. १४८-१४६); स्वरूपसंवेदनं दर्शनम् । ___ सत्तामात्रग्रहणं दर्शनम् । (बृ. द्रव्यसं. टी. ४३) । (धव. पु. १, पृ. ३८३); स्वतोऽभिन्नवस्तुपरिच्छे- १७. दर्शनं सामान्यार्थबोधरूपम् xxx । दकं दर्शनम् । (धव. पु. १, पृ. ३८४); ज्ञानो- (स्थाना. अभय. व. २-१०५)। १८. दा त्पादकप्रयत्नानुविद्धस्वसंवेदो दर्शनम्, प्रात्मविषयो- सामान्यावबोधः । (प्रोपपा. अभय. बु. १०, प. पयोग इत्यर्थः । (धव. पु. ६, पृ. ३२-३३); प्रका- १५)। १६. अविद्यमान आकार: भेदो ग्राह्यस्य शवृत्तिदर्शनम् । (घव. पु. ७, पृ. ७); जं साम- अस्येत्यनाकारं दर्शनमुच्यते । (सन्मति. अभय. व. ण्णग्गहणं भावाणं णेव कट्ठ पायारं । प्रविसेसिदूण २-१, पृ. ४५८) । २०. विषय-विषयिसन्निपाताप्रत्थे दंसणमिदि भण्णदे समए ॥ (घव. पु. ७, पृ. नन्तरसमुद्भूतसत्तामात्रगोचरं दर्शनम् । (प्र. न. १०० उत्., गो. जी. ४८२, द्रव्यसं. ४३); प्रणा- त. २-७); विषयो द्रव्य-पर्यायात्मकोऽथ यासबजोगो दंसणं । को प्रणागारुवजोगो णाम ? चक्षुरादिरिन्द्रियानिन्द्रियग्रामः, तयोः समीचीनो सायारुवजोगादो अण्णो । कम्म-कत्तारभावो भ्रान्ताद्यजनकत्वेनानुकूलो यो निपातो योग्यदेशावप्रागारो, तेण प्रागारेण सह बट्टमाणो उवजोगो स्थानम्, तस्मादनन्तरं समुद्भूतमुत्पन्नं यत्सत्तामात्रसागारो ति । (धव. पु. १३, पृ. २०७); गोचरं निश्शेषविशेषवैमुख्येन सन्मात्रविषयं दर्शन रसादयोऽर्थाः विषयः, षडपीन्द्रियाणि विषयिणः। निराकारावबोधः । (स्या. र.२-७); इन्द्रियार्थयोज्ञानोत्पत्तः पूर्वास्था विषय-विषयिसंपातः र्योग्यतालक्षणसम्बन्धे सति सकलहेयोपादेयतासाधाज्ञानोत्पादनकारणपरिणामविशेषसन्तत्युत्पत्युपलक्षि- रणगोचरं निराकारबोधस्वरूपं दर्शनम्। (स्या. र. तः अन्तमुहूर्तकालः दर्शनव्यपदेशभाक् । (धव. पु. २-१०) । २१. दर्शनस्य किंस्विदित्यादिरूपेणाकार१३, पृ. २१६); सरूवस्स बज्झत्यपडिबद्धस्स ग्रहणं स्वरूपम् । (सप्तभं. पु. ४७)। २२. अनाकार संवेयणं दंसणं णाम । (घव. पु. १५, पु. ६)। दर्शन तत्कीर्तित मुनिपुङ्गवः ॥ (मोक्षपं. ३) । ८.xxx अनाकारं च दर्शनम् ॥ भेदग्रहणमा- २३. सामान्यविषयं दर्शनम् । (प्राव. नि. मलय. व., कारः प्रतिकर्मव्यवस्थया । सामान्यमानिर्भासादना- पृ. २७७); निविशेष विशेषाणां ग्रहो दर्शनमुच्यते । कारं तु दर्शनम् ॥ (म. पु. २४, २०१-२)। (प्राय. नि. मलय. व. १०६१, पृ. ५६८ उद्.) ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org