________________
सनाली] ५०३, जैन-लक्षणावली
[त्रायस्त्रिश वसनाम । (कर्मस्त. गो. व. १०, पृ.८७)। ८. द्वी- दिवायुप्रेरितः सन् चलनधर्मा भवति, त्रस्यति पौरग्द्रियादिषु जन्मनिमित्तं वसाख्यं नाम । (भ. प्रा. स्त्यादिवायुप्रेरितः सन् गच्छतीति सः, स चासोमूला. टी. २१२१)। ६. सन्ति ऊष्माद्यभितप्ताः रेणुरिति व्युत्पत्तेः । (ज्योतिष्क. मलय. व. २-७४, सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छाया- पृ. ४३-४४)। ७. अष्टभिः परमाणुभिः (?) द्यासेवनार्थ स्थानान्तरमिति सा द्वीन्द्रियादयः, एकस्त्रसरेणुः । (त. वृत्ति श्रुत. ३-३८)। तत्पर्यायपरिणतिर्वेद्य नामकर्मापि त्रसनाम । (प्रज्ञाप. १ पाठ ऊर्ध्व रेणुमों का एक प्रसरेणु होता है। मलय. वृ. २३-२६३, पृ. ४७४)। १०. सनाम २ पाठ टिरेणुगों के समुदाय को त्रसरेण कहते यदुदयाच्चलन-स्पन्दने भवतः, चंक्रमणमेवान्ये । हैं । ७ पाठ परमाणुओं से एक प्रसरेणु होता है। (धर्मसं. मलय वृ. ६१६, पृ. २३३)। ११. यदुद- त्रसस्थिति-- पुवकोडिपुत्तेणब्भहियबेसागरोवमयेन द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियेषु जन्म सहस्समेता तसट्ठिदी। (धव. पु. ५, पृ. ६५)। भवति तत् त्रसनाम । (त. वत्ति अत. ८-११)। पूर्वकोटि पृथक्त्व से अधिक दो हजार सागरोपम १ जिस कर्म के उदय से द्वीन्द्रियादि जीवों में जन्म प्रमाण त्रसस्थिति है। होता है उसे त्रसनामकर्म कहते हैं। २ जो कर्म त्राण-त्राणम् अनर्थप्रतिहननम्, तद्धेतुत्वात् त्राणम् । त्रसभाव (त्रस पर्याय) को उत्पन्न करने वाला है (ोपपा. अभय. वृ. ६, पृ. १५)। उसे असनामकर्म कहा जाता है।
अनर्थ के विधात का नाम त्राण है, उसके कारण त्रसनाली-१. लोयबहुमज्झदेसे तरुम्मि सारं व होने से श्रमण भगवान महावीर को त्राण कहा रज्जुपदरजुदा । तेरसरज्जुच्छेहा किचूणा होदि गया है। तसनाली ॥ उववाद-मारणंतियपरिणदतस लोयपूर- त्रास्त्रिश-१. मंत्रि-पुरोहितस्थानीया: त्राय
ण गदो। केवलिणो अवलंबिय सव्वजगो होदि स्त्रिशाः, त्रयस्त्रिशदेव त्रायस्त्रिशाः। (स. सि. ४, तसनाली। (ति.प.२-६ व ८)। २. लोयबह- ४)। २. त्रास्त्रिशा मंत्रि-पुरोहितस्थानीयाः। (त. मज्झदेसे रुक्खे सारव्व रज्जुपदरजुदा। चोद्दसर- भा. ४-४)। ३. मंत्रि-पुरोहितस्थानीयास्त्रायस्त्रिज्जुत्तुंगा तसणाली होदि गुणणामा ॥ (त्रि. सा. शाः । यथेह राज्ञां मंत्रि-पुरोहिताः हितानुशासिन१-१४३)।
स्तथा तन्द्राणां त्रायस्त्रिशा वेदितव्याः । (त. वा. १ वृक्ष के मध्यगत सार के समान लोक के बहमध्य ४, ४, ३)। ४. त्रयस्त्रिशति जाता त्रायस्त्रिशाः भाग में स्थित एक राजु लम्बे-चौड़े और कुछ कम xxx महत्तर-पितृ-गुरूपाध्यायतुल्याः। (त. (३२१६२२४१३ धनुष) तेरह राजु ऊंचे क्षेत्र को इलो. ४-४) । ५. त्रायस्त्रिशास्त्रयस्त्रिशदेव देवाः प्रसनाली कहते हैं । अथवा उपपाद और मरणान्तिक- प्रकीर्तिताः । पुरोधोमंत्र्यमात्यानां सदृशास्ते दिवीगत त्रस और लोकपूरणसमुद्घातगत केवलीको अपेक्षा शिनाम् ॥ (म. पु. २२-२५)। ६. त्रयस्त्रिशदेव त्रयसमस्त लोक को ही असनाली समझना चाहिए। स्त्रिशत्संख्याका एव त्रायस्त्रिशाः,xxxते पुनरित्रसरेणु-१. अट्ठ उड्ढरेणू प्रो सा एगा तसरेणू। न्द्राणां राज्यभरचिन्तादिशान्तिक-पौष्टिकादिकर्मका(भगवती. ६, ७, १; जम्बुद्वी. २-१९)। २. ति- रिणो मंत्रि-पुरोहितस्थानीयाः । (संग्रहणी. दे. वृ. १, त्तियमेत्तहदेहि तुडिरेणूहि पि तसरेणू । (ति. प. पृ. ४)। ७. त्रास्त्रिशा मंत्रि-पुरोहितप्राया हरेः १-१०४) । ३. अष्टौ त्रुटिरेणवः संहताः एकस्त्र- पुनः। (त्रि.श. पु. च. २, ३, ७७२)। ८. तथा सरेणुः । (त. वा. ३, ३८, ६)। ४. पुरस्तदादि- त्रयस्त्रिशदेव त्रयस्त्रिशत्संख्याका एव त्रायस्त्रिशाः, वायुना प्रेरितः त्रस्यति-गच्छतीति तसरेणुः। त्रायस्त्रिशा इन्द्राणां मंत्रि-पुरोहितस्थानीयाः । (अनुयो. चू. पृ. ५४)। ५. ते अष्टौ त्रसरेणुः। (बहत्सं. मलय. वृ. २)। ६. त्रयस्त्रिशदेव संख्या (संग्रहणी दे. वृ. २४५, पृ. १११); त्रस्यति पूर्वा- येषां ते त्रायत्रिंशा मंत्रि-पुरोहितसमानाः । (त. वृत्ति दिवातप्रेरितो गच्छति यो रेणः स त्रसरेणुः। श्रुत. ४-४) । (संग्रहणी दे. वृ. २४६, पृ. १११)। ६. अष्टा- १ इन्द्रों के मंत्री व पुरोहित के समान जो देव संख्या वूर्वरेणव एकस्त्रसरेणुः, सरेणु म यः पौरस्त्या- में तेतीस ही होते हैं वे बायर्यास्त्रश कहलाते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org